काचिनम् विश्वे विषाणो: केंद्रबिंदु ? चिने नव विषाणो: आगम ! क्या चीन विश्व में वायरस का केंद्रबिंदु ? चीन में नए वायरस की दस्तक !

Date:

कोरोना विषाणो: अनंतरं चिने अधुना नव विषाणो: प्रकोपस्याशंकायाः मध्य ९० लक्षस्य जनसंख्यायुक्तं एके नगरे लॉकडाउन इति स्थापितं ! येन प्रकारेण कोरोना विषाणु चिने प्रथमदा संमुखमागतं पुनः च् दर्शितैवदर्शितं संपूर्णविश्वे प्रसृतं महामार्या: रूपम् गृहीतं !

कोरोना वायरस के बाद चीन में अब नए वायरस के प्रकोप की आशंका के बीच 90 लाख की आबादी वाले एक शहर में लॉकडाउन लगा दिया गया है ! जिस तरह से कोरोना वायरस चीन में पहली बार सामने आया और फिर यह देखते ही देखते दुनियाभर में फैल गया और महामारी की शक्‍ल ले ली !

तेन दर्शनधुना नव विषाणो: प्रकोपम् गृहीत्वा जनेषु भयसंशयम् च् बर्धते ! चिनम् चांगचुनस्योत्तर-पूर्वी औद्योगिककेंद्रे लॉकडाउन इति स्थापितं, यत्र ९० लक्षस्य जनसंख्या: रमति ! अत्र नवविषाणो: प्रसृतं दर्शनिदम् लॉकडाउन इति स्थापितं !

उसे देखते हुए अब नए वायरस के प्रकोप को लेकर लोगों में डर और संशय बढ़ता जा रहा है ! चीन ने चांगचुन के उत्‍तर-पूर्वी औद्योगिक केंद्र में लॉकडाउन लगाया है, जहां 90 लाख की आबादी रहती है ! यहां नए वायरस के फैलने को देखते हुए यह लॉकडाउन लगाया है !

अत्र वासिन् गृहे वासम् सामूहिकपरीक्षणस्य त्रिभिः चक्रै: भ्रमणम् कथितं, यद्यपि अनावश्यक वणिजान् अवरुद्धं ! परिवहनक्रम निलंबितं ! चिने शुक्रवासरम् स्थानीयस्तरे इति नवविषाणो: स्थानांतरितस्य ३९७ प्रकरणानि संमुखमागतवन्तः !

यहां निवासियों को घर पर रहने और सामूहिक परीक्षण के तीन दौर से गुजरने को कहा गया है, जबकि गैर-आवश्यक व्यवसायों को बंद कर दिया गया है ! परिवहन लिंक निलंबित कर दिए गए हैं ! चीन में शुक्रवार को स्‍थानीय स्‍तर पर इस नए वायरस के ट्रांसमिशन के 397 केस सामने आए हैं !

यस्मिन् ९८ प्रकरणानि जिलिन प्रान्तस्य सन्ति, यत् चांगचुनतः संलग्नमस्ति ! विषाणो: प्रसारस्यावरोधम् गृहीत्वा चिनस्य जीरो टॉलरेंस इति नित्या: उद्धरणन् अत्र लॉकडाउन इति स्थापितं ! इदम् चिनस्य वुहाने नवंबर २०१९ तमे संमुखमागतं कोरोनाविषाणु तस्य अनंतरम् चत्र स्थापितं लॉकडाउन घटनाक्रमस्य स्मरणम् ददाति !

जिनमें 98 मामले जिलिन प्रांत के हैं, जो चांगचुन से सटा है ! वायरस के प्रसार की रोकथाम को लेकर चीन की जीरो टॉलरेंस नीति का हवाला देते हुए यहां लॉकडाउन लगा दिया गया है ! यह चीन के वुहान में नवंबर 2019 में सामने आए कोरोना वायरस और उसके बाद यहां लगाए गए लॉकडाउन के घटनाक्रम की याद दिलाता है !

यस्यानंतरम् इदम् प्राणहन्त: विषाणु संपूर्णविश्वे प्रसृतं लक्षाणां जनानां निधनस्य कारणमभवत् ! कोविड संकटमधुनापि विश्वस्य बहुदेशेषु भयावह रूपम् नीतं ! बहुयोरोपीय देशेषु अमेरिकायां वा अधुनापि वृहत् संख्यायां नवकोविड प्रकरणानि संमुखमागच्छन्ति !

जिसके बाद यह जानलेवा वायरस दुनियाभर में फैल गया और लाखों लोगों की मौत की वजह बना ! कोविड का खतरा अब भी दुनिया के कई देशों में विकराल रूप लिए हुए है ! कई यूरोपीय देशों व अमेरिका में अब भी बड़ी संख्‍या में नए कोविड केस सामने आ रहे हैं !

भारते अपि कोविड संकटतः मुक्तिम् नालभत्, तु विगत केचनमासेषु अत्र नव कोविड प्रकरणानि यस्मात् च् भवकं निधनानां संख्यायां उल्लेखनीयं न्यूनतागतं, यस्यश्रेयं स्वास्थ्यविशेषज्ञा: टीकाकरणम् ददान्ति ! इदमेव कारणमस्ति तत टीकाकरणस्य क्षेत्रं यस्य च् गतिबर्धने बलम् ददाते !

भारत में भी कोविड की समस्‍या से निजात नहीं मिली है, लेकिन विगत कुछ महीनों में यहां नए कोविड केस और इससे होने वाली मौतों की संख्‍या में उल्‍लेखनीय गिरावट आई है, जिसका श्रेय स्‍वास्‍थ्‍य विशेषज्ञ टीकाकरण को दे रहे हैं ! यही वजह है कि टीकाकरण का दायरा और इसकी रफ्तार बढ़ाने पर जोर दिया जा रहा है !

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Related articles

१४ वर्षीया दलित बालिकायाः इब्राहिम् खान: करोति स्म दुष्कर्म:, बलात् पाठ्यति स्म नमाज ! 14 साल की दलित नाबालिग से इब्राहिम खान करता था...

मुम्बै-नगरस्य आरक्षकैः इब्राहिम् खान् इत्यस्य विरुद्धं भारतीय-दण्ड-संहितायाः (आई. पि. सि.) यौन-अपराधात् बालानां संरक्षणस्य (पोस्को) अधिनियमस्य तथा एस्. सि./एस्....

काङ्ग्रेस्-पक्षस्य निष्ठावान् वार्ताहर: राहुलस्य राजनैतिकस्थितिं उद्घाटितवान्। कांग्रेस के वफादार पत्रकार ने खोल दी राहुल की राजनीतिक शर्त की पोल !

२०२४ तमे वर्षे लोकसभानिर्वाचने राहुलगान्धी २ आसनेषु स्पर्धते। सः केरलस्य वायनाड् क्षेत्रात् पुनः स्पर्धते, यत्र सः लोकसभायाः सदस्यः...

अखिलेशः यादवस्य निकटवर्तिनः समाजवादी पक्षस्य नेतारः सप्तमे दिनाङ्कस्य अनन्तरं जयश्रीरामकाणाम् निष्कासनं करिष्यन्ति ! 7 तारीख के बाद निकाल देंगे जय श्री राम वालों का...

उत्तरप्रदेशस्य मैनपुरी-मण्डले महाराणा प्रतापस्य प्रतिमायाः अपवित्रतायाः अनन्तरं, वाक्पटुता चरमे अस्ति! एतेषां कथनानां परिप्रेक्ष्ये, गगन् यादवः इदानीं एक्स्-मञ्चे शीर्षकाः,...

मिशनरी-विद्यालये बालस्य शिखा अपहृतः, तस्य नाम कर्तुम् अशङ्कयत्, तिलकं प्रयुज्यत इति निन्दितः? मिशनरी स्कूल में काट ली बच्चे की शिखा, नाम काटने की धमकी,...

उत्तर्प्रदेश्-राज्यस्य बलिया-नगरस्य एका निजीविद्यालये एकस्मिन् हिन्दुछात्रस्य वेणी कटा जाता। पीडितस्य छात्रस्य व्याक्क्सीन् अपि आक्षेपितः आसीत्! सेण्ट्-मेरीस् इति नाम्नः...
Exit mobile version