रक्तप्राचीरे नियुक्त एसएचओ शृणुतः स्व कथानक: ! लाल किले पर तैनात SHO ने सुनाई अपनी कहानी !

Date:

फोटो साभार टाइम्स नाउ

इन्द्रप्रस्थस्य रक्तप्राचीरे उपद्रविनां प्रत्येन कृतम् उत्पातस्य हिंसायाः चित्राणि चलचित्राणि च् आगतुमारम्भयतानि ! इति उपद्रवम् देशम् हतप्रभम् आहतम् च् !

दिल्ली के लाल किले पर उपद्रवियों की ओर से मचाए गए उत्पात एवं हिंसा की तस्वीरें और वीडियो आने शुरू हो गए हैं ! इस उपद्रव ने देश को हतप्रभ और आहत किया है !

गणतंत्र दिवसस्य दिवा रक्तप्राचीरस्य प्रतिष्ठाम् विघट्टमानः उपद्रविनः तत्र स्व ध्वजम् विधुननम् तत्रस्य च् सुरक्षायाम् नियुक्तम् सुरक्षाकर्मीषु घातानि ! इंद्रप्रस्थारक्षकस्य युवा: तेन उपदिश्यस्य प्रयत्नम् कृतः तु सः तस्य वार्ता न मान्यत: !

गणतंत्र दिवस के दिन लाल किले की गरिमा को ठेस पहुंचाते हुए उपद्रवियों ने वहां अपना झंडा फहराया और वहां की सुरक्षा में तैनात सुरक्षाकर्मियों पर हमले किए ! दिल्ली पुलिस के जवानों ने उन्हें समझाने-बुझाने की कोशिश की लेकिन उन्होंने उनकी बात नहीं मानी !

प्रदर्शनकर्तानां घाते आरक्षकस्य बहु युवा गम्भीर्य रूपेण आहता: ! येषु एकम् सन्ति वजीराबादस्य एसएचओ पीसी यादव: ! यादवः टाइम्स नाउ मीडिया इत्येन सह विशेषवार्तालापे अबद: तत कीदृशेन उपद्रविनः तस्मिन् तस्य च् सहयोगीषु आघात: !

प्रदर्शनकारियों के हमले में पुलिस के कई जवान गंभीर रूप से घायल हुए हैं ! इन्हीं में एक हैं वजीराबाद के एसएचओ पीसी यादव ! यादव ने टाइम्स नाउ मीडिया के साथ खास बातचीत में बताया कि कैसे उपद्रवियों ने उन पर और उनके साथियों पर हमला किया !

यादवः कथितः अस्माकं नियुक्ति रक्तप्राचीरस्य उपरि आसीत् ! प्रदर्शनकर्ता रक्तप्राचीरस्य द्वार अनावृत्वाभ्यांतरम् प्रविष्टानि उपरि च् प्राप्तानि ! अयम् दृष्ट्वा वयं अधो अवतृत्वा आगता: तेन च् प्रीत्या अवबोधयस्य प्रयत्नम् कुर्वन्तु !

यादव ने कहा हमारी तैनाती लाल किले के ऊपर थी ! प्रदर्शनकारी लाल किले का दरवाजा खोलकर अंदर घुसे और ऊपर पहुंच गए ! यह देखकर हम लोग नीचे उतरकर आए और उन्हें प्यार से समझाने की कोशिश करने लगे !

प्रदर्शनकर्तानि बहु उग्र: आसीत् ते च् अस्माकं वार्ता शृणुतुम् तत्पर: नासीत् ! तस्य पार्श्व तोमर:,खड्ग: कुठारा: चासीत् ! अस्माकं मान्यत: स्म तत अयम् जनः स्वजनः सन्ति, कश्चित दुर्वृत्ता: पातकिनः वा न सन्ति ! वयं न इच्छाम: स्म तत येन कश्चित प्रकारस्य आघातम् भवेत् ! अतएव वयं बहु संयम: कृतः !

प्रदर्शकारी काफी उग्र थे और वे हमारी बात सुनने के लिए तैयार नहीं थे ! उनके पास भाले, तलवारें और फरसे थे ! हमारा मानना था कि ये लोग अपने लोग हैं,कोई गुंडे या गैंगस्टर नहीं हैं ! हम नहीं चाहते थे कि इन्हें किसी तरह की चोट लगे ! इसलिए हमने काफी संयम बरता !

अधो अवतरते जनाः अस्त्रै: अस्मासु घातयता: ! एता: जनाः लुष्टिकै:,दण्डै: खड्गै: च् अस्माभिः प्रताडितम् आरम्भयता: ! अस्माकं एकस्य सहयोगे: सिरे गम्भीर्य आघातम् भवेत् ! तेन चिकित्सालय नीयताय यदा अहम् बाह्य निःसृत: तदा एता: जनाः अस्माभिः बाह्यपि परिबंध्यत: !

नीचे उतरने पर लोगों ने हथियारों से हम पर हमला कर दिया ! इन लोगों ने लाठियों,डंडे और तलवारों से हमें मारना-पीटना शुरू किया ! हमारे एक साथी के सिर पर गंभीर चोट लगी ! उसे अस्पताल ले जाने के लिए जब मैं बाहर निकला तो इन लोगों ने हमें बाहर भी घेर लिया !

खड्ग प्रहारेण मम हेलमेट ट्रोटयत: ! अस्माकं प्रत्येन बलस्य प्रयोगम् भवितुम् शक्नोति स्म,तु इत्यात् जनानि अधिकम् क्षतिम् प्राप्तुम् शक्नोति स्म,तु वयं संयम: कृतमानः बलस्य प्रयोगम् न कृतः ! एसएचओ पीसी यादवम् ग्रीवायाम्,हस्तयो सिरेषु घातानि आगता: !

तलवार लगने से मेरा हेलमेट टूट गया ! हमारी तरफ से बल का प्रयोग हो सकता था,लेकिन इससे लोगों को ज्यादा नुकसान पहुंच सकता था,लेकिन हमने संयम बरतते हुए बल का प्रयोग नहीं किया ! एसएचओ पीसी यादव को गर्दन,हाथ और सिर में चोटें आई हैं !

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Related articles

राजस्थानस्य डीगे अलभत् महाभारत कालस्य अवशेष: ! राजस्थान के डीग में मिले महाभारत काल के अवशेष !

भारतीय-पुरातत्त्व-सर्वेक्षणेन (ए. एस्. आई.) राजस्थानस्य डीग्-जनपदस्य बहज्-ग्रामे उत्खननकाले महाभारत-कालस्य, महाजनपद-कालस्य, मौर्य-कालस्य, कुषाण-कालस्य च अवशेषाः प्राप्ताः। ग्रामे गतचतुर्मासात् उत्खननम्...

हैदरतः हरिनारायण भूते इस्लामिक कट्टरपंथिन: हन्तुं भर्त्सकः दत्तुमरभत् ! हैदर से हरि नारायण बनने पर इस्लामिक कट्टरपंथी देने लगे जान से मारने की धमकी...

मध्यप्रदेशस्य इन्दोर्-नगरे सनातनधर्मात् प्रभावितः हैदर्-शेख् नामकः इस्लाम्-मतं परित्यज्य सम्पूर्णं विधि-व्यवस्थां विधिपूर्वकं हिन्दुधर्मं प्रति परिवर्त्य हैदर्-शेख् इत्यतः हरि-नारायणः अभवत्!...

त्वम् (हिन्दवः) ३०%, वयं (मुस्लिम्-जनाः) ७०%, २ घण्टासु भागीरथी इत्यस्मिन् क्षिपस्याम:-टीएमसी विधायक हुमायूँ कबीर: ! तुम (हिंदू) 30%, हम (मुस्लिम) 70%, 2 घंटे में...

पश्चिमबङ्गालराज्ये लोकसभा-निर्वाचनस्य २०२४ तमस्य वर्षस्य तृतीय-चरणस्य मतदानस्य कृते सज्जतां, तृणमूल् काङ्ग्रेस् पक्षस्य (टि. एम्. सि.) विधायकः हुमायून् कबीर्...

सी. एन्. एन्. भारते शरिया-शासनम् इच्छति, विरोधिनः इस्लाम्-विरोधिनः इति वदति ! भारत में शरिया शासन चाहता है CNN, मुखालफत करने वालों को बताता है...

भारते लोकसभानिर्वाचनानां मध्ये पाश्चात्यमाध्यमाः भारतीयान् निर्वाचकान् प्रधानमन्त्रि-मोदी-सर्वकारस्य विरुद्धं कथं परिवर्तयेत् इति ज्ञातुं पूर्णतया प्रयतन्ते! पाश्चात्त्यमाध्यमाः निरन्तरं लेखान् प्रकाशयन्ति...
Exit mobile version