सम्प्रत्यापि संबुध्यत:,कृषकाणाम् न कांग्रेसस्य आन्दोलनम् ! अब भी समझिए,किसानों का नहीं कांग्रेस का आन्दोलन !

Date:

कृषकान्दोलनस्य वित्त सत्रस्य च् मध्य कांग्रेस सांसदः राहुल गांधी: कथितः तत केंद्रसर्कारस्य त्रयाणि कृषिविधेयकानि पुनर्नियेत् ! इन्द्रप्रस्थे येन प्रकारस्य स्थितिम् निर्मयन् तस्य केवलं एकैव हलमस्ति तत सरकारः विधिम् समाप्तम् कुर्यात् !

किसान आंदोलन और बजट सत्र के बीच कांग्रेस सांसद राहुल गांधी ने कहा कि केंद्र सरकार का तीनों कृषि कानूनों को वापल लेना चाहिए ! दिल्ली में जिस तरह का माहौल बना हुआ है उसका सिर्फ एक ही समाधान है कि सरकार कानून को समाप्त करे !

ज्ञापयन्तु तत कृषकाणाम् प्रकरणेषु कांग्रेस: राष्ट्रपत्या: अभिभाषणस्य बहिष्कारत: स्म ! इत्यात् पूर्व गुरूवासरस्य रात्रि सः ट्वीत कृतः कथितः च् तत सम्प्रति एकस्य तट अङ्गीकृस्य कालमागत: ! तत् लोकतंत्रेण सह सन्ति !

बता दें कि किसानों के मुद्दे पर कांग्रेस ने राष्ट्रपति के अभिभाषण का बहिष्कार किया था। इससे पहले गुरुवार की रात उन्होंने ट्वीट किया और कहा कि अब एक साइड चुनने का वक्त आ गया है ! वो लोकतंत्र के साथ हैं !

प्रथम विधेयक मंडी इति प्रणालीम् सम्पादयति द्वितीय विधेयके असीमितभंडारणस्य सुविधां यस्मात् कालाबाजारी बर्धिष्यते ! तृतीय विधेयके कृषकः स्व पीड़ाम् न्यायालयः नीतुम् शक्नोति !

पहला कानून मंडी सिस्टम को खत्म करता है ! दूसरे कानून में असीमित भंडारण की सुविधा जिससे कालाबाजारी बढ़ेगी ! तीसरे कानून में किसान अपनी दिक्कत को अदालत नहीं ले जा सकता है !

एतानि त्रयाणां विधेयकानां विरुद्धम् कृषकः इन्द्रप्रस्थस्य सीमायामस्ति सरकारः च् कृषकान् विभेतस्य भर्तस्कस्य कार्यम् करोति ! येन प्रकारेण कृषकै: सह व्यवहरति तत् आपराधिक कृत्यमस्ति !

इन तीनों कानूनों के खिलाफ किसान दिल्ली की सीमा पर है और सरकार किसानों को डराने धमकाने का काम कर रही है ! जिस तरह से किसानों के साथ व्यवहार किया जा रहा है वो आपराधिक कृत्य है !

कृषकाणामान्दोलनम् सम्पादितस्य जिम्मेवारिम् सर्कारस्यास्ति अस्य च् एकमात्रमुपाय: अयमेव अस्ति सरकारः एतानि त्रयाणि विधेयकानि समापन कुर्यात् !

किसानों के आंदोलन को खत्म करने की जिम्मेदारी सरकार की है और इसका एक मात्र उपाय यही है कि सरकार इन तीनों कानून को खत्म करे !

राहुल गांधी: कथितः तत इति विधेयकस्य कारणेन उत्पादित विरोधम् नगराणि एव गमिष्यति ! इत्यात् केवलं ग्रामीण प्रांतानां युवैव न प्रभावितं भवन्ति अपितु नगरस्य युवापि प्रभावितं भविष्यन्ति अयमान्दोलनस्य वृहद स्तरे प्रसरिष्यते !

राहुल गांधी ने कहा कि इस कानून की वजह से उपजा विरोध शहरों तक जाएगा ! इससे सिर्फ ग्रामीण इलाके के युवा ही नहीं प्रभावित हो रहे हैं बल्कि शहर के युवा भी प्रभावित होंगे और यह आंदोलन बड़े स्तर पर फैलेगा !

सः पीएम मोदिना प्रार्थनाम् कुर्वन्ति तत प्रकरणानां गम्भीर्यतां संबुध्यताः विधेयकानि च् पुनर्नियताः सदयमस्ति तत प्रत्येक कृषकस्य गृहे चौर: प्रवेशयति मोदी महोदयः च् तस्मिन् सहाय्य कुर्वन्ति ! सदयमस्ति तत पंच तः सप्त जनान् लाभम् दत्तस्य प्रयासमस्ति !

वह पीएम मोदी से अपील करते हैं कि मामले की गंभीरता को समझें और कानूनों को वापस लें ! सच यह है कि हर किसान के घर में चोर घुस रहा है और मोदी जी उसमें मदद कर रहे हैं ! सच यह है कि पांच से सात लोगों को फायदा पहुंचाने का प्रयास है !

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Related articles

आचार्य-प्रमोद-कृष्णम् इत्यनेन अभिधीयत यत् यदि काङ्ग्रेस्-पक्षः सर्वकारस्य निर्माणं करोति तर्हि राहुलगान्धी-वर्यः राममन्दिरस्य विषये सर्वोच्चन्यायालयस्य निर्णयं व्यतिक्रमयिष्यति इति। आचार्य प्रमोद कृष्णम का दावा, कांग्रेस की...

काङ्ग्रेस्-पक्षः यदि केन्द्रे सर्वकारस्य निर्माणं करोति तर्हि राममन्दिरस्य विषये सर्वोच्चन्यायालयस्य निर्णये परिवर्तनं कर्तुम् इच्छति। अस्मिन् सभायां काङ्ग्रेस्-पक्षस्य पूर्वराष्ट्रपतिः...

मुस्लिमः भूत्वा आरक्षणं प्राप्नुयात्, सामाजिक माध्यमेषु याचना भवति, भारतं दारुल्-इस्लाम्-मतं प्रति अग्रे अवर्धत् ? मुस्लिम बनो और आरक्षण पाओ, सोशल मीडिया पर डिमांड, दारुल...

प्रधानमन्त्रिणा नरेन्द्रमोदिना २०२४ तमस्य वर्षस्य लोकसभा-निर्वाचनस्य प्रचारस्य समये स्वस्य अनेकासु सार्वजनिकसभासु उक्तवान् यत् सः कस्यापि मूल्येन धर्मस्य आधारेण...

गोधरायां रामभक्तानां दहनं कर्तुम् लालुप्रसादः प्रयत्नम् अकरोत्-पीएम मोदी ! लालू यादव ने की गोधरा में रामभक्तों को जलाने वाले को बचाने की कोशिश-PM मोदी...

प्रधानमन्त्री नरेन्द्रमोदी शनिवासरे (मे ४,२०२४) बिहारस्य मिथिला-नगरस्य दर्भङ्गा-नगरं प्राप्तवान्, यत्र सः २०२४ तमस्य वर्षस्य लोकसभा-निर्वाचनात् पूर्वं विशालां जनसभां...

मुम्बई आक्रमणः आर. एस. एस समर्थित आरक्षकेण आई. पी. एस. अधिकारी हेमंत करकरे इत्यस्य हत्या-कांग्रेस नेता ! मुंबई हमले में IPS हेमंत करकरे को...

२०२४ तमे वर्षे लोकसभायाः निर्वाचनं आसन्नम् अस्ति। महाराष्ट्र-विधानसभायाः विपक्षस्य नेता तथा काङ्ग्रेस्-सदस्यः विजय् वडेट्टीवारः अवदत् यत् मुम्बै-आक्रमणस्य समये...
Exit mobile version