१८ वर्षीय बालिकामपहृत्वा सामूहिक दुष्कर्म, बांग्लादेश सीम्नः पार्श्वाभ्यारणे ळब्धा, सुलेमान:, नसीरुद्दीन: रहीमुद्दीन: बंधनम् ! 18 साल की लड़की को अगवा कर गैंगरेप, बांग्लादेश बॉर्डर के पास जंगल में मिली, सुलेमान, नसीरुद्दीन और रहीमुद्दीन गिरफ्तार !

Date:

केवल प्रतीक चित्र

असमस्य करीमगंज जनपदतः रविवारस्य (२८ अगस्त २०२२) प्रातः आरक्षकः १८ वर्षीय बालिकायाः अपहरणस्य सामूहिक दुष्कर्मस्य च् प्रकरणे त्र्यान् जनान् बंधनम् कृतवान ! सूचनानां अनुरूपमारोपिनां परिचयं सुलेमान अलिण:, नसीरुद्दीनस्य रहीमुद्दीनस्य च् रूपे अभवन् !

असम के करीमगंज जिले से रविवार (28 अगस्त 2022) की सुबह पुलिस ने 18 साल की लड़की के अपहरण और सामूहिक बलात्कार के मामले में 3 लोगों को गिरफ्तार किया है ! रिपोर्ट्स के मुताबिक, आरोपितों की पहचान सुलेमान अली, नसीरुद्दीन और रहीमुद्दीन के रूप में हुई है !

एकः आरोपिन् अधुनापि गोपितं ज्ञाप्यते ! आरोपिनां उम्र १९-२३ वर्षस्य मध्य सन्ति ! इमे अपि दलग्राम ग्रामस्य वासिन: सन्ति ! ज्ञाप्यते तत एकः आरोपिन् पीड़िताम् निर्जने आहूतवान !

एक आरोपित अब भी फरार बताया जा रहा है ! आरोपितों की उम्र 19-23 वर्ष के बीच है ! ये भी दलग्राम गाँव के रहने वाले हैं ! बताया जा रहा है कि एक आरोपित ने पीड़िता को सुनसान जगह पर बुलाया !

बालिका तं बालकेण साधु प्रकारेण परिचितमासीत्, अतएव तां स्वगृहे यं प्रति ज्ञापितुमुचितं नावगम्यिता बालकेण च् मेलितुं प्राप्ता ! तत्रैवतः चत्वार: जनाः तयापहृतवन्तः ! बालिकाम् भारत-बांग्लादेश सीम्नः पार्श्व स्थितं एके वने नयतु !

लड़की उस लड़के से अच्छी तरह से परिचित थी, इसलिए उसने अपने घर में इस बारे में बताना उचित नहीं समझा और लड़के से मिलने पहुँच गई ! वहीं से चार लोगों ने उसे अगवा कर लिया ! लड़की को भारत-बांग्लादेश सीमा के पास स्थित एक जंगल में ले जाया गया !

आरोपिन: क्रमबद्धतः तया सह दुष्कर्मम् कृतवन्तः ! पीड़िता नीलम बाजारस्य वासिन् ज्ञाप्यते ! यदा बहु कालभूतस्यापि बालिका गृहं नागतवती तर्हि पितरौ नीलम बाजारारक्षिस्थाने अपवादम् पंजिकृतवान !

आरोपितों ने बारी-बारी से उसके साथ दुष्कर्म किया ! पीड़िता नीलम बाजार की रहने वाली बताई जा रही है ! जब काफी देर होने के बाद भी लड़की घर नहीं लौटी तो माता-पिता ने नीलम बाजार थाने में शिकायत दर्ज कराई !

यस्यानंतरं प्रभारी अधिकारी दीपज्योति मालाकारेण अन्वेषणाभियानाचलत् ! पीड़िताम् वने लब्धवान तस्या: अपवादस्याधारे प्रकरणम् पंजीकृतवान, अपहरणस्य दुष्कर्मस्य च् इति प्रकरणे आरक्षकः चतुर्षु तः त्र्यान् आरोपिन् बंधने कृतवान !

इसके बाद प्रभारी अधिकारी दीपज्योति मालाकार द्वारा तलाशी अभियान चलाया गया ! पीड़िता को जंगल से बरामद किया गया और उसकी शिकायत के आधार पर मामला दर्ज कर लिया गया, अपहरण और बलात्कार के इस मामले में पुलिस ने 4 में से 3 आरोपितों को गिरफ्तार कर लिया है !

येषु सुलेमान अली, नसीरुद्दीन रहीमुद्दीनेषु च् भारतीय दंड संहितायाः धारा ३६६ (एकं महिलाम् पाणिग्रहणाय विवशकर्तुं अपहरणम्) ३७६ डी (सामूहिक दुष्कर्म) इत्ययो: च् अनुरूपम् प्रकरणम् पंजिकृतवान ! करीमगंज एसपी पद्मनाभ बरुआ ज्ञापितवान, मुख्यारोपिभिः सह त्र्यान् बंधनम् कृतवान !

इसमें सुलेमान अली, नसीरुद्दीन और रहीमुद्दीन पर भारतीय दंड संहिता (आईपीसी) की धारा 366 (एक महिला को शादी के लिए मजबूर करने के लिए अपहरण) और 376 D (सामूहिक बलात्कार) के तहत मामला दर्ज किया गया है ! करीमगंज एसपी पद्मनाभ बरुआ ने बताया, मुख्य आरोपित सहित तीन को गिरफ्तार किया गया है !

एकः आरोपिन् अद्यपि गोपितमस्ति ! सः कथित: प्रकरणस्यान्वेषणम् चरितमस्ति ! पीड़ितायाः आरोपिनां च् चिकित्सीयानुसन्धानम् कारितमस्ति ! तत्रैव अरोपिनां कुटुंबस्य दृढ़कथनमस्ति तत पीड़िता एकेणारोपिणा सह संबंधे आसीत् सर्वम् बालिकायाः सहमत्याभवत् !

एक आरोपित अभी भी फरार है ! उन्होंने कहा मामले की जाँच जारी है ! पीड़िता और आरोपितों के मेडिकल टेस्ट करवाया गया है ! वहीं आरोपितों के परिवार का दावा है कि पीड़िता एक आरोपी के साथ रिलेशन में थी और सब कुछ लड़की की सहमति से हुआ है !

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Related articles

नरसिंह यादवस्य भोजने मादकद्रव्याणां मिश्रितं अकरोत्-बृजभूषण शरण सिंह: ! नरसिंह यादव के खाने में मिलाया गया था नशीला पदार्थ-बृजभूषण शरण सिंह !

उत्तरप्रदेशस्य बि. जे. पि. सदस्यः तथा रेस्लिङ्ग्-फ़ेडरेशन् इत्यस्य पूर्व-अध्यक्षः ब्रिज्-भूषण्-शरण्-सिङ्घ् इत्येषः महत् प्रकटीकरणं कृतवान्। बृजभूषण् शरण् सिङ्घ् इत्येषः...

स्विट्ज़र्ल्याण्ड्-देशस्य एकः दलितः राहुलगान्धी इत्यनेन सह 91 दिनानि यावत् निवसत्, ततः काङ्ग्रेस्-पक्षस्य वास्तविकं मुखं ज्ञातवान् ! स्विट्जरलैंड से आया एक दलित, 91 दिन राहुल...

सद्यः एव काङ्ग्रेस्-नेता राहुल्-गान्धी इत्यस्य न्याययात्रायां भागम् अगृह्णात् नितिन्-परमार नामकः दलित-व्यक्तिः सामान्यजनैः सह कथं व्यवहारः कृतः इति विवरणं...

बङ्गाल्-प्रदेशस्य प्रत्येकः अङ्गुलः भूमिः मुस्लिम्-जनानां अस्ति, स्वतन्त्रभारते सूरसा रूपेण मतानुयायिनः जमीन्दारः वर्धमानाः सन्ति ! बंगाल की इंच-इंच जमीन मुस्लिमों की, स्वतंत्र भारत में सुरसा...

सद्यः एव बङ्ग्ला-देशस्य मौलाना इत्यस्य एकं वीडियो सामाजिक-माध्यमेषु वैरल् अभवत्। दृश्यचित्रे मौलाना, बङ्गाल्-प्रदेशस्य प्रत्येकः अङ्गुलः भूमिः मुस्लिम्-जनानां अस्ति...

इदं लघु-पाकिस्तानदेशः अस्ति, अत्र हिन्दूनां आगमनम् निषेध: ! ये मिनी पाकिस्तान है, यहाँ हिंदुओं का आना मना है ?

२०२४ मे ६ दिनाङ्के छत्तीसगढस्य बिलासपुरे अर्षद्, नफीस्, शोयब्, राजा खान् अथवा सज्जद् अली इत्येतैः जीवन्दीप् सिङ्घ् नामकः...
Exit mobile version