बिहारे मदिरा अन्वेषितुं निःसृतवत् ६० लक्षस्य हाईटेक ड्रोन, कुत्र गतवत् ? बिहार में शराब खोजने निकला ₹60 लाख का हाईटेक ड्रोन, कहाँ गया ?

Date:

बिहारे रेल इंजन सेतु च् चोरितुं यथैव घटना: अभवताम् ! अतएव एकं ड्रोन यथैव वस्तो: गोपितं भवितुं वृहत् वार्ता नास्ति ! यद्यपि, वृहत् वार्तायमस्ति तत येन ड्रोनतः नीतीश कुमारस्य सर्वकारः मद्यपानावरोधकं राज्य बिहारे मदिरा अन्वेषणस्य कार्यम् करोति स्म !

बिहार में रेल इंजन और पुल चोरी होने जैसी घटनाएँ हो चुकी हैं ! इसलिए एक ड्रोन जैसी चीज का लापता होना बड़ी बात नहीं है ! हालाँकि, बड़ी बात ये है कि जिस ड्रोन से नीतीश कुमार की सरकार शराबबंदी वाले राज्य बिहार में शराब खोजने का काम करती थी !

तत्रैव पूर्व १० दिवसै: गोपितुं अभवत् ! सर्वकारः ६० लक्ष रूप्यकाणि व्यय कृत्वास्य ड्रोन क्रीतम् स्म ! इदम् ड्रोन पटनातः १० दिवसानि पूर्वम् ४ मई २०२३ तममुड्डयत् छपरायाः च् दियारा क्षेत्रे मदिरायाः अनुसंधानम् करोति स्म ! अस्मिन्नेव काळम् ड्रोन इत्या: संबंधविच्छेद: अभवत् तत च् गोपितं अभवत् !

वही पिछले 10 दिनों से गायब हो गया है ! सरकार ने 60 लाख रुपए खर्च करके इस ड्रोन को खरीदा था ! यह ड्रोन पटना से 10 दिन पहले 4 मई 2023 को उड़ाया गया और छपरा के दियारा इलाके में शराब की तलाश कर रहा था ! इसी दौरान ड्रोन का संपर्क टूट गया और वह लापता हो गया !

बहु प्रयत्नस्यानंतरमपि अधिकारिनः तस्य ज्ञान कर्तुं समर्थ: नाभवन् ! बिहार सर्वकारः यस्य अभिज्ञान दाताम् २५ सहस्र रूप्यकाणि ईनाम दत्तस्य घोषणा कृतरस्ति ! फिक्स विंग नाम्नः इदम् ड्रोन बिहारस्य एकमात्र ड्रोन आसीत् !

लाख कोशिश करने के बाद भी अधिकारी उसका पता नहीं लगा पाए ! बिहार सरकार ने इसकी जानकारी देने वाले को 25 हजार रुपए ईनाम देने की घोषणा की है ! फिक्स विंग नाम का यह ड्रोन बिहार का एकमात्र ड्रोन था !

इदम् विमानमिव दर्शति स्म दियाराया: च् मदिरायाः फैक्ट्री इतम् चिह्नितकृताधिकारिणां दूरभाषक्रमांके जीपीएस मैसेज प्रेषयति ! यस्य अनंतरमधिकारिनः तस्मिन् क्षेत्रे कार्यवहन करोति स्म ! इदं पटनायाः मद्यनिषेध विभागस्य कंट्रोल कक्षतः ऑपरेट भवति स्म !

यह हवाई जहाज की तरह दिखता था और दियारा की शराब की फैक्ट्रियों को चिन्हित कर अधिकारियों के नंबर पर जीपीएस मैसेज भेजता था ! इसके बाद अधिकारी उस इलाके में कार्रवाई करते थे ! यह पटना के मद्य निषेध विभाग के कंट्रोल रूम से ऑपरेट होता था !

ड्रोन इत्या: उड्डयन क्षमता १०० किलोमीटर एवस्यासीत् ! यस्मिन् हाई रिजॉल्यूशन छायाग्रहीका: संलग्नम् ! इदम् ड्रोन बहु उच्चैतः अपि स्पष्टचित्रम् नयति स्म ! यस्मिन् क्षेत्रे इदम् दृष्टिम् करोति स्म, तेन जनाः विमान इति मान्यते स्म ! कथ्यते तत यस्य मूल्य ६० लक्ष रूप्यकाणि आसीत् !

ड्रोन की उड़ान क्षमता 100 किलोमीटर तक की थी ! इसमें हाई रिजॉल्यूशन कैमरे लगे ! यह ड्रोन काफी ऊँचाई से भी साफ तस्वीर कैद कर लेता था ! जिस इलाके में यह निगरानी करता था, उसे लोग जहाज समझ लेते थे ! कहा जाता है कि इसकी कीमत 60 लाख रुपए थे !

सम्प्रति मद्यनिषेध विभागस्याधिकारिनः येन अनुसन्धायति ! अधिकारिनः आशंकामस्ति तत तीव्रोच्चै उड्डयकाः पक्षीभिः समाघातित्वा क्रैश भवितुं भविष्यति कुत्रैव चाद्र क्षेत्रे गहन गुल्मेषु च् पतितुं भविष्यति ! अतएव येनान्वेषे संकटम् भवति !

अब मद्य निषेध विभाग के अधिकारी इसे खोज रहे हैं ! अधिकारियों को आशंका है कि यह तेज ऊंचाई पर उड़ने वाले पक्षियों से टकराकर क्रैश हो गया होगा और कहीं दलदली इलाके या घनी झाड़ियों में गिर गया होगा ! इसलिए इसे खोजने में समस्या हो रही है !

इदम् ड्रोनतः अनुमानतः ५०० मीटर इत्या: उच्चैतः चित्राणि नयति स्म ! अतएव येन भूमितः हत्वा पातयस्याशंकाम् न्यून अस्ति ! ड्रोन इत्या: गोपनस्यानंतरम् नीतीश कुमारस्य सह्ययोगिन् रमेत् राष्ट्रीय लोक जनता दलस्य नेता च् उपेन्द्र कुशवाहा तस्मिन् व्यंग: कृतवान् !

यह ड्रोन से लगभग 500 मीटर की ऊँचाई से तस्वीरें लेता था ! इसलिए इसे जमीन से मारकर गिराने की आशंका कम है ! ड्रोन के गुम हो जाने के बाद नीतीश कुमार के सहयोगी रहे और राष्ट्रीय लोक जनता दल (RLJD) के नेता उपेंद्र कुशवाहा ने उन पर तंज कसा है !

कुशवाहा ट्वीट कृत्वाकथयत्, माननीय मुख्यमंत्री नीतीश महोदयः, मदिरानुसंधानस्य कारणे आरक्षकः, अन्य संस्था:, कोटिनां धनम् सर्वे गोपितं भवते ! उपेन्द्र कुशवाहाग्रम् अकथयत् !

कुशवाहा ने ट्वीट करके कहा, माननीय मुख्यमंत्री नीतीश जी, शराब खोजने के चक्कर में पुलिस, अन्य एजेंसियाँ, करोड़ों का बजट सब लापता होते जा रहा है ! उपेंद्र कुशवाहा ने आगे कहा !

केवलं गोपितं न भवति तु भवत: प्रग्रह: मदिरा च् तथा मद्यनिषेधस्य नामनि निर्धनेषु चलेत् बर्बरता ! सावधान भवतु श्रीमन् ! नैव इदम् यत् मदिरास्ति न, भवत: आसंदिकाम् गोपितं कर्तुं विना मानिष्यति न, कुत्रचित् मदिरायाः मदेण वृहत् मद: अस्ति निर्धनेषु अत्याचार कृतस्य प्रग्रह: !

बस लापता नहीं हो रही है तो आपकी जिद्द और शराब तथा शराब बंदी के नाम पर गरीबों पर चल रही बर्बरता ! सावधान होइए, सर ! वरना यह जो शराब है न, आपकी कुर्सी को लापता किए बिना मानेगी नहीं, क्योंकि शराब के नशा से बड़ा नशा है गरीबों पर जुल्म ढाने की जिद !

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Related articles

नरसिंह यादवस्य भोजने मादकद्रव्याणां मिश्रितं अकरोत्-बृजभूषण शरण सिंह: ! नरसिंह यादव के खाने में मिलाया गया था नशीला पदार्थ-बृजभूषण शरण सिंह !

उत्तरप्रदेशस्य बि. जे. पि. सदस्यः तथा रेस्लिङ्ग्-फ़ेडरेशन् इत्यस्य पूर्व-अध्यक्षः ब्रिज्-भूषण्-शरण्-सिङ्घ् इत्येषः महत् प्रकटीकरणं कृतवान्। बृजभूषण् शरण् सिङ्घ् इत्येषः...

स्विट्ज़र्ल्याण्ड्-देशस्य एकः दलितः राहुलगान्धी इत्यनेन सह 91 दिनानि यावत् निवसत्, ततः काङ्ग्रेस्-पक्षस्य वास्तविकं मुखं ज्ञातवान् ! स्विट्जरलैंड से आया एक दलित, 91 दिन राहुल...

सद्यः एव काङ्ग्रेस्-नेता राहुल्-गान्धी इत्यस्य न्याययात्रायां भागम् अगृह्णात् नितिन्-परमार नामकः दलित-व्यक्तिः सामान्यजनैः सह कथं व्यवहारः कृतः इति विवरणं...

बङ्गाल्-प्रदेशस्य प्रत्येकः अङ्गुलः भूमिः मुस्लिम्-जनानां अस्ति, स्वतन्त्रभारते सूरसा रूपेण मतानुयायिनः जमीन्दारः वर्धमानाः सन्ति ! बंगाल की इंच-इंच जमीन मुस्लिमों की, स्वतंत्र भारत में सुरसा...

सद्यः एव बङ्ग्ला-देशस्य मौलाना इत्यस्य एकं वीडियो सामाजिक-माध्यमेषु वैरल् अभवत्। दृश्यचित्रे मौलाना, बङ्गाल्-प्रदेशस्य प्रत्येकः अङ्गुलः भूमिः मुस्लिम्-जनानां अस्ति...

इदं लघु-पाकिस्तानदेशः अस्ति, अत्र हिन्दूनां आगमनम् निषेध: ! ये मिनी पाकिस्तान है, यहाँ हिंदुओं का आना मना है ?

२०२४ मे ६ दिनाङ्के छत्तीसगढस्य बिलासपुरे अर्षद्, नफीस्, शोयब्, राजा खान् अथवा सज्जद् अली इत्येतैः जीवन्दीप् सिङ्घ् नामकः...
Exit mobile version