स्वकुटुंबिनः त्यक्तंतर्हि मध्यप्रदेशारक्षकः वृद्ध महिलां दत्तमाश्रयं, सत्य घटना यत्त रूदिष्यन्ते ! अपनों ने छोड़ा तो मध्य प्रदेश पुलिस ने वृ्द्ध महिला को दिया सहारा, सच्ची घटना जो रुला देगी !

Date:

वृहद यत्नेण तां स्व शिशून् परिपालिष्यति पोषणिष्यति ! न्यूनाधिकं आशाम् रमिष्यति तस्य पुत्रा: वृद्धावस्थायां आधार: भविष्यन्ति ! तु तस्या: नियत्यां केचनान्यमेव स्वीकार्यमासीत् ! प्रकरणम् मध्यप्रदेशस्य इंदौरस्यास्ति यत्र एका वृद्धा महिलाम् तस्या: स्वकुटुंबिन: त्यक्ता: !

बड़े जतन से उसने अपने बच्चों को पाला पासा होगा ! थोड़ी बहुत उम्मीद रही होगी उसके बेटे बुढ़ापे में सहारा बनेंगे ! लेकिन उसकी नसीब में कुछ और ही मंजूर था ! मामला मध्य प्रदेश के इंदौर का है जहां एक वृद्ध महिला को उसके अपनों ने छोड़ दिया !

यदा तस्या: सहाय्याय कश्चित अग्रम् नागतं तर्हि एसआई अनिला पराशर तस्या: सहाय्य कृता ! वस्तुतः इति प्रकारस्य प्रकरणानि कश्चित एकम् नगरैव सीमितं नास्ति ! कुत्रैवानाथानां सहाय्याय जनाः आगच्छन्ति तर्हि बहवः जनाः प्रवासस्य लक्ष्यं भवन्ति !

जब उसकी मदद के लिए कोई आगे नहीं आया तो सब इंस्पेक्टर अनिला पराशर ने उसकी मदद की ! दरअसल इस तरह के मामले किसी एक शहर तक सीमित नहीं हैं ! कहीं बेसहारों की मदद के लिए लोग आते हैं तो ज्यादातर लोग गुरबत के शिकार होते हैं !

इंदौरस्य वासिन् वृद्धा महिलायाः अनुरूपम् तस्या: स्वकुटुंबिन: गृहात् निःसृता: ! गृहात् निस्सरणस्य अनंतरम् तयावगम्यतुम् नागता तत सम्प्रति अग्रम् किं करणीयं ! हस्तयो केचन वस्तूनि गृहीत्वा ता निःसृता !

इंदौर की रहने वाली वृद्ध महिला के मुताबिक उनके अपनों ने घर से निकाल दिया ! घर से निकाले जाने के बाद उन्हें समझ में नहीं आया कि अब आगे क्या करना चाहिए ! हाथ में कुछ सामान लेकर वो निकल पड़ीं !

तया इदम् न ज्ञातमासीत् तत तस्या: लक्ष्यं किमस्ति ! तस्या: वासस्थानम् किं भविष्यति ! तु तस्या: दैवे कश्चित अज्ञात जनस्य सहाय्यालिखत् स्म ! तस्या: सहाय्याय ता जन: आगता येन ता न ज्ञायति स्म !

उन्हें यह नहीं पता था कि उनकी मंजिल क्या है ! उनका ठिकाना क्या होगा ! लेकिन उनकी किस्मत में किसी अंजान की मदद लिखी थी ! उनकी मदद के लिए वो शख्स आई जिसे वो जानती नहीं थीं !

वार्ता ता मध्यप्रदेशारक्षके एसआई अनिला पराशर्या: करोति स्म ! अनिला पराशरेण पूर्व शीतेन रक्षणार्थम् कम्बलकम् दत्ताग्रम् च् सहाय्यस्य विश्वासम् दत्ता !

बात वो मध्य प्रदेश पुलिस में एसआई अनिला पराशर की कर रहीं थीं ! अनिला पराशर से पहले ठंड से बचने के लिए कंबल दिया और आगे मदद करने की भरोसा दिया !

इंदौरारक्षके एसआई अनिला पराशर कथिता तत यदा सा तां महिलाम् पीड़िता दर्शिता तर्हि तस्या: पार्श्व गता समस्त ज्ञानम् ळब्धं ! शीतस्य कारणेन ता पीड़ितासीत् तर्हि सर्वात् प्रथम तया कम्बलम् दत्ता विश्वासम् च् दत्ता तत तया सह न्यायम् भविष्यति !

इंदौर पुलिस में सब इंस्पेक्टर अनिला पराशर ने कहा कि जब उन्होंने उस महिला को हैरान परेशान देखा तो उसके पास गईं और सारी जानकारी मिली ! ठंड की वजह से वो परेशान थीं तो सबसे पहले उन्हें कंबल दिया और भरोसा दिया कि उनके साथ न्याय होगा !

वस्तुतः वृद्धावस्थायाः कारणेन तस्या: स्वकुटुंबिन: तया धृतुम् नेच्छन्ति स्म ! वृद्धा महिलायाः पार्श्व यदा कश्चित वासम् न ळब्धा तर्हि ता निःसृता ! वस्तुतः तस्या: गृहवासिनै: संपर्कम् कृत्वा तै: अवगम्यस्य प्रयत्नम् करिष्यते !

दरअसल बुढ़ापे की वजह से उनके अपने उन्हें रखना नहीं चाहते थे ! वृद्ध महिला के पास जब कोई और ठिकाना नहीं मिला तो वो निकल गईं ! फिलहाल उनके घर वालों से संपर्क कर उन्हें समझाने की कोशिश की जाएगी !

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Related articles

भाजपा-पक्षस्य महता अन्तरात् विजयः अपेक्षितः अस्ति-पितृव्य: शिवपाल सिंह यादव: ! BJP को बड़े मार्जिन से जिताना है-चाचा शिवपाल सिंह यादव !

समाजवादी-पक्षस्य वरिष्ठः नेता शिवपालसिंह-यादवः उत्तरप्रदेशस्य जनान् भाजपाय मतदानं कर्तुं प्रार्थयत्। उत्तरप्रदेशस्य पूर्वमुख्यमन्त्रिणः अखिलेशः यादवस्य पितृव्यः शिवपालसिंह यादवः बुधवासरे...

अतीक्, मुख्तार्, शहाबुद्दीन् इत्येतयोः स्मृत्यां समाजवादीपक्षाय मतदानं करोतु-समाजवादीपक्षस्य नेता उस्मान् ! अतीक, मुख्तार और शहाबुद्दीन की याद में समाजवादी पार्टी को डालें वोट-सपा नेता...

उत्तरप्रदेशस्य मोरादाबाद्-मण्डले समाजवादी पक्षस्य जनसभायां उत्तरप्रदेशस्य बिहारस्य च माफिया-इत्येतेषां नाम्नः मतानां याचना कृता। अखिलेशः यादवस्य उपस्थितौ आयोजिते अस्मिन्...

काङ्ग्रेस् पक्षः वक्फ्-क्षेत्रम् अपि न स्पृशतिः-पीएम मोदिन् ! कांग्रेस वक्फ को छुएगी तक नहीं-पीएम मोदी !

प्रधानमन्त्री नरेन्द्रमोदी एकस्मिन् साक्षात्कारे उक्तवान् यत् काङ्ग्रेस्-पक्षस्य धनस्य पुनर्वितरणस्य प्रतिज्ञा महती विभीषिका अस्ति इति। "काङ्ग्रेस् पक्षः वक्फ् इत्यादीनां...

राजानां-महाराजाणां अपमानम् कुर्वन्ति कांग्रेसस्य युवराज:-पीएम नरेंद्र मोदिन् ! राजा-महाराजाओं का अपमान करते हैं कांग्रेस के शहजादे-पीएम नरेंद्र मोदी !

प्रधानमन्त्री नरेन्द्रमोदी, काङ्ग्रेस्-पक्षस्य नेता राहुलगान्धी वर्यस्य विरुद्धम् तीव्रम् निन्दाम् अकरोत्। राहुलगान्धी-वर्यस्य नामं विना, प्रधानमन्त्री मोदी अवदत् यत्, काङ्ग्रेस्...
Exit mobile version