32.1 C
New Delhi

अङ्कित् मीना इत्ययं सल्मान् खान् इत्यनेन तस्य मित्रैः च क्रूरतया मारितः आसीत्। इदमेव भीम्-मीम् अस्ति ? सलमान और उसके साथियों ने की अंकित मीणा की बेरहमी से हत्या ! क्या यही भीम-मीम है ?

Date:

Share post:

रविवासरे (मे १२, २०२४) अङ्कित् अथवा नीलू मीना इत्यस्य मृतशरीरं राजस्थानस्य गङ्गापुरनगरे रिक्तस्थाने प्राप्तम्। २७ वर्षीयस्य मृतस्य मुखस्य, शिरः च शिलैः क्षिप्तः, कण्ठः च क्षिप्तः आसीत् !

राजस्थान के गंगापुर सिटी में रविवार (12 मई, 2024) को अंकित उर्फ नीलू मीणा का शव एक खाली प्लॉट से मिला था ! 27 वर्षीय मृतक के चेहरे और सिर को पत्थरों से कूच दिया गया था और गले को रेत दिया गया !

अधुना आरक्षकैः अस्मिन् प्रकरणे मुख्यः अभियुक्तः सल्मान्, तस्य २ अप्राप्तवयस्कसहयोगीभिः सह गृहीतः। एकस्य बालिकायाः विषये सल्मान्-अङ्कित्-मीना इत्येतयोः मध्ये विवादः एव हत्यायाः कारणम् इति कथ्यते। हत्यायाः पूर्वं अभियुक्तः पीडितः च मिलित्वा मद्यपानम् अकुर्वन्।

अब पुलिस ने इस मामले में मुख्य आरोपित सलमान को उसके 2 नाबालिग साथियों सहित हिरासत में लिया है ! हत्या की वजह सलमान और अंकित मीणा के बीच एक लड़की को ले कर चल रहा मनमुटाव बताई जा रही है ! कत्ल से पहले आरोपितों और मृतक ने एक साथ शराब पी थी !

आरक्षकाः अधिकं अन्वेषणं कुर्वन्तः सन्ति, आवश्यकानि वैधानिकानि कार्याणि च कुर्वन्ति। प्रतिवेदनानुगुणं गङ्गापुर्-नगरे एषा घटना अभवत्। अत्र मण्डल-चिकित्सालयस्य समीपे एकः भू-भागः रिक्तः अस्ति यस्मिन् रविवासरे प्रातःकाले एकस्य युवकस्य मृतशरीरं प्राप्तम्। यदा आरक्षकाः तत्स्थानं प्राप्तवन्तः तदा ते बिनेगा-ग्रामस्य निवासिनः अङ्कित् मीना इत्यस्य मृतशरीरं प्राप्तवन्तः।

पुलिस मामले की जाँच और अन्य जरूरी कानूनी कार्रवाई कर रही है ! मीडिया रिपोर्ट्स के मुताबिक, घटना गंगापुर सिटी की है ! यहाँ के जिला अस्पताल के पास एक प्लॉट खाली पड़ा है जिसमें रविवार की सुबह एक युवक की लाश पड़ी होने की सूचना मिली ! मौके पर पहुँची पुलिस ने पहचान करवाई तो लाश बिनेगा गाँव निवासी अंकित मीणा की निकली !

अङ्कित् इत्यस्य शिरः क्रूरतया क्षिप्तः आसीत्! तस्य अपि मुखस्य उपरि प्रहारः अभवत्! समीपे एव एकः द्विचक्रिका आसीत्! आरक्षकाः मृतशरीरं शवपरीक्षणार्थं प्रेषितवन्तः, तथा च प्रकरणस्य अन्वेषणं प्रारभन्त। अन्वेषणकाले ज्ञातम् यत् अङ्कित्, सल्मान् च परस्परं बहुकालात् ज्ञाताः आसन् इति।

अंकित के सिर को बेरहमी से कुचल दिया गया था ! उनके चेहरे पर भी वार किए गए थे ! पास ही एक बाइक भी खड़ी मिली ! पुलिस ने शव को इलाज के लिए अस्पताल भेजा और केस दर्ज कर के जाँच शुरू कर दिया ! जाँच के दौरान सामने आया कि अंकित और सलमान बहुत पहले से एक-दूसरे से परिचित थे !

तौ किञ्चित्कालं यावत् डेटिङ्ग् कुर्वन्तः आसन्! घटनायाः दिने सलमानः अङ्कितः च मिलित्वा मद्यपानम् अकुर्वन्। अस्मिन् समये सल्मान् इत्यस्य द्वौ मित्रौ अपि उपस्थिताः आसन्! मद्यपानानन्तरं अङ्कित्, सल्मान् च कस्मिंश्चित् विषये वादम् अकुर्वन्।

एक लड़की को ले कर इन दोनों में काफी पहले से मनमुटाव चल रहा था ! घटना के दिन सलमान और अंकित ने एक साथ शराब पी ! इस दौरान सलमान के 2 साथी भी मौजूद रहे ! शराब पीने के बाद किसी बात पर अंकित और सलमान में कहासुनी शुरू हो गई !

पश्चात् सलमानः अङ्कितस्य उपरि शिलाप्रहारं कृत्वा तस्य वधम् अकरोत्। अनन्तरम् अङ्कित् इत्यस्य कण्ठं छुरिकया क्षिप्तम्। अस्मिन् घटनायां सल्मान् इत्यस्य द्वौ मित्रौ अपि संलग्नाः इति कथ्यते। ते द्वौ अपि युवकाः सन्ति! अङ्कित् इत्यस्य हत्यायाः अनन्तरं त्रयः अभियुक्ताः तस्य मृतशरीरं चिकित्सालयस्य समीपे रिक्तस्थाने निक्षिप्त्वा पलायनं कृतवन्तः।

बाद में सलमान ने अंकित की पत्थरों से कूच कर हत्या कर दी ! बाद में अंकित का गला चाकू से रेता गया ! इस घटना को अंजाम देने में सलमान के दोनों साथी भी बताए जा रहे हैं ! ये दोनों नाबालिग हैं ! अंकित को मार कर तीनों आरोपितों ने उसके शव को अस्पताल के पास खाली पड़े एक प्लॉट में फेंक दिया और फरार हो गए !

आरक्षकैः मुख्यः अभियुक्तः सल्मान्, तस्य द्वौ सहचरौ च गृहीतवन्तः। तिस्रः अपि प्रश्नाः सन्ति। एतावत्पर्यन्तं अन्वेषणे प्रकटितं यत् सलमानः अङ्कित् इत्यस्य हत्यायाः षडयन्त्रं ३-४ दिनानि यावत् अकरोत् इति! आरक्षकाधिकारिणः सुजित् शङ्कर् इत्यस्य मते, शिलाप्रहारस्य अनन्तरं अभियुक्तः अङ्कित् इत्यस्मै अपि छुरिकाघातं कृतवान्।

पुलिस ने हत्या के मुख्य आरोपित सलमान और उसके दोनों साथियों को हिरासत में ले लिया है ! तीनों से पूछताछ की जा रही है ! अब तक की पूछताछ में सामने आया है कि सलमान 3-4 दिनों से अंकित के हत्या की साजिश रच रहा था ! पुलिस अधीक्षक सुजीत शंकर के मुताबिक पत्थरों से कूचने के बाद आरोपितों ने अंकित पर चाकू से भी वार किया था !

हत्यायाः कृते प्रयुक्तं शस्त्रम् अपि प्राप्तम्। आरक्षकाः अवदन् यत् मृतस्य कुटुम्बस्य परिवादस्य आधारेण ते द्रुत-न्यायालये प्रकरणस्य विचारणं कर्तुं प्रयतन्ते इति। मृतानां परिवारान् अपि क्षतिपूर्तिं दीयते। नगरे आरक्षकाः निरीक्षणं वर्धितवन्तः।

हत्या में प्रयोग हुआ चाकू भी बरामद कर लिया गया है ! पुलिस का कहना है कि मृतक के परिजनों की माँग के आधार पर वो इस मामले को फास्टट्रैक कोर्ट में चलवाने का प्रयास करेंगे ! मृतक के परिजनों को मुआवजा दिलाने की भी प्रक्रिया अमल में लाई जा रही है ! पुलिस ने शहर में चौकसी बढ़ा दी है !

अङ्कित्, हत्यायाः पूर्वं शुक्रवासरे रात्रौ प्रायः ८ वादने स्वपित्रा राम्बाबु मीना इत्यनया सह अन्तिमवारं वार्तालापम् अकरोत्। सः चतुर्षु भ्रातृषु कनिष्ठः आसीत्! अङ्कित् विवाहितः दशवर्षेभ्यः अधिककालात् अस्ति! तेषां ७ वर्षीयः पुत्रः, ३ वर्षीयः पुत्री च अस्ति!

बता दें कि अंकित ने हत्या से पहले शुक्रवार की रात लगभग 8 बजे अपने पिता रामबाबू मीणा से अंतिम बार बात की थी ! वह 4 भाइयों में सबसे छोटा था ! अंकित की शादी को 10 साल से अधिक हो गए हैं ! उनके एक 7 वर्षीय बेटा और 3 साल की बेटी है !

LEAVE A REPLY

Please enter your comment!
Please enter your name here

spot_img

Related articles

फैजान:, जिशानः, फिरोज: च् एकः वृद्ध आरएसएस कार्यकर्तारं अघ्नन् ! फैजान, जीशान और फिरोज ने बुजुर्ग RSS कार्यकर्ता को मार डाला !

राजस्थानस्य देवालयं प्रति गच्छन् एकः 65 वर्षीयः वृद्धस्य वध: अकरोत् । पूर्वं मृत्युः रोगेण अभवत् इति मन्यन्ते स्म,...

हिंदू बालिका मुस्लिम बालकः च् विवाहः अवैधः मध्यप्रदेशस्य उच्चन्यायालयः ! हिंदू लड़की और मुस्लिम लड़का शादी वैध नहीं-मध्यप्रदेश हाईकोर्ट !

मध्यप्रदेशस्य उच्चन्यायालयेन उक्तम् अस्ति यत् मुस्लिम्-बालकस्य हिन्दु-बालिकायाः च विवाहः मुस्लिम्-विधिना वैधविवाहः नास्ति इति। न्यायालयेन विशेषविवाह-अधिनियमेन अन्तर्धार्मिकविवाहेभ्यः आरक्षकाणां संरक्षणस्य...

भारतं अस्माकं भ्राता अस्ति, पाकिस्तानः अस्माकं शत्रुः अस्ति-अफगानी वृद्ध: ! भारत हमारा भाई, पाकिस्तान दुश्मन-अफगानी बुजुर्ग !

सहवासिन् पाकिस्तान-देशः न केवलं भारतस्य, अपितु अफ्गानिस्तान्-देशस्य च प्रतिवेशिनी अस्ति। अफ़्घानिस्तानस्य जनाः पाकिस्तानं न रोचन्ते। अफ्गानिस्तान्-देशे भयोत्पादनस्य प्रसारकानां...

बृजभूषण शरण सिंहस्य पुत्रस्य यात्रावाहनस्य फार्च्यूनर् इत्यनेन 2 बालकाः मृताः। बृजभूषण शरण सिंह के बेटे के काफिले में शामिल फॉर्च्यूनर से कुचल कर 2...

उत्तरप्रदेशस्य कैसरगञ्ज्-नगरे भाजप-अभ्यर्थी करणभूषणसिङ्घस्य यात्रावाहनस्य फार्च्यूनर् इत्यनेन 3 बालकाः धाविताः। अस्मिन् दुर्घटनायां 2 जनाः तत्स्थाने एव मृताः, अन्ये...