मुस्लिम युवका: कृताः मन्दिरस्यानादरम् तर्हि राष्ट्रीय हिंदू दळम् १५ तः अधिकं घट्टेषु स्थापितं अह्वेयता पटम् ! मुस्लिम युवकों ने किया मंदिर का अनादर तो राष्ट्रीय हिंदू दल ने 15 से ज्यादा घाटों पर लगाया चेतावनी बोर्ड !

Date:

काशी एतानि दिवसानि ज्ञानवापी प्रकरणम् गृहीत्वा मुख्यवार्तासु सन्ति ! इदृशे राष्ट्रीय हिंदू दलस्यारोपम् अस्ति तत मुस्लिम युवकै: घट्टस्य तटे स्थितं अस्माकं मंदिराणाम् अनादरम् क्रियते !

काशी इन दिनों ज्ञानवापी केस को लेकर सुर्खियों में हैं ! ऐसे में राष्ट्रीय हिन्दू दल का आरोप हैं कि मुस्लिम युवकों द्वारा घाट के किनारे स्थित हमारे मंदिरों का अनादर किया जा रहा है !

बकरीदस्य दिवसं घट्टस्य तटे स्थितं शिवलिंगस्य अनादरस्यानंतरम् हिंदू नेता रोशन पांडेय: १५ तः अधिकं घट्टेषु अह्वेयतापटमिव स्थापितमस्ति ! सहैव यस्यापवादम् सः स्थानीयारक्षकमपि कृतमस्ति !

बकरीद के दिन घाट के किनारे स्थित शिवलिंग का अनादर होने के बाद हिन्दू नेता रोशन पाण्डेय ने 15 से ज्यादा घाटों पर चेतावनी बोर्ड ही लगवा दिया है ! साथ ही इसकी शिकायत उन्होंने स्थानीय पुलिस को भी किया है !

राष्ट्रीय हिंदू दलाध्यक्ष: हिंदू नेता च् रोशन पांडेय: ज्ञापित: तत तस्य नेतृत्वे काश्या: गंगा घट्टानां तटे अस्सी घाट, दरभंगा घाट, शीतला घाट, मीर घाट, तुलसी घाट, वाराही घाट, दशाश्वमेध घाट, राजेन्द्र प्रसाद घाट स्थितं मन्दिरणां अनादरमवरोधनाय अह्वेयतापटम् स्थापितमस्ति !

राष्ट्रीय हिन्दू दल अध्यक्ष और हिन्दू नेता रोशन पाण्डेय ने बताया कि उनके नेतृत्व में काशी के गंगा घाटों के किनारे अस्सी घाट, दरभंगा घाट, शीतला घाट, मीर घाट, तुलसी घाट, वाराही घाट, दशाश्वमेध घाट, राजेन्द्र प्रसाद घाट स्थित मंदिरों का अनादर रोकने हेतु चेतावनी बोर्ड लगाया गया है !

केचन दिवसं पूर्वम् बकरीदस्य दिवसं केचन मुस्लिम युवकै: दरभंगा घाट स्थितं मन्दिरस्योपरि पादम् लंबित्वा तिष्ठस्य प्रकरणं संमुखमागतमासीत् ! रोशन पांडेय: ज्ञापित: तत मन्दिरणां अनादरमवरोधनाय अह्वेयतापटम् स्थापित्वा जनान् जागरूकम् क्रियते !

कुछ दिन पहले बकरीद के दिन कुछ मुस्लिम युवकों द्वारा दरभंगा घाट स्थित मंदिर के ऊपर पैर लटका कर बैठने का मामला सामने आया था ! रोशन पाण्डेय ने बताया कि मंदिरों का अनादर रोकने हेतु चेतावनी बोर्ड लगाकर लोगों को जागरूक किया जा रहा है !

येन सहैव राष्ट्रीय हिंदू दळं प्रति घट्टस्य तटे कल्मषम् न प्रसारस्यापि प्रार्थनां कृतमस्ति ! घट्टस्य तटे बहूनि मन्दिराणि इदृशं सन्ति यस्य छद्याम् तिष्ठतुं शक्नोति ! तानि मणिम् कथ्यन्ति ! प्राचीनकाले इदम् साधनायै रचितमासीत् !

इसके साथ ही राष्ट्रीय हिन्दू दल की तरफ से घाट के किनारे गंदगी न फैलाने की भी अपील की गई है ! घाट के किनारे कई मंदिर ऐसे हैं जिनके छत पर बैठा जा सकता है ! उसको मणि कहते हैं ! प्राचीन काल में ये साधना के लिये बना था !

मुस्लिम युवकाः यस्मिन् पादं लंबित्वा तिष्ठन्ति अधो च् विग्रहम् भवति ! काशी हिंदू विश्वविद्यालयस्य विश्वनाथ मंदिरे केचन दिवसानि पूर्वम् बहवः मुस्लिम युवका: प्रवेशिता: स्म ! हिंदू नेता रोशन पांडेय: ज्ञापित: तत सः यस्य लिखितापवादमपि स्थानीय आरक्षके कृतमस्ति ! आरक्षकः स्वं प्रति कार्यवाह्या: आश्वासनम् दत्तमस्ति !

मुस्लिम युवक इस पर पैर लटका कर बैठते हैं और नीचे विग्रह होता है ! बीएचयू के विश्वनाथ मंदिर में कुछ दिनों पहले कई मुस्लिम युवक घुस गए थे ! हिंदू नेता रोशन पांडेय ने बताया कि उन्होंने इसकी लिखित शिकायत भी स्थानीय पुलिस में की है ! पुलिस ने अपनी ओर से कार्रवाई का आश्वासन दिया है !

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Related articles

आचार्य-प्रमोद-कृष्णम् इत्यनेन अभिधीयत यत् यदि काङ्ग्रेस्-पक्षः सर्वकारस्य निर्माणं करोति तर्हि राहुलगान्धी-वर्यः राममन्दिरस्य विषये सर्वोच्चन्यायालयस्य निर्णयं व्यतिक्रमयिष्यति इति। आचार्य प्रमोद कृष्णम का दावा, कांग्रेस की...

काङ्ग्रेस्-पक्षः यदि केन्द्रे सर्वकारस्य निर्माणं करोति तर्हि राममन्दिरस्य विषये सर्वोच्चन्यायालयस्य निर्णये परिवर्तनं कर्तुम् इच्छति। अस्मिन् सभायां काङ्ग्रेस्-पक्षस्य पूर्वराष्ट्रपतिः...

मुस्लिमः भूत्वा आरक्षणं प्राप्नुयात्, सामाजिक माध्यमेषु याचना भवति, भारतं दारुल्-इस्लाम्-मतं प्रति अग्रे अवर्धत् ? मुस्लिम बनो और आरक्षण पाओ, सोशल मीडिया पर डिमांड, दारुल...

प्रधानमन्त्रिणा नरेन्द्रमोदिना २०२४ तमस्य वर्षस्य लोकसभा-निर्वाचनस्य प्रचारस्य समये स्वस्य अनेकासु सार्वजनिकसभासु उक्तवान् यत् सः कस्यापि मूल्येन धर्मस्य आधारेण...

गोधरायां रामभक्तानां दहनं कर्तुम् लालुप्रसादः प्रयत्नम् अकरोत्-पीएम मोदी ! लालू यादव ने की गोधरा में रामभक्तों को जलाने वाले को बचाने की कोशिश-PM मोदी...

प्रधानमन्त्री नरेन्द्रमोदी शनिवासरे (मे ४,२०२४) बिहारस्य मिथिला-नगरस्य दर्भङ्गा-नगरं प्राप्तवान्, यत्र सः २०२४ तमस्य वर्षस्य लोकसभा-निर्वाचनात् पूर्वं विशालां जनसभां...

मुम्बई आक्रमणः आर. एस. एस समर्थित आरक्षकेण आई. पी. एस. अधिकारी हेमंत करकरे इत्यस्य हत्या-कांग्रेस नेता ! मुंबई हमले में IPS हेमंत करकरे को...

२०२४ तमे वर्षे लोकसभायाः निर्वाचनं आसन्नम् अस्ति। महाराष्ट्र-विधानसभायाः विपक्षस्य नेता तथा काङ्ग्रेस्-सदस्यः विजय् वडेट्टीवारः अवदत् यत् मुम्बै-आक्रमणस्य समये...
Exit mobile version