31.8 C
New Delhi

कुत्रैवापि दूष्कर्मासि, तस्मिन् साधु सम्मिलित: भवति-असम कांग्रेस एमएलए आफताबुद्दीन मोल्ला ! कहीं भी बलात्कार हो, उसमें साधु शामिल होता है-असम कांग्रेस एमएलए आफताबुद्दीन मोल्ला !

Date:

Share post:

हिन्दुनां विरुद्धम् गरलयुक्त वाणी वक्ता कांग्रेस विधायक: आफताबुद्दीन मोल्लामसमारक्षकः बंधनम् कृतवान् ! मोल्लायां हिंदू संतानां, पुजारिणां नामघरियायाः च् विरुद्धमभद्र भाषायाः प्रयुज्यस्यारोपमस्ति !

हिंदुओं के खिलाफ जहर उगलने वाले कांग्रेस विधायक आफताबुद्दीन मोल्ला को असम पुलिस ने गिरफ्तार कर लिया है ! मोल्ला पर हिंदू संतों, पुजारियों और नामघरिया के खिलाफ अभद्र भाषा का इस्तेमाल करने का आरोप है !

तस्य विरुद्धम् दिसपुरमारक्षिस्थाने धार्मिक भावना: आहतुं सहितं अन्य धारासु अभियोगम् पंजीकृतं अभवत् स्म !

उसके खिलाफ दिसपुर थाने में धार्मिक भावनाओं को आहत करने सहित अन्य धाराओं में केस दर्ज हुआ था !

असमस्य डीजीपी जीपी सिंह ८ नवंबर २०२३ तमम् ज्ञाप्तवानारोपिन् आफताबुद्दीन मोल्लायाः विरुद्धमसमस्य दिसपुरमारक्षिस्थाने आईपीसी इत्या: धारा २९५ (ए), १५३ ए (१) बी, ५०५ (२) चनुरूपमभियोगम् पंजीकृतं अभवत् !

असम के DGP जीपी सिंह 8 नवम्बर 2023 को बताया कि आरोपित आफताबुद्दीन मोल्ला के खिलाफ असम के दिसपुर थाने में IPC की धारा 295(a), 153A(1)(b) और 505(2) के तहत केस दर्ज हुआ है !

आरोपिन् विधायकम् बंधनम् कृतवान् ! प्रकरणे अपवादकर्ता गुवाहाट्याः वासिन् दीपक कुमार दास: सन्ति ! अपवादे दीपक: विधायकस्य कथनतः स्वधार्मिक भावना: आहतस्यारोपम् अरोप्यत् !

आरोपित विधायक को गिरफ्तार कर लिया गया है ! मामले में शिकायतकर्ता गुवाहाटी के रहने वाले दीपक कुमार दास हैं ! शिकायत में दीपक ने विधायक के बयान से अपनी धार्मिक भावनाएँ आहत होने का आरोप लगाया है !

मीडिया सूचनापत्राणां अनुरूपम् असमस्य जलेश्वरतः विधायक: अफताबुद्दीन मोल्ला ४ नवंबर २०२३ तमम् गोलपारायां एकम् सभाम् संबोध्यन् अकथयत् स्म, कुत्रैवापि दुष्कर्मासि तस्मिन् साधु नामघरिया (वैष्णव मठानां परिचर्या कर्ता) वा सम्मिलिता: भवन्ति !

मीडिया रिपोर्ट्स के मुताबिक असम के जलेश्वर से विधायक आफताबुद्दीन मोल्ला ने 4 नवम्बर 2023 को गोलपारा में एक सभा को संबोधित करते हुए कहा था, कहीं भी बलात्कार हो उसमें साधु या नामघरिया (वैष्णव मठों की देखरेख करने वाले) शामिल होते हैं !

ते हिंदू पूजारीणां पातकान् गोपनाय मुस्लिमेषु आरोपमरोप्यन्ति ! तस्यास्य कथनस्य चलचित्रं सोशल मीडिया इत्यां वायरल इत्यास्ति ! कथित रूपे सभायां सम्मिलिता: किंचित जनाः करतल ध्वनि कृत्वा कांग्रेस विधायकस्य अस्य कथनस्य समर्थनम् कृतवन्तः !

वे हिंदू पुजारियों के गुनाहों को छिपाने के लिए मुस्लिमों पर आरोप लगाते हैं ! उनके इस बयान का वीडियो सोशल मीडिया में वायरल है ! कथित तौर पर सभा में शामिल कुछ लोगों ने ताली बजाकर कांग्रेस विधायक के इस बयान का समर्थन भी किया !

मंचे मुस्लिम समाजतः कांग्रेसतः च् संलग्ना: जनाः उपस्थिता: आसन् ! मोल्लायां कार्यवहनस्य याचना कृतन् भाजपा अकथयत् तत कांग्रेसस्येतिहासमेव हिंदू विरोधिन: सन्ति !

मंच पर मुस्लिम समाज और कांग्रेस से जुड़े लोग मौजूद थे ! मोल्ला पर कार्रवाई की माँग करते हुए बीजेपी ने कहा है कि कांग्रेस का इतिहास ही हिन्दू विरोधी है !

भाजपा प्रवक्ता शहजाद पूनावाला चलचित्रम् प्रस्तुत: कृत्वाकथयत् तत यस्मात् पूर्वमपि कांग्रेसम् हिंदू आतंकम्, रामम् काल्पनिक ज्ञापतुं, श्रीकृष्णेन जिहाद शिक्षतुं यथैव कृत्यानि कर्तुमागतवत् !

भाजपा प्रवक्ता शहजाद पूनावाला ने वीडियो जारी कर कहा है कि इससे पहले भी कांग्रेस ने हिन्दू आतंकवाद, राम को काल्पनिक बताना, श्रीकृष्ण द्वारा जिहाद सिखाना जैसी हरकतें करती आई है !

LEAVE A REPLY

Please enter your comment!
Please enter your name here

spot_img

Related articles

अतीक्, मुख्तार्, शहाबुद्दीन् इत्येतयोः स्मृत्यां समाजवादीपक्षाय मतदानं करोतु-समाजवादीपक्षस्य नेता उस्मान् ! अतीक, मुख्तार और शहाबुद्दीन की याद में समाजवादी पार्टी को डालें वोट-सपा नेता...

उत्तरप्रदेशस्य मोरादाबाद्-मण्डले समाजवादी पक्षस्य जनसभायां उत्तरप्रदेशस्य बिहारस्य च माफिया-इत्येतेषां नाम्नः मतानां याचना कृता। अखिलेशः यादवस्य उपस्थितौ आयोजिते अस्मिन्...

काङ्ग्रेस् पक्षः वक्फ्-क्षेत्रम् अपि न स्पृशतिः-पीएम मोदिन् ! कांग्रेस वक्फ को छुएगी तक नहीं-पीएम मोदी !

प्रधानमन्त्री नरेन्द्रमोदी एकस्मिन् साक्षात्कारे उक्तवान् यत् काङ्ग्रेस्-पक्षस्य धनस्य पुनर्वितरणस्य प्रतिज्ञा महती विभीषिका अस्ति इति। "काङ्ग्रेस् पक्षः वक्फ् इत्यादीनां...

राजानां-महाराजाणां अपमानम् कुर्वन्ति कांग्रेसस्य युवराज:-पीएम नरेंद्र मोदिन् ! राजा-महाराजाओं का अपमान करते हैं कांग्रेस के शहजादे-पीएम नरेंद्र मोदी !

प्रधानमन्त्री नरेन्द्रमोदी, काङ्ग्रेस्-पक्षस्य नेता राहुलगान्धी वर्यस्य विरुद्धम् तीव्रम् निन्दाम् अकरोत्। राहुलगान्धी-वर्यस्य नामं विना, प्रधानमन्त्री मोदी अवदत् यत्, काङ्ग्रेस्...

किं सर्वकारीय-अनुबन्धान् प्राप्तुं हिन्दुजनाः मुस्लिम्-मतानुयायिनः भवितुम् भविष्यन्ति ? सरकारी ठेका लेने के लिए क्या हिंदुओं को मुस्लिम बनना होगा ?

२०२४ तमस्य वर्षस्य लोकसभा-निर्वाचनस्य कृते काङ्ग्रेस्-पक्षः स्वस्य घोषणापत्रे यत् प्रकारेण प्रतिज्ञां कृतवान् अस्ति, तस्य तुष्टिकरण-नीतिः तस्य अधोभागे लुक्किता...