33.1 C
New Delhi

अवयस्का हिन्दु बालिकाया मुस्लिम युवकाः अकुर्वन् सामूहिक-बलात्कारः, अभवताजीवन कारावासस्य दण्डम् ! नाबालिग हिंदू लड़की से मुस्लिम युवकों ने किया था गैंगरेप, हुई उम्र कैद की सजा !

Date:

Share post:

बिहारस्य मधुबानी-नगरस्य जनपद-न्यायालयेन मङ्गलवासरे (मे २१, २०२४) अप्राप्तवयस्कया हिन्दु-बालिकायाः सामूहिक-बलात्कारस्य कृते चतुर्णां पुरुषान् आजीवन-कारावासस्य दण्डः दत्तः। अभियुक्ताः मोहम्मद् ज़फ़र् अन्सारी, मोहम्मद् जिब्रील्, मोहम्मद् अहमद्, अख्तर् अन्सारी च इति अभिज्ञाताः सन्ति।

बिहार के मधुबनी की जिला अदालत ने मंगलवार (21 मई 2024) को एक नाबालिग हिन्दू लड़की से गैंगरेप करने के 4 आरोपितों को उम्रकैद की सजा सुनाई है ! सजा पाए दोषियों के नाम मोहम्मद जफर अंसारी, मोहम्मद जिबरील, मोहम्मद अहमद और अख्तर अंसारी हैं !

https://fb.watch/sdEEv_X4Gb/?mibextid=10F2z1T9z1KXOHtQ

तेषां उपरि २५-२५ सहस्ररूप्यकाणां दण्डः अपि आरोपितः अस्ति। प्रतिवेदनानुगुणं एषा घटना मधुबनिमण्डले अभवत्। २०२२ तमस्य वर्षस्य सेप्टेम्बर्-मासस्य ५ दिनाङ्के, १६ वर्षीयः पीडितः स्वभ्रात्रा सह कसेरा-ग्रामे मेलां द्रष्टुं गतवती आसीत्! किञ्चित्कालानन्तरं, पीडितः मेलास्थलस्य समीपस्थं विद्यालयं शौचार्थं गतवान्!

इन सभी पर 25-25 हजार रुपए का जुर्माना भी ठोका गया है ! रिपोर्ट्स के मुताबिक, यह घटना मधुबनी के थाना क्षेत्र हरलाखी की है ! 5 सितंबर 2022 को 16 वर्षीया पीड़िता अपने भाई के साथ कसेरा गाँव में मेला देखने गई थी ! कुछ देर बाद पीड़िता शौच के लिए मेला स्थल के पास बने एक स्कूल में गई !

अस्मिन् काले मोहम्मद्-ज़फ़र्-अन्सारी, मोहम्मद्-जिब्रिल्, मोहम्मद्-अहमद्, अख्तर्-अन्सारी च तत्र प्राप्तवन्तः इति आरोपः अस्ति। एते सर्वे अभियुक्ताः बालिकाम् अगृह्णन् विद्यालयस्य छादं प्रति नीतवन्तः! अत्र ते सर्वे क्रमेण पीडितायाः सामूहिक-बलात्कारं कुर्वन्ति स्म! सामूहिक-बलात्कारस्य समये यदा पीडितः अलार्म् उदपादयत् तदा जनाः परितः समागच्छन्!

आरोप है कि इसी दौरान वहाँ मोहम्मद जफर अंसारी, मोहम्मद जिबरील, मोहम्मद अहमद और अख्तर अंसारी पहुँच गए ! ये सभी आरोपित लड़की को पकड़कर स्कूल की छत पर ले गए ! यहाँ इन सभी ने बारी-बारी पीड़िता से गैंगरेप किया ! गैंगरेप के दौरान पीड़िता ने शोर मचाया तो आसपास के लोग जमा हुए !

स्वयं परिवेष्टितान् दृष्ट्वा चत्वारः अभियुक्ताः पलायितुं आरभन्त। जनाः धावन् ज़फ़र् अन्सारी इत्येनं गृहीतवन्तः आसन्! ज़फ़र् इत्येषः आरक्षकेभ्यः समर्पितः अभवत्! विचारणे सः मोहम्मद् जिब्रिल्, मोहम्मद् अहमद्, अख्तर् अन्सारी च अस्मिन् कार्ये संलग्नाः आसन् इति प्रकटितवान्।

खुद को घिरता देखकर चारों आरोपित भागने लगे ! लोगों ने दौड़ा कर जफर अंसारी को दबोच लिया था ! जफर को पुलिस के हवाले कर दिया गया ! पूछताछ में उसने बताया कि इस करतूत में मोहम्मद जिबरील, मोहम्मद अहमद और अख्तर अंसारी भी शामिल हैं !

आरक्षकाः द्रुतगत्या कार्यम् अकुर्वन्, त्रयः अभियुक्ताः गृहीतवन्तः। अग्रिमे दिने, २०२२ सेप्टेम्बर् ६ दिनाङ्के, पीडितायाः माता आरक्षकालये परिवादं कृतवती तथा आरक्षकाः एफ्. आई. आर्. पञ्जीकृत्वा अन्वेषणं प्रारभन्त। आई. पी. सी. इत्यस्य धारा ३७६ (डी) इत्यस्य अन्तर्गतं एफ्. आई. आर् पञ्जीकृतम्।

पुलिस ने दबिश देकर तीनों आरोपितों को बारी-बारी से पकड़ लिया था ! अगले दिन 6 सितंबर 2022 को पीड़िता की माँ ने थाने में तहरीर दी तो पुलिस ने FIR दर्ज करके जाँच शुरू कर दी ! यह FIR IPC की धारा 376 (D) के साथ पॉक्सो एक्ट में दर्ज हुआ था !

प्रकरणस्य शृणुनम् अपर मण्डल सत्र न्यायाधीशः नं. ७ मधुबनि इत्यस्य देवेशकुमारस्य न्यायालयमभवत्। प्रतिवादिनः अभियोजकाः च स्वपक्षवादान् उपस्थापितवन्तः। न्यायालयेन अभियोजनपक्षेन प्रस्तुताः साक्ष्यः पर्याप्तः इति मन्यमानः मोहम्मद्-ज़फ़र्-अन्सारी, मोहम्मद्-जिब्रिल्, मोहम्मद्-अहमद्, अख्तर्-अन्सारी इत्येतान् आजीवन-कारावासस्य दण्डः दत्तः।

मामले की सुनवाई मधुबनी के अपर जिला एवं सत्र न्यायाधीश नंबर 7 देवेश कुमार की अदालत में हुई ! बचाव पक्ष व अभियोजन पक्ष ने अपने-अपने तर्क दिए ! अदालत ने अभियोजन पक्ष द्वारा पेश किए गए सबूतों को पर्याप्त माना और मोहम्मद जफर अंसारी, मोहम्मद जिबरील, मोहम्मद अहमद और अख्तर अंसारी को उम्रकैद की सजा सुनाई !

पीडितायाः ज्येष्ठा भगिनी अपि व्रणिता आसीत्। ऑपइण्डिया इत्यनेन सह वार्तालापं कुर्वन् पीडितस्य अधिवक्ता अवदत् यत् न्यायालयः स्वस्य निरीक्षणे एतेषां सर्वान् अभियुक्तान् अन्तिमनिश्वासपर्यन्तं कारागारे स्थापयितुं आदिष्टवान् इति। सः अवदत् यत् देडवर्षं यावत् प्रचलिते प्रकरणस्य विचारणायां अभियुक्तानां बह्व्यः अधिवक्तारः परिवर्तिताः! परन्तु तत् निष्फलं जातम्!

पीड़िता की बड़ी बहन से भी हुआ था गैंगरेप
ऑपइंडिया से बात करते हुए पीड़िता के वकील ने बताया कि अदालत ने अपनी टिप्पणी में इन सभी मुल्जिमों को अंतिम साँस तक जेल में रखने का हुक्म सुनाया है ! उन्होंने कहा कि डेढ़ साल चले केस के ट्रायल में मुल्जिमों के कई वकील बदले ! हालाँकि इसका उन्हें कोई फायदा नहीं हुआ !

न्यायालयेन बिहार-सर्वकारम् पीडिताय पञ्चलक्षरूप्यकाणां क्षतिपूर्तिं दातुम् अपि निर्देशः दत्तः। अधिवक्ता अजय झा यशः अपि अकथयत् यत् पीडितायाः ज्येष्ठा भगिन्याः अपि सामूहिकः बलात्कारः अभवत् इति। अस्मिन् प्रकरणे अपि ए. डी. जे. ७ इत्यस्य न्यायालये विचारणम् प्रचलति! ज्येष्ठायाः भगिन्याः विषये दण्डाज्ञायाः विषये १ जून् २०२४ दिनाङ्के वादः भविष्यति!

कोर्ट ने इस मामले में बिहार सरकार को पाँच लाख रुपए मुआवजा देने को कहा है ! अधिवक्ता अजय झा यश ने आगे बताया कि पीड़िता की बड़ी बहन के साथ भी गैंगरेप की घटना हुई थी ! इस केस में भी ADJ 7 की कोर्ट में ट्रायल चल रहा है ! बड़ी बहन के मामले में सजा पर 1 जून 2024 को बहस होनी है !

साभार-ऑपइंडिया

LEAVE A REPLY

Please enter your comment!
Please enter your name here

spot_img

Related articles

फैजान:, जिशानः, फिरोज: च् एकः वृद्ध आरएसएस कार्यकर्तारं अघ्नन् ! फैजान, जीशान और फिरोज ने बुजुर्ग RSS कार्यकर्ता को मार डाला !

राजस्थानस्य देवालयं प्रति गच्छन् एकः 65 वर्षीयः वृद्धस्य वध: अकरोत् । पूर्वं मृत्युः रोगेण अभवत् इति मन्यन्ते स्म,...

हिंदू बालिका मुस्लिम बालकः च् विवाहः अवैधः मध्यप्रदेशस्य उच्चन्यायालयः ! हिंदू लड़की और मुस्लिम लड़का शादी वैध नहीं-मध्यप्रदेश हाईकोर्ट !

मध्यप्रदेशस्य उच्चन्यायालयेन उक्तम् अस्ति यत् मुस्लिम्-बालकस्य हिन्दु-बालिकायाः च विवाहः मुस्लिम्-विधिना वैधविवाहः नास्ति इति। न्यायालयेन विशेषविवाह-अधिनियमेन अन्तर्धार्मिकविवाहेभ्यः आरक्षकाणां संरक्षणस्य...

भारतं अस्माकं भ्राता अस्ति, पाकिस्तानः अस्माकं शत्रुः अस्ति-अफगानी वृद्ध: ! भारत हमारा भाई, पाकिस्तान दुश्मन-अफगानी बुजुर्ग !

सहवासिन् पाकिस्तान-देशः न केवलं भारतस्य, अपितु अफ्गानिस्तान्-देशस्य च प्रतिवेशिनी अस्ति। अफ़्घानिस्तानस्य जनाः पाकिस्तानं न रोचन्ते। अफ्गानिस्तान्-देशे भयोत्पादनस्य प्रसारकानां...

बृजभूषण शरण सिंहस्य पुत्रस्य यात्रावाहनस्य फार्च्यूनर् इत्यनेन 2 बालकाः मृताः। बृजभूषण शरण सिंह के बेटे के काफिले में शामिल फॉर्च्यूनर से कुचल कर 2...

उत्तरप्रदेशस्य कैसरगञ्ज्-नगरे भाजप-अभ्यर्थी करणभूषणसिङ्घस्य यात्रावाहनस्य फार्च्यूनर् इत्यनेन 3 बालकाः धाविताः। अस्मिन् दुर्घटनायां 2 जनाः तत्स्थाने एव मृताः, अन्ये...