मिथुन चक्रवर्तिना मेलित: संघ प्रमुखः भागवत:,किं बंग निर्वाचनेण पूर्व ग्रहीष्यन्ति भाजपाया: आञ्चलम् ! मिथुन चक्रवर्ती से मिले संघ प्रमुख भागवत, क्या बंगाल चुनाव से पहले थामेंगे BJP का दामन ?

Date:

पश्चिम बङ्गे चरितम् निर्वाचनी परिवेशस्य मध्य भौमवासरम् प्रातःकालम् राष्ट्रीय स्वयंसेवक संघ अर्थतः आरएसएस इत्यस्य सरसंघचालक: मोहन भागवत: प्रसिद्ध: चलचित्राभिनेता मिथुन चक्रवर्तिना मेलनाय तस्यावासे प्राप्त: !

पश्चिम बंगाल में चल रहे चुनावी माहौल के बीच मंगलवार सुबह को राष्ट्रीय स्वयंसेवक संघ यानि आरएसएस के सर संघचालक मोहन भागवत प्रसिद्ध फिल्म अभिनेता मिथुन चक्रवर्ती से मिलने उनके आवास पर पहुंचे !

अयम् मेलनम् मुंबई स्थित: मिथुन चक्रवर्त्या: गृहे अभवत् ! यस्मात् पूर्व मिथुन चक्रवर्ती: अपि नागपुर गत्वा मोहन भागवतेन मेलनम् कृतः स्म इति कालम् च् सः संघ प्रमुखम् स्व गृहे आगमनस्य निमंत्रित: स्म !

यह मुलाकात मुंबई स्थित मिथुन चक्रवर्ती के घर पर हुई ! इससे पहले मिथुन चक्रवर्ती ने भी नागपुर जाकर मोहन भागवत से मुलाकात की थी और इस दौरान उन्होंने संघ प्रमुख को अपने घर पर आने का न्यौता दिया था !

बंगस्य निर्वाचनेन पूर्व अभवत् इति मेलनस्य अनंतरम् बहु प्रकारस्यानुमानानि अपि अनुभूयन्ति ! कथ्यते तत भाजपा मिथुनम् स्व अंशे नीत्वा निर्वाचनी रणे अपि अवतरितुम् इच्छति !

बंगाल चुनाव से पहले हुई इस मुलाकात के बाद कई तरह की अटकलें भी लग रही हैं ! कहा जा रहा है कि बीजेपी मिथुन को अपने पाले में लाकर चुनावी मैदान में भी उतारना चाहती है !

संघ प्रमुखेन सह मेलनम् गृहित्वा मिथुन चक्रवर्ती: प्रतिक्रियाम् दत्तमानः कथितः तत अस्माकं एकमाध्यात्मिकं संबंधमस्ति यस्य कारणेनायम् मेलनम् अभवत् !

संघ प्रमुख के साथ मुलाकात को लेकर मिथुन चक्रवर्ती ने प्रतिक्रिया देते हुए कहा कि हमारा एक आध्यात्मिक रिश्ता है जिसकी वजह से यह मुलाकात हुई !

मिथुन चक्रवर्ती: कथितः मोहन भागवत महाशयः मम गृहे आगतः अस्य तात्पर्यायमस्ति तत सः मह्यं मम कुटुंबम् च् बहु प्रीति कुर्वन्ति ! इति मेलनस्य राजनीतिकार्थ न निस्सरतम् ! राजनीत्या अस्य द्रुतैव-द्रुतैव कश्चितापि संबंधम् नास्ति !

मिथुन चक्रवर्ती ने कहा मोहन भागवत जी मेरे घर पर आये इसका मतलब यह है कि वह मुझे और मेरे परिवार को बहुत प्यार करते हैं ! इस मुलाकात के राजनीतिक मायने ना निकाले जाएं ! राजनीति से इसका दूर-दूर तक कोई भी ताल्लुक नहीं है !

साधु इव मिथुन: येनाध्यात्मिकं मेलनम् ज्ञापयन्ति तु अनुमानानां आपणम् उष्णं भवितं ! बङ्गेन संबंधम् धर्ता मिथुन चक्रवर्ती: अक्टूबर २०१९ तमे अपि मिथुन: नागपुर स्थित संघ मुख्यालयं गत्वा भागवतेन मेलनम् कृतः स्म !

भले ही मिथुन इसे आध्यात्मिक मुलाकात बता रहे हों लेकिन अटकलों का बाजार गर्म हो चुका है ! बंगाल से ताल्लुक रखने वाले मिथुन चक्रवर्ती अक्टूबर 2019 में भी मिथुन ने नागपुर स्थिति संघ मुख्यालय जाकर भागवत से मुलाकात की थी !

भवत: ज्ञापयन्तु तत मिथुन चक्रवर्ती: यस्मात् पूर्व तृणमूल कांग्रेसस्य निर्वाचनपत्रे राज्यसभा सांसद: अवचितम् स्म तु अनंतरे सदने सततं अनुपस्थित भवस्य आरोपमारोप्यस्यानंतरम् सः स्वयमेव राज्यसभायाः सदस्यतायाः त्यागपत्रम् दत्तैति स्म !

आपको बता दें कि मिथुन चक्रवर्ती इससे पहले तृणमूल कांग्रेस के टिकट पर राज्यसभा सांसद चुने गए थे लेकिन बाद में सदन में लगातार गैरहाजिर रहने के आरोप लगने के बाद उन्होंने खुद ही राज्यसभा की सदस्यता से इस्तीफा दे दिया था !

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Related articles

आचार्य-प्रमोद-कृष्णम् इत्यनेन अभिधीयत यत् यदि काङ्ग्रेस्-पक्षः सर्वकारस्य निर्माणं करोति तर्हि राहुलगान्धी-वर्यः राममन्दिरस्य विषये सर्वोच्चन्यायालयस्य निर्णयं व्यतिक्रमयिष्यति इति। आचार्य प्रमोद कृष्णम का दावा, कांग्रेस की...

काङ्ग्रेस्-पक्षः यदि केन्द्रे सर्वकारस्य निर्माणं करोति तर्हि राममन्दिरस्य विषये सर्वोच्चन्यायालयस्य निर्णये परिवर्तनं कर्तुम् इच्छति। अस्मिन् सभायां काङ्ग्रेस्-पक्षस्य पूर्वराष्ट्रपतिः...

मुस्लिमः भूत्वा आरक्षणं प्राप्नुयात्, सामाजिक माध्यमेषु याचना भवति, भारतं दारुल्-इस्लाम्-मतं प्रति अग्रे अवर्धत् ? मुस्लिम बनो और आरक्षण पाओ, सोशल मीडिया पर डिमांड, दारुल...

प्रधानमन्त्रिणा नरेन्द्रमोदिना २०२४ तमस्य वर्षस्य लोकसभा-निर्वाचनस्य प्रचारस्य समये स्वस्य अनेकासु सार्वजनिकसभासु उक्तवान् यत् सः कस्यापि मूल्येन धर्मस्य आधारेण...

गोधरायां रामभक्तानां दहनं कर्तुम् लालुप्रसादः प्रयत्नम् अकरोत्-पीएम मोदी ! लालू यादव ने की गोधरा में रामभक्तों को जलाने वाले को बचाने की कोशिश-PM मोदी...

प्रधानमन्त्री नरेन्द्रमोदी शनिवासरे (मे ४,२०२४) बिहारस्य मिथिला-नगरस्य दर्भङ्गा-नगरं प्राप्तवान्, यत्र सः २०२४ तमस्य वर्षस्य लोकसभा-निर्वाचनात् पूर्वं विशालां जनसभां...

मुम्बई आक्रमणः आर. एस. एस समर्थित आरक्षकेण आई. पी. एस. अधिकारी हेमंत करकरे इत्यस्य हत्या-कांग्रेस नेता ! मुंबई हमले में IPS हेमंत करकरे को...

२०२४ तमे वर्षे लोकसभायाः निर्वाचनं आसन्नम् अस्ति। महाराष्ट्र-विधानसभायाः विपक्षस्य नेता तथा काङ्ग्रेस्-सदस्यः विजय् वडेट्टीवारः अवदत् यत् मुम्बै-आक्रमणस्य समये...
Exit mobile version