कर्नाटके हिजाबे कलहे निर्णयागमनस्य अनंतरम् परीक्षायाः बहिष्कृत्वा परीक्षाकक्षतः बाह्य निःसृता: छात्रा: ! कर्नाटक में हिजाब विवाद पर फैसला आने के बाद परीक्षा का बहिष्कार कर हॉल से बाहर निकलीं छात्राएं !

Date:

कर्नाटकोच्चन्यायालयेण हिजाबमिस्लामस्यानिवार्य अंशम् न मान्यस्य विद्यालयेषु च् विद्यालयीपरिधानम् इव धारणस्य निर्णयदत्तस्यानंतरम् राज्यस्य एकस्य सर्वकारी विद्यालयस्य केचन छात्रा: परीक्षायाः बहिष्कारम् कृतवती !

कर्नाटक हाईकोर्ट द्वारा हिजाब को इस्लाम का अनिवार्य हिस्सा नहीं मानने और स्कूलों में ड्रेस ही पहनने का फैसला देने के बाद राज्य के एक सरकारी कॉलेज की कुछ छात्राओं ने परीक्षा का बहिष्कार कर दिया !

मीडिया सूचनानां अनुरूपम् ज्ञाप्यते तत हिजाब धारिता: इमा: छात्रा: परीक्षाकक्षतः बाह्यागतः ! इमा: छात्रा: विद्यालये हिजाबधारित्वैव परीक्षा दत्तुं प्राप्ता: स्म हिजाबकलहे च्कर्नाटकोच्चन्यायालयस्य निर्णयागमनस्य किञ्चितक्षणस्याभ्यांतरम् इव इदम् घटना संमुखमागतं !

मीडिया रिपोर्टों के मुताबिक बताया जा रहा है कि हिजाब पहनी हुईं ये छात्राएं परीक्षा हॉल से बाहर आ गईं ! ये छात्राएं कॉलेज में हिजाब पहनकर ही परीक्षा देने पहुंची थीं और हिजाब विवाद पर कर्नाटक हाईकोर्ट का फैसला आने के कुछ देर के भीतर ही यह घटना सामने आई !

कर्नाटकस्य यादगिरस्य सुरापुरा क्षेत्रस्य केम्बावी सर्वकारी विद्यालयस्य छात्रा: परीक्षायाः बहिष्कारम् कृतवती ताः च् बाह्यागताः ! परीक्षा भौमवासरं प्रातः १० वादनम् आरंभितं स्म, इति मध्यनिर्णयस्य वार्ता आगमनस्यानंतरम् इदम् अभवत् !

कर्नाटक के यादगिर के सुरापुरा तालुका के केम्बावी सरकारी कॉलेज की छात्राओं परीक्षा का बहिष्कार किया और वे बाहर आ गईं ! एग्जाम मंगलवार सुबह 10 बजे स्टार्ट हुआ था, इस बीच फैसले की खबर आने के बाद ये हुआ है !

ज्ञाप्यते तत विद्यालयं प्रबंधनस्यानुरूपम् लगभगम् ३५ छात्रा: परीक्षायाः बहिष्कारम् कृतवती, कथ्यते तत एषा: छात्रा: कथिता: तत ताः स्वाभिभावकै: कुटुंबवासिनै: च् चर्चायाः अनंतरं निश्चितं करिष्यन्ति तत ताः विना हिजाबस्य कक्षायामागमिष्यन्ति न वा, तासामिति पगस्य विशेषरूपेण चर्चाम् भवति !

बताते हैं कि कालेज मैनेजमेंट के मुताबिक करीब 35 छात्राओं ने परीक्षा का बहिष्कार किया, कहा जा रहा है कि इन छात्राओं ने कहा है कि वे अपने पेरेंट्स और घरवालों से चर्चा करने के बाद तय करेंगी कि वे बगैर हिजाब के कक्षा में आएंगी या नहीं, उनके इस कदम की खासी चर्चा हो रही है !

कर्नाटकोच्चन्यायालयं विद्यालयस्य महाविद्यालयस्य च् कक्षायां हिजाब धारणस्याज्ञादत्तस्य अनुरोधकर्ता उडुप्यां सर्वकारी प्री-यूनिवर्सिटी गर्ल्स महाविद्यालयस्य मुस्लिम छात्राणाम् एकस्य वर्गस्य याचिका निरस्तम् कृतवन्तः !

कर्नाटक हाईकोर्ट ने स्कूल और कॉलेज के क्लास में हिजाब पहनने की अनुमति देने का अनुरोध करने वाली उडुपी में गवर्नमेंट प्री-यूनिवर्सिटी गर्ल्स कॉलेज की मुस्लिम छात्राओं के एक वर्ग की अर्जी खारिज कर दी !

त्रयाणां न्यायाधिशानां पीठम् कथिता: तत विद्यालयं विद्यालयीपरिधानमावश्यकमस्ति संवैधानिक रूपेण च् स्वीकृतमस्ति यस्मिन् छात्रा: आपत्तिम् उत्थितुं न शक्नोन्ति ! न्यायालयं कथितं तत हिजाब धारणम् आवश्यकं धार्मिकप्रथा नास्ति ! छात्रा: विद्यालयी परिधानम् धारणेन वर्ज्य कर्तुं न शक्नुता: !

तीन जजों की बैंच ने कहा कि स्कूल यूनिफॉर्म जरूरी है और संवैधानिक रूप से स्वीकृत है जिस पर छात्राएं आपत्ति नहीं उठा सकती हैं ! कोर्ट ने कहा कि हिजाब पहनना जरूरी धार्मिक प्रथा नहीं है ! छात्राएं स्कूल यूनिफॉर्म पहनने से मना नहीं कर सकते !

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Related articles

बङ्गाल्-प्रदेशस्य प्रत्येकः अङ्गुलः भूमिः मुस्लिम्-जनानां अस्ति, स्वतन्त्रभारते सूरसा रूपेण मतानुयायिनः जमीन्दारः वर्धमानाः सन्ति ! बंगाल की इंच-इंच जमीन मुस्लिमों की, स्वतंत्र भारत में सुरसा...

सद्यः एव बङ्ग्ला-देशस्य मौलाना इत्यस्य एकं वीडियो सामाजिक-माध्यमेषु वैरल् अभवत्। दृश्यचित्रे मौलाना, बङ्गाल्-प्रदेशस्य प्रत्येकः अङ्गुलः भूमिः मुस्लिम्-जनानां अस्ति...

इदं लघु-पाकिस्तानदेशः अस्ति, अत्र हिन्दूनां आगमनम् निषेध: ! ये मिनी पाकिस्तान है, यहाँ हिंदुओं का आना मना है ?

२०२४ मे ६ दिनाङ्के छत्तीसगढस्य बिलासपुरे अर्षद्, नफीस्, शोयब्, राजा खान् अथवा सज्जद् अली इत्येतैः जीवन्दीप् सिङ्घ् नामकः...

गृहे प्रत्यागमनम्, फरजाना पल्लवी भवति, नर्गिस् मानसी भवति ! घर वापसी, फरजाना बनी पल्लवी, नरगिस हुई मानसी !

उत्तरप्रदेशस्य बरेली-मोरादाबाद्-जनपदयोः 2 मुस्लिम्-बालिकाः गृहं प्रत्यागताः सन्ति। तौ उभौ हिन्दुधर्मं स्वीकृत्य हिन्दु-बालिकानां विवाहम् अकुर्वन्। रामपुरस्य फर्हाना बरेली नगरे...

किं हिन्दु-पुत्री सलार् इत्यस्य पुत्रस्य विरुद्धं स्पर्धां कर्तुं न शक्नोति ? क्या सालार के बेटे के खिलाफ चुनाव भी नहीं लड़ सकती एक हिंदू...

२०२४ लोकसभानिर्वाचनस्य चतुर्थः चरणः सोमवासरे (मे १३, २०२४) ९६ आसनेषु अभवत्, येषु एकः हैदराबाद् आसीत्! तेलङ्गाना-राज्यस्य राजधानी ए....
Exit mobile version