अवयस्का हिंदू बालिकामताडयत्, अलिहत् स्व ष्ठीव्, मोहम्मद मुश्ताक: बंधनम् ! नाबालिग हिन्दू बच्ची को मारा, चटवाया अपना थूक, मोहम्मद मुश्ताक गिरफ्तार !

Date:

बिहारस्य पूर्णियायां एकावयस्का हिंदू बालिकां ष्ठीव् लिहस्य प्रकरणम् संमुखमगच्छत् ! आरोपं अस्ति तत बालिकया: स्तंम्भे निबध्य ताडनमपि अकरोत् ! अस्मिन् प्रकरणे मोहम्मद मुश्ताकम् आरोपिनकरोत् !

बिहार के पूर्णिया में एक नाबालिग हिन्दू लड़की को थूक चटवाने का मामला सामने आया है ! आरोप है कि बच्ची की खम्बे में बाँध कर पिटाई भी की गई है ! इस मामले में मोहम्मद मुश्ताक को आरोपित बनाया गया है !

अपवादे अज्ञापत् तत मुश्ताक: बालिकायां बदरीफलम् चोरयस्यारोपमारोप्य तेन कीचकेण इत्या पलायित्वा-पलायित्वाताडयत् ! अपवादम् गृहीत्वा गमने मुश्ताकस्य परिजनै: घटनायां यवनिकायाः प्रयत्नमकरोत् !

शिकायत में बताया गया है कि मुश्ताक ने बच्ची पर बेर चुराने का आरोप लगा कर उसे बाँस से फट्टे से दौड़ा-दौड़ा कर पीटा ! शिकायत लेकर जाने पर मुश्ताक के परिजनों द्वारा घटना पर पर्दा डालने का प्रयास किया गया !

आरक्षकः प्राथमिकी पंजीकृत्य बुधवासरम् (२१ फरवरी २०२४) आरोपिम् बंधनम् कृत्वा कारागारमप्रेषयत् ! घटना सोमवासरस्य (१९ फरवरी २०२४) अस्ति ! मीडिया सूचनापत्राणां अनुरूपम् घटना बायसी आरक्षिस्थान क्षेत्रस्य अस्ति ! पीड़िता बालिकया: परिजना: अत्र अपवादम् पंजीकृतं अकारयत् !

पुलिस ने FIR दर्ज कर के बुधवार (21 फरवरी 2024) को आरोपित को गिरफ्तार कर के जेल भेज दिया है ! घटना सोमवार (19 फरवरी 2024) की है ! मीडिया रिपोर्ट्स के मुताबिक घटना बायसी थानाक्षेत्र की है ! पीड़िता बच्ची के परिजनों ने यहाँ शिकायत दर्ज करवाई है !

बालिकावदत् तत १९ फरवरिम् सानुमानतः १५ अन्यै: छात्र-छात्राभिः सह विद्यालयम् गच्छति स्म ! तदा मार्गे एकस्य बदरीफलस्य वृक्षमासीत्, यस्मिन् कश्चितान्य बालकः बदरीफलम् त्रोटयति स्म ! यदा पीड़िता विद्यालये प्रवेशिकासीत्, तदा तत्र द्वारस्य पार्श्व मोहम्मद मुश्ताक: अलभत् !

बच्ची ने बताया कि 19 फरवरी को वह लगभग 15 अन्य छात्र-छात्राओं के साथ स्कूल जा रही थी ! तभी रास्ते में एक बेर का पेड़ था, जिसमें कोई और लड़का बेर तोड़ रहा था ! जब पीड़िता स्कूल में घुसने ही वाली थी, तभी वहाँ गेट के पास मोहम्मद मुश्ताक पहुँच गया !

मुश्ताक: बालिकायाः ताडनस्य वृन्ताकस्य क्षेत्रे नीत्वा बहूनां जनानां अग्रम् तस्या: ष्ठीवलिहत् ! पीड़िताकथयत् तत ता मुश्ताकस्य पादगृहीत्वा प्रार्थना करोति स्म स्वम् च् मोचनस्य प्रार्थना कर्तुं रमेत् तु तेन कश्चित अंतर नाभवत् !

मुश्ताक ने बच्ची की पिटाई की और बैगन के खेत में ले जाकर कई लोगों के आगे उससे थूक चटवाया ! पीड़िता ने कहा कि वो मुश्ताक का पैर पकड़ कर गिड़गिड़ा रही थी और खुद को छोड़ने की गुहार लगाती रही लेकिन उसे कोई फर्क नहीं पड़ा !

पीड़ितया सह उपस्थिता एकान्या छात्रापि मुश्ताकस्य कृत्यावदत् ! छात्राज्ञापत् तत ताडनेण पूर्वम् मुस्ताक: कीचक गृहीत्वा बालकान् बहु अंतरैवापलायत् ! बालका: बहु अंतरैव नापलायन् तु मुश्ताक: तै: पादभ्यां अपि अताडत् !

पीड़िता के साथ मौजूद एक अन्य छात्रा ने भी मुश्ताक की करतूत बताई है ! छात्रा ने बताया कि पिटाई से पहले मुश्ताक ने बाँस लेकर बच्चों को काफी दूर तक दौड़ाया ! बच्चे ज्यादा दूर तक भाग नहीं पाए तो मुश्ताक ने उन्हें पैरों से भी मारा !

पीड़ितया: भ्रात दृढ़कथनमकरोत् तत तस्य भगिनिम् यदा ष्ठीव् लिहते स्म, तदा ग्रामस्य प्रमुख: अपि अवसरे उपस्थित: आसीत् ! बहवः महिला: अपि तत्र उपस्थिता: ज्ञाप्यन्ते ! यासाम् तः कश्चितापि मुश्ताकस्यास्मिन् कृत्ये कश्चित विरोधम् नाकुर्वन् !

पीड़िता के भाई ने दावा किया कि उनकी बहन को जब थूक चटवाया जा रहा था, तब गाँव का सरपंच भी मौके पर मौजूद था ! कई महिलाएँ भी वहाँ मौजूद बताई जा रही हैं ! इनमें से किसी ने भी मुश्ताक की इस हरकत पर कोई विरोध नहीं किया !

सः इदमपि दृढ़कथनमकरोत् तत यदा ताः मुश्ताकस्यापवादम् गृहीत्वा तस्य गृहमगच्छन्, तदा तत्र बालिका: एव असत्य वाचिका ज्ञाप्तुं अरभत् ! पीड़ितया: परिजना: आरक्षकेण आरोपिनौ मुश्ताके दृढ़ कार्यवहनस्य याचना अकुर्वन् !

उन्होंने यह भी दावा किया कि जब वो सब मुश्ताक की शिकायत लेकर उसके घर गए, तब वहाँ बच्चियों को ही झूठा बताया जाने लगा ! पीड़िता के परिजनों ने पुलिस से आरोपित मुश्ताक पर कड़ी कार्रवाई की माँग की है !

पूर्णिया आरक्षकः अस्मिन् प्रकरणे प्राथमिकी संख्या ३३/२०२४ इत्यस्यानुरूपम् मोहम्मद मुश्ताकम् नामित अकरोत् ! तयोपरि आईपीसी इत्यस्य धारा ३२३, ३४१, ३५४, ५०४ चेत्यस्य अनुरूपम् कार्यवहनमकरोत् ! मुश्ताकम् बंधनम् कृत्वा कारागारमप्रेषयत् ! पूर्णियारक्षकः अनुरूपमारोपिन् बालिकाम् स्तंभे अवरुद्ध्यापि अताडत् स्म !

पूर्णिया पुलिस ने इस मामले में FIR संख्या 33/2024 के तहत मोहम्मद मुश्ताक को नामजद किया है ! उस पर IPC की धारा 323, 341, 354 और 509 के तहत कार्रवाई की गई है ! मुश्ताक को गिरफ्तार कर के जेल भेज दिया गया है ! पूर्णिया पुलिस के मुताबिक आरोपित ने बच्ची को खम्बे में बाँध कर भी पीटा था !

साभार:-ऑपइंडिया

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Related articles

अखिलेशः यादवस्य निकटवर्तिनः समाजवादी पक्षस्य नेतारः सप्तमे दिनाङ्कस्य अनन्तरं जयश्रीरामकाणाम् निष्कासनं करिष्यन्ति ! 7 तारीख के बाद निकाल देंगे जय श्री राम वालों का...

उत्तरप्रदेशस्य मैनपुरी-मण्डले महाराणा प्रतापस्य प्रतिमायाः अपवित्रतायाः अनन्तरं, वाक्पटुता चरमे अस्ति! एतेषां कथनानां परिप्रेक्ष्ये, गगन् यादवः इदानीं एक्स्-मञ्चे शीर्षकाः,...

मिशनरी-विद्यालये बालस्य शिखा अपहृतः, तस्य नाम कर्तुम् अशङ्कयत्, तिलकं प्रयुज्यत इति निन्दितः? मिशनरी स्कूल में काट ली बच्चे की शिखा, नाम काटने की धमकी,...

उत्तर्प्रदेश्-राज्यस्य बलिया-नगरस्य एका निजीविद्यालये एकस्मिन् हिन्दुछात्रस्य वेणी कटा जाता। पीडितस्य छात्रस्य व्याक्क्सीन् अपि आक्षेपितः आसीत्! सेण्ट्-मेरीस् इति नाम्नः...

आचार्य-प्रमोद-कृष्णम् इत्यनेन अभिधीयत यत् यदि काङ्ग्रेस्-पक्षः सर्वकारस्य निर्माणं करोति तर्हि राहुलगान्धी-वर्यः राममन्दिरस्य विषये सर्वोच्चन्यायालयस्य निर्णयं व्यतिक्रमयिष्यति इति। आचार्य प्रमोद कृष्णम का दावा, कांग्रेस की...

काङ्ग्रेस्-पक्षः यदि केन्द्रे सर्वकारस्य निर्माणं करोति तर्हि राममन्दिरस्य विषये सर्वोच्चन्यायालयस्य निर्णये परिवर्तनं कर्तुम् इच्छति। अस्मिन् सभायां काङ्ग्रेस्-पक्षस्य पूर्वराष्ट्रपतिः...

मुस्लिमः भूत्वा आरक्षणं प्राप्नुयात्, सामाजिक माध्यमेषु याचना भवति, भारतं दारुल्-इस्लाम्-मतं प्रति अग्रे अवर्धत् ? मुस्लिम बनो और आरक्षण पाओ, सोशल मीडिया पर डिमांड, दारुल...

प्रधानमन्त्रिणा नरेन्द्रमोदिना २०२४ तमस्य वर्षस्य लोकसभा-निर्वाचनस्य प्रचारस्य समये स्वस्य अनेकासु सार्वजनिकसभासु उक्तवान् यत् सः कस्यापि मूल्येन धर्मस्य आधारेण...
Exit mobile version