37.1 C
New Delhi

Tag: BJP

spot_imgspot_img

मुस्लिमः भूत्वा आरक्षणं प्राप्नुयात्, सामाजिक माध्यमेषु याचना भवति, भारतं दारुल्-इस्लाम्-मतं प्रति अग्रे अवर्धत् ? मुस्लिम बनो और आरक्षण पाओ, सोशल मीडिया पर डिमांड, दारुल...

प्रधानमन्त्रिणा नरेन्द्रमोदिना २०२४ तमस्य वर्षस्य लोकसभा-निर्वाचनस्य प्रचारस्य समये स्वस्य अनेकासु सार्वजनिकसभासु उक्तवान् यत् सः कस्यापि मूल्येन धर्मस्य आधारेण आरक्षणं न अनुमन्यते इति। संविधान-सभायाः प्रारूप-समितेः...

त्वम् (हिन्दवः) ३०%, वयं (मुस्लिम्-जनाः) ७०%, २ घण्टासु भागीरथी इत्यस्मिन् क्षिपस्याम:-टीएमसी विधायक हुमायूँ कबीर: ! तुम (हिंदू) 30%, हम (मुस्लिम) 70%, 2 घंटे में...

पश्चिमबङ्गालराज्ये लोकसभा-निर्वाचनस्य २०२४ तमस्य वर्षस्य तृतीय-चरणस्य मतदानस्य कृते सज्जतां, तृणमूल् काङ्ग्रेस् पक्षस्य (टि. एम्. सि.) विधायकः हुमायून् कबीर् इत्येषः हिन्दूनां कृते भयम् अजनयत्! निर्वाचन-प्रचारस्य...

किं सर्वकारीय-अनुबन्धान् प्राप्तुं हिन्दुजनाः मुस्लिम्-मतानुयायिनः भवितुम् भविष्यन्ति ? सरकारी ठेका लेने के लिए क्या हिंदुओं को मुस्लिम बनना होगा ?

२०२४ तमस्य वर्षस्य लोकसभा-निर्वाचनस्य कृते काङ्ग्रेस्-पक्षः स्वस्य घोषणापत्रे यत् प्रकारेण प्रतिज्ञां कृतवान् अस्ति, तस्य तुष्टिकरण-नीतिः तस्य अधोभागे लुक्किता अस्ति, तत् मुक्तरूपेण प्रकाश्यते! एकदा मुस्लिम्-जनानाम्...

काङ्ग्रेस्-पक्षः प्रथमवारं मुस्लिम्-आरक्षणम् आनयत्-भाजपा ! कांग्रेस ही लेकर आई थी पहली बार मुस्लिम आरक्षण-भाजपा !

कर्णाटके काङ्ग्रेस्-पक्षस्य प्रचारयन्त्रं स्वसंरक्षणार्थं सामाजिकमाध्यमेषु सक्रियम् अस्ति। एतेषां सर्वान् मुस्लिम्-जनान् आरक्षणे स्थापयितुं कार्यं काङ्ग्रेस्-पक्षेन न कृतम्, अपितु देवेगौडा-सर्वकारेण कृतम्, यः राज्ये भाजपेन सह सर्वकारस्य...

क्रियान्वयन मुद्रायां राजस्थानस्य नव निर्वाचित: सीएम भजनलाल शर्मा ! एक्शन मोड में राजस्थान के नव निर्वाचित सीएम भजनलाल शर्मा !

राजस्थानस्य नवनिर्वाचित भाजपा सर्वकारः राज्ये संगठितं अपराधमवरोधनाय एकः एंटी-गैंगस्टर टॉस्क फोर्स गठनस्य निर्णयम् नयवान् ! राज्यस्य मुख्यमंत्री भजनलाल शर्मा अकथयत् तत प्रदेशे वर्तमानैव भवत्...

सांसदी संपादितमेव मुस्लिम मुस्लिम इति अक्रन्दत् महुआ मोइत्रा ! सांसदी खत्म होते ही मुस्लिम मुस्लिम चिल्लाई महुआ मोइत्रा !

संसदे प्रश्नम् पृच्छनस्योत्तरे नकदी मूल्यवान उपहार: नयस्यारोपिना महुआ मोइत्रायाः संसद सदस्यता संपादितवत् ! अनुसंधानस्यानंतरम् एथिक्स कमिटी तस्या: विरुद्धम् रिपोर्ट लोकसभायाः पटले प्रस्तुत: कृतरासीत् ! संसद...