मैत्री सेतो: पीएम मोदी: कृतः उद्घाटनम् ! मैत्री सेतु का पीएम मोदी ने किया उद्घाटन !

Date:

प्रधानमंत्री नरेंद्र मोदी: भौमवासरम् भारतम् बंग्लादेशम् च् संलग्नकः १.९ महानल्वम् दीर्घ मैत्री सेतो: उद्घाटनम् कृतः ! अंतर्जाल माध्यमेन फेनी नद्याम् निर्मितम् अस्य सेतो: उद्घाटनम् कृतमानः पीएम कथितः !

प्रधानमंत्री नरेंद्र मोदी ने मंगलवार को भारत और बांग्लादेश को जोड़ने वाले 1.9 किलो मीटर लंबे मैत्री सेतु का उद्घाटन किया ! वीडियो कॉन्फ्रेंसिंग के जरिए फेनी नदी पर बने इस सेतु का उद्घाटन करते हुए पीएम ने कहा !

अयम् सेतु भारत बांग्लादेश जनानां मध्य संपर्क बर्धनेन सह-सह क्षेत्रे पर्यटनस्य,व्यापरस्य विकासस्य च् नवासरं उपलब्धम् कारिष्यते !

यह सेतु भारत और बांग्लादेश लोगों के बीच संपर्क बढ़ाने के साथ-साथ क्षेत्र में पर्यटन, कारोबार और विकास के नए अवसर उपलब्ध कराएगा !

अस्यावसरे बांग्लादेशस्य प्रधानमंत्री शेख हसीना कथिता तत इदम् सेतु द्वयो देशयो मध्य सहाय्यस्य एकम् अन्य प्रमाणमस्ति !

इस मौके पर बांग्लादेश की प्रधानमंत्री शेख हसीना ने कहा कि यह सेतु दोनों देशों के बीच सहयोग का एक और प्रमाण है !

यस्मात् पूर्वोत्तर भारतेन सह बांग्लादेशस्य संपर्क अतितीक्ष्ण भविष्यति ! पीएम मोदी: अंतर्जाल माध्यमेन त्रिपुराये बहु परियोजनानां उद्घाटनम् शिलान्यासम् च् कृतवान !

इससे पूर्वोत्तर भारत के साथ बांग्लादेश का संपर्क और मजबूत होगा ! पीएम मोदी ने वीडियो कॉन्फ्रेंसिंक के जरिए त्रिपुरा के लिए कई परियोजना का उद्घाटन और शिलान्यास किया !

पीएम कथितः,प्रथमदा त्रिपुरायाम् एमएसपी इत्ये कृषकाणाम् उत्पादानां क्रेतम् ! अत्र मनरेगायाः अनुरूपम् कार्यम् कृतमानः जनान् १३५ रूप्यकस्य स्थानम् दैनिक २०५ रूप्यकाणि लभ्धन्ति !

पीएम ने कहा,पहली बार त्रिपुरा में एमएसपी पर किसानों के उत्पादों की खरीद हुई है ! यहां मनरेगा के तहत काम करते हुए लोगों को 135 रुपए की जगह रोजाना 205 रुपए मिल रहे हैं !

त्रिपुरा यत् तत हट्टतालस्य संस्कृत्या: कारणेन पश्च विमुंचितम् स्म,तत् अधुना इज ऑफ डूइंग इत्याय कार्यम् करोति ! अस्य राज्ये उद्योगम् अवरुद्धस्य स्तरे आगतम् स्म तु अधुना अत्र नव उद्योगेभ्यः निवेशाय च् संभावनानि अनावृतानि !

त्रिपुरा जो कि हड़ताल की संस्कृति की वजह से पीछे छूट गया था,वह अब इज ऑफ डुइंग के लिए काम कर रहा है ! इस राज्य में उद्योग बंद होने के कगार पर आ गए थे लेकिन अब यहां नए उद्योगों एवं निवेश के लिए संभावनाएं खुल गई हैं !

पीएम अग्रम् कथितः तत त्रिपुरा अद्य तं राज्येभ्यः एकमादर्शम् उपस्थितम् करोति यत्र डबल इंजन इत्यस्य सरकारं नास्ति ! इंद्रप्रस्थेन सह कलहकर्तानि राज्य सरकाराणि अपि अस्य वार्ताम् अनुभवन्ति !

पीएम ने आगे कहा कि त्रिपुरा आज उन राज्यों के लिए एक आदर्श उपस्थित कर रहा है जहां डबल इंजन की सरकार नहीं है ! दिल्ली के साथ लड़ने-झगड़ने वाली राज्य सरकारें भी इस बात को महसूस कर रही हैं !

त्रिपुरायाम् एकम् कालम् विद्युतस्य न्यूनता निर्मितैति स्म तु अधुनात्र विद्युतस्य संचयम् भवितुम् आरम्भितम् ! बांग्लादेशस्य प्रधानमंत्री कथिता तत इदम् एकम् ऐतिहासिकं क्षणमस्ति !

त्रिपुरा में एक समय बिजली की कमी बनी रहती थी लेकिन अब यहां बिजली की बचत होनी शुरू हो गई है ! बांग्लादेश की पीएम ने कहा कि यह एक ऐतिहासिक क्षण है !

द्वे देशे एके नवयुगे प्रवेशयन्ति ! बांग्लादेश भारतम् संपर्कम् उपलब्धम् कारयति ! व्यापाराय राजनीतिक सीमानाम् बाधायाः रूपे प्रस्तुतम् न भवनीयम् !

दोनों देश एक नए युग में प्रवेश कर रहे हैं ! बांग्लादेश भारत को संपर्क उपलब्ध करा रहा है ! कारोबार के लिए राजनीतिक सीमाओं को बाधा के रूप में पेश नहीं आना चाहिए !

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Related articles

आचार्य-प्रमोद-कृष्णम् इत्यनेन अभिधीयत यत् यदि काङ्ग्रेस्-पक्षः सर्वकारस्य निर्माणं करोति तर्हि राहुलगान्धी-वर्यः राममन्दिरस्य विषये सर्वोच्चन्यायालयस्य निर्णयं व्यतिक्रमयिष्यति इति। आचार्य प्रमोद कृष्णम का दावा, कांग्रेस की...

काङ्ग्रेस्-पक्षः यदि केन्द्रे सर्वकारस्य निर्माणं करोति तर्हि राममन्दिरस्य विषये सर्वोच्चन्यायालयस्य निर्णये परिवर्तनं कर्तुम् इच्छति। अस्मिन् सभायां काङ्ग्रेस्-पक्षस्य पूर्वराष्ट्रपतिः...

मुस्लिमः भूत्वा आरक्षणं प्राप्नुयात्, सामाजिक माध्यमेषु याचना भवति, भारतं दारुल्-इस्लाम्-मतं प्रति अग्रे अवर्धत् ? मुस्लिम बनो और आरक्षण पाओ, सोशल मीडिया पर डिमांड, दारुल...

प्रधानमन्त्रिणा नरेन्द्रमोदिना २०२४ तमस्य वर्षस्य लोकसभा-निर्वाचनस्य प्रचारस्य समये स्वस्य अनेकासु सार्वजनिकसभासु उक्तवान् यत् सः कस्यापि मूल्येन धर्मस्य आधारेण...

गोधरायां रामभक्तानां दहनं कर्तुम् लालुप्रसादः प्रयत्नम् अकरोत्-पीएम मोदी ! लालू यादव ने की गोधरा में रामभक्तों को जलाने वाले को बचाने की कोशिश-PM मोदी...

प्रधानमन्त्री नरेन्द्रमोदी शनिवासरे (मे ४,२०२४) बिहारस्य मिथिला-नगरस्य दर्भङ्गा-नगरं प्राप्तवान्, यत्र सः २०२४ तमस्य वर्षस्य लोकसभा-निर्वाचनात् पूर्वं विशालां जनसभां...

मुम्बई आक्रमणः आर. एस. एस समर्थित आरक्षकेण आई. पी. एस. अधिकारी हेमंत करकरे इत्यस्य हत्या-कांग्रेस नेता ! मुंबई हमले में IPS हेमंत करकरे को...

२०२४ तमे वर्षे लोकसभायाः निर्वाचनं आसन्नम् अस्ति। महाराष्ट्र-विधानसभायाः विपक्षस्य नेता तथा काङ्ग्रेस्-सदस्यः विजय् वडेट्टीवारः अवदत् यत् मुम्बै-आक्रमणस्य समये...
Exit mobile version