29 C
New Delhi

Tag: Amerika

spot_imgspot_img

सी. एन्. एन्. भारते शरिया-शासनम् इच्छति, विरोधिनः इस्लाम्-विरोधिनः इति वदति ! भारत में शरिया शासन चाहता है CNN, मुखालफत करने वालों को बताता है...

भारते लोकसभानिर्वाचनानां मध्ये पाश्चात्यमाध्यमाः भारतीयान् निर्वाचकान् प्रधानमन्त्रि-मोदी-सर्वकारस्य विरुद्धं कथं परिवर्तयेत् इति ज्ञातुं पूर्णतया प्रयतन्ते! पाश्चात्त्यमाध्यमाः निरन्तरं लेखान् प्रकाशयन्ति यत् प्रधानमन्त्रिणा नरेन्द्रमोदी हिन्दुप्रधानः इति, तस्य...

मोदीः 40 कोटिजनान् दारिद्र्यात् मुक्तं कृतवान्, लिबरल मीडिया तस्य निन्दाम् अकुर्वन्-जेमी डिमन् ! मोदी ने 40 करोड़ लोगों को गरीबी से निकाला, लिबरल मीडिया...

अमेरिकादेशस्य बहुराष्ट्रीयसंस्थायाः जे. पी. मोर्गन् चेस् इत्यस्य सी. ई. ओ. जेमी डिमोन् इत्येषः भारतस्य प्रधानमन्त्रिणा नरेन्द्रमोदिन् बहु प्रशंसा कृतवान्। जेमी डिमोन् इत्ययम् अवदत् यत्...

अमेरिक्यां चर्च इत्यां ६०० बालकानां यौन शोषणम्, १५० पादरिन: अपि आसन् सम्मिलिता: ! अमेरिकी चर्च में 600 बच्चों का यौन शोषण, 150 पादरी भी...

साभार ऑप इंडिया चर्च इत्यां बालकानां यौनशोषणस्य विस्मय कारिन् प्रकरणं संमुखमागतवान् ! यस्यानुरूपं अमेरिकी राज्य मैरीलैंडस्य कैथोलिक चर्च इत्यां ६०० तः अधिकं बालकानां यौनशोषणं कृतवान्...

जी ७ नेतृन् पीएम मोदिनुपहृत: अद्भुतं उपहाराणि, भारतस्य समृद्धशिल्पस्य उद्धरणम् सन्ति इमानि उपहाराणि ! जी 7 के नेताओं को पीएम मोदी ने भेंट किए...

भारतस्य समृद्ध संस्कृतिम् एवं विरासतम् विश्वम् परिचितुं प्रधानमंत्री नरेंद्र मोदी अवसराणां पूर्णप्रयोगं करोति ! जी ७ समूहे प्रतिभागाय जर्मनी गतवान पीएम तत्र विश्वस्य राष्ट्राध्यक्षान्...

क्वाडम् न्यूनकाले निर्मितं महत् स्थानं, पठन्तु पीएम मोदिण: भाषणस्य वृहत् वार्ता: ! क्वाड ने कम समय में बनाया महत्वपूर्ण स्थान, पढ़ें पीएम मोदी के...

जयपानस्य टोक्यो इत्यां आयोजितं क्वाड लीडर्स गोष्ठ्याः द्वितीय दिवसं भौमवासरम् जयपानस्य प्रधानमंत्री फुमियो किशिदा प्रधानमंत्री नरेंद्र मोदिण: स्वागतम् कृतः ! अमेरिकी राष्ट्रपति जो बाइडेन:...

तोक्यो इत्यां भविष्यति मोदिन् बाइडेन: मेलनम्, एतेषु प्रकरणेषु भविष्यति चर्चाम् ! टोक्यो में होगी मोदी बाइडेन मुलाकात, इन मुद्दों पर होगी चर्चा !

अमेरिकायाः राष्ट्रपति जो बाइडन: अग्रिम मासम् दक्षिण कोरिया जयपान च् गमिष्यति तोक्या इत्यां च् सः क्वाड (चतुष्पक्षीय सुरक्षा संवादम्) शिखर सम्मेलने प्रतिभागम् करिष्यति ! अमेरिका...