32.1 C
New Delhi

गुप्तमार्गेण अवैधप्रवेशस्य प्रयत्नम् करोति अतंकिम्-सैन्यप्रमुख: एमएम नरवणे: ! सुरंगों के द्वारा घुसपैठ की कोशिश कर रहे आतंकी- सेना प्रमुख एमएम नरवणे !

Date:

Share post:

फोटो साभार ANI

पूर्वी लद्दाखे वास्तविक नियंत्रण रेखायाम् चिनेन कलहम् पश्चिमे च् पकिस्तानेन अतंकिम् अवैधप्रवेशस्य संकटानां मध्य सैन्यप्रमुखः एमएम नरवणे: अचेतयत् तत आतंकम् सम्प्रति अपि एकम् वृहद संकटम् निर्मिताभवत् !

पूर्वी लद्दाख में वास्‍तविक नियंत्रण रेखा पर चीन से तनाव और पश्चिम में पाकिस्तान से आतंकी घुसपैठ के खतरों के बीच सेना प्रमुख एमएम नरवणे ने चेताया कि आतंकवाद अब भी एक बड़ा खतरा बना हुआ है !

सः अयमपि अकथयत् तत अतंकिम् हिमपातेन पूर्व सम्प्रति च् गुप्तमार्गैरपि अवैधप्रवेशस्य प्रयत्नम् कुर्वन्ति,येन गृहित्वा विशेषं सतर्कता कृतस्य आवाश्यक्तामस्ति ! अस्माकं पश्चिमी सीमायाम् यत् स्थितिमस्ति !

उन्‍होंने यह भी कहा कि आतंकी बर्फबारी से पहले और अब सुरंगों के जरिये भी घुसपैठ की कोशिश कर रहे हैं, जिसे लेकर विशेष सतर्कता बरतने की जरूरत है ! हमारी पश्चिमी सीमा पर जो हालात हैं !

तेन पश्यतः स्पष्टमस्ति तत आतंकम् एकम् गम्भीर्य संकटम् निर्मिताभवत् अयम् सर्वाणि प्रयत्नानां उपरांत समाप्तम् न भव्यते ! अतंकिम् जम्मू-कश्मीरे अवैधप्रवेशस्य प्रयत्ने संलग्नास्ति, तदापि सामान्य लोकतांत्रिक प्रक्रियानि बाधित कृताशक्नुते !

उसे देखते हुए स्‍पष्‍ट है कि आतंकवाद एक गंभीर खतरा बना हुआ है और यह सभी प्रयासों के बावजूद समाप्त नहीं हो रहा है ! आतंकी जम्मू-कश्मीर में घुसपैठ करने की कोशिश में लगे हैं, ताकि सामान्य लोकतांत्रिक प्रक्रियाओं को बाधित किया जा सके !

शरदानां आरम्भेण सह अवैधप्रवेशस्य प्रयत्नम् बर्ध्यते ! अतंकिम् सर्द हिमपातस्य वा कारणम् विभिन्न दर्रानां व मार्गाणां अवरुद्ध भवेन पूर्वम् अवैधप्रवेशस्य प्रयत्ने सन्ति ! इयम् कारणमस्ति तत ते दक्षिण प्रति बर्ध्यन्ति सम्प्रति च् निम्न क्षेत्रेषु गुप्त मार्गाणां माध्यमेन अंतरराष्ट्रीय सीमायाम् पारम् कृत अवैधप्रवेशस्य प्रयत्नम् कुर्वन्ति !

सर्दियों की शुरुआत के साथ घुसपैठ की कोशिश बढ़ गई है ! आतंकी ठंड व बर्फबारी के कारण विभिन्‍न दर्रों व मार्गों के बंद हो जाने से पहले घुसपैठ की कोशिश में हैं ! यही वजह है कि वे दक्षिण की तरफ बढ़ रहे हैं और अब निचले क्षेत्रों में सुरंगों के माध्यम से अंतरराष्‍ट्रीय सीमा पार कर घुसपैठ करने का प्रयास कर रहे हैं !

अत्र उल्लेखनियमस्ति तत सुरक्षा शक्तिनि जम्मू-कश्मीरस्य सांबा जनपदे एकम् गुप्तमर्गस्य ज्ञायते स्म ! बीएसएफ इत्यस्य वरिष्ट पदाधिकारी आशंकाम् व्यक्तयते स्म !

यहां उल्‍लेखनीय है कि सुरक्षा बलों ने जम्मू-कश्मीर के सांबा जिले में एक सुरंग का पता लगाया था ! बीएसएफ के वरिष्ट पदाधिकारी ने आशंका जताई थी !

नगरोटायाम् शीघ्रेवे अहन्यत् जैश-ए-मोहम्मद इत्यस्य अतंकिम् संभवतः इत्येव गुप्तमार्गेण भारतीय क्षेत्रे प्रवेश्यते स्म ! अस्य लम्बनम् ३०-४० मीटर इति बदनोत्ये,यत् सांबा जनपदे पकिस्तानेन संलग्नम् अंतरराष्ट्रीय सीमायाः पार्श्वासीत् !

नगरोटा में हाल ही में मारे गए जैश-ए-मोहम्‍मद के आतंकी संभवत: इसी सुरंग के जरिये भारतीय क्षेत्र में दाखिल हो गए थे ! इसकी लंबाई 30-40 मीटर बताई जा रही है, जो सांबा जिले में पाकिस्तान से लगी अंतरराष्ट्रीय सीमा के पास था !

LEAVE A REPLY

Please enter your comment!
Please enter your name here

spot_img

Related articles

यूरोपीय मीडिया भारतस्य विषये मिथ्या-वार्ताः प्रदर्शयन्ति-ब्रिटिश वार्ताहर: ! यूरोपीय मीडिया भारत के बारे में दिखाता है झूठी खबरें-ब्रिटिश पत्रकार !

पाश्चात्य मीडिया भारतं प्रति पक्षपाती सन्ति। सा केवलं तेभ्यः एव भारतस्य वार्ताभ्यः महत्त्वं ददति ये किंवदन्तीषु विश्वसन्ति! परन्तु,...

गुजरात सर्वकारस्यादेशानुसारं मदरसा भ्रमणार्थं शिक्षिकोपरि आक्रमणं जातम् ! गुजरात सरकार के आदेश पर मदरसे का सर्वे करने पहुँचे शिक्षक पर हमला !

गुजरात्-सर्वकारस्य आदेशात् परं अद्यात् (१८ मे २०२४) सम्पूर्णे राज्ये मद्रासा-सर्वेः आरब्धाः सन्ति। अत्रान्तरे अहमदाबाद्-नगरे मदरसा सर्वेक्षणस्य समये एकः...

यत् अटाला मस्जिद् इति कथ्यते, तस्य भित्तिषु त्रिशूल्-पुष्पाणि-कलाकृतयः सन्ति, हिन्दुजनाः न्यायालयं प्राप्तवन्तः! जिसे कहते हैं अटाला मस्जिद, उसकी दीवारों पर त्रिशूल फूल कलाकृतियाँ, ​कोर्ट...

उत्तरप्रदेशे अन्यस्य मस्जिदस्य प्रकरणं न्यायालयं प्राप्नोत्! अटाला-मस्जिद् इतीदं माता-मन्दिरम् इति हिन्दुजनाः जौन्पुर्-नगरस्य सिविल्-न्यायालये अभियोगं कृतवन्तः। जौनपुरस्य अस्य मस्जिदस्य...

नरसिंह यादवस्य भोजने मादकद्रव्याणां मिश्रितं अकरोत्-बृजभूषण शरण सिंह: ! नरसिंह यादव के खाने में मिलाया गया था नशीला पदार्थ-बृजभूषण शरण सिंह !

उत्तरप्रदेशस्य बि. जे. पि. सदस्यः तथा रेस्लिङ्ग्-फ़ेडरेशन् इत्यस्य पूर्व-अध्यक्षः ब्रिज्-भूषण्-शरण्-सिङ्घ् इत्येषः महत् प्रकटीकरणं कृतवान्। बृजभूषण् शरण् सिङ्घ् इत्येषः...