भारत तिब्बत सीमा आरक्षकस्य युवकानि लियो पारगिल पर्वतस्य श्रृंखलाम् अकुर्वन् विजयम् ! ITBP के जवानों ने लियो पारगिल पर्वत की चोटी को किया फतह !

Date:

हिमाचल प्रदेश भारत तिब्बत सीमा आरक्षकस्य पर्वतारोहियानि लियो पारगिल पर्वतस्य श्रृंखलाम् विजयम् अकुर्वन् ! इयम् गिरि २२,२२२ फुट उच्चम् अस्ति ! कोविड 19 यथा महामारिसि इति कालैपि भारत तिब्बत सीमा आरक्षकस्य युवकानि ३१ अगस्तम् अस्य श्रृंखले आरोहणत् ! भारत तिब्बत सीमा आरक्षक शिमलास्य नगर खण्ड मुख्यालयस्य १६ सदस्येषु १२ भारत तिब्बत सीमा आरक्षकस्य सदस्यानि श्रृंखलास्य सफलतम् आरोहणत् !

हिमाचल प्रदेश आई टी बी पी के पर्वतारोहियों ने लियो पारगिल पर्वत की चोटी को फतह किया ! यह पर्वत 22,222 फीट उंचा है ! कोविड 19 जैसे महामारी के इस दौर में भी आई टी बी पी के बहादुर जवानों ने 31 अगस्त को इस चोटी पर चढ़ाई की ! आई टी बी पी शिमला के सेक्टर हेडक्वार्टर के 16 सदस्यों में 12 आई टी बी पी के सदस्यों ने चोटी की सफलतापूर्वक चढ़ाई की !

भारत तिब्बत सीमा आरक्षकस्य युवकानि श्रृंखले लब्ध्वा भारत मातुः जयस्य उद्घोषयत् ! श्रृंखले लब्ध्वा ते जयतु भोलेशंकर, हर हर महादेव, भारत तिब्बत सीमा आरक्षकस्य जयतु भारत मातुः जयस्य च् उद्घोषयत् !

आई टी बी पी के जवानों ने चोटी पर पहुंच कर भारत माता की जय के नारे लगाए ! चोटी पर पहुंच कर इन्होंने जय भोलेशंकर, हर हर महादेव, आई टी बी पी की जय और भारत माता की जय के नारे लगाए !

इयम् उत्तरी भारतस्य सर्वात् उच्च पर्वतम् मान्यति इयम् च् इति वर्षस्य प्रथम सफलम् पर्वतारोहण अभियानम् अस्ति ! लियो पारगिल हिमाचल प्रदेशस्य त्रयम् सर्वात् उच्च श्रृंखलाम् अस्ति, अस्य आरोहणम् सर्वात् चुनौतिपूर्णम् तकनीकी रूपेण च् काठिन्य मान्यते !

यह उत्तरी भारत का सबसे उंचा पर्वत माना जाता है और यह इस वर्ष का प्रथम सफल पर्वतारोहण अभियान है ! लियो पारगिल हिमाचल प्रदेश की तीसरी सबसे ऊंची चोटी है, और इसकी चढ़ाई को सबसे चुनौतीपूर्ण और तकनीकी रूप से कठिन माना जाता है !

इति दले आरक्षक प्रदीप नेगी:, काको केदारता:, अनिल नेगी: आशीष नेगी: चासीत् ! ते ३१ अगस्त २०२० तमम् लियो पारगिल श्रृंखले राष्ट्रीय ध्वजम् आरोहयत् ! धर्मेंद्र ठाकुरस्य नेतृत्वे अयम् सप्त सदस्यम् भौमवासरम् ११:३० बादनम् इति श्रृंखले अलब्धन् !

इस टीम में कांस्टेबल प्रदीप नेगी, काको केदारता, अनिल नेगी और आशीष नेगी थे ! इन्होंने 31 अगस्त 2020 को लियो पारगिल चोटी पर राष्ट्रीय ध्वज फहराया ! धर्मेंद्र ठाकुर के नेतृत्व में ये सात सदस्य मंगलवार को 11:30 बजे इस चोटी पर पहुंच गए !

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Related articles

राजस्थानस्य डीगे अलभत् महाभारत कालस्य अवशेष: ! राजस्थान के डीग में मिले महाभारत काल के अवशेष !

भारतीय-पुरातत्त्व-सर्वेक्षणेन (ए. एस्. आई.) राजस्थानस्य डीग्-जनपदस्य बहज्-ग्रामे उत्खननकाले महाभारत-कालस्य, महाजनपद-कालस्य, मौर्य-कालस्य, कुषाण-कालस्य च अवशेषाः प्राप्ताः। ग्रामे गतचतुर्मासात् उत्खननम्...

हैदरतः हरिनारायण भूते इस्लामिक कट्टरपंथिन: हन्तुं भर्त्सकः दत्तुमरभत् ! हैदर से हरि नारायण बनने पर इस्लामिक कट्टरपंथी देने लगे जान से मारने की धमकी...

मध्यप्रदेशस्य इन्दोर्-नगरे सनातनधर्मात् प्रभावितः हैदर्-शेख् नामकः इस्लाम्-मतं परित्यज्य सम्पूर्णं विधि-व्यवस्थां विधिपूर्वकं हिन्दुधर्मं प्रति परिवर्त्य हैदर्-शेख् इत्यतः हरि-नारायणः अभवत्!...

त्वम् (हिन्दवः) ३०%, वयं (मुस्लिम्-जनाः) ७०%, २ घण्टासु भागीरथी इत्यस्मिन् क्षिपस्याम:-टीएमसी विधायक हुमायूँ कबीर: ! तुम (हिंदू) 30%, हम (मुस्लिम) 70%, 2 घंटे में...

पश्चिमबङ्गालराज्ये लोकसभा-निर्वाचनस्य २०२४ तमस्य वर्षस्य तृतीय-चरणस्य मतदानस्य कृते सज्जतां, तृणमूल् काङ्ग्रेस् पक्षस्य (टि. एम्. सि.) विधायकः हुमायून् कबीर्...

सी. एन्. एन्. भारते शरिया-शासनम् इच्छति, विरोधिनः इस्लाम्-विरोधिनः इति वदति ! भारत में शरिया शासन चाहता है CNN, मुखालफत करने वालों को बताता है...

भारते लोकसभानिर्वाचनानां मध्ये पाश्चात्यमाध्यमाः भारतीयान् निर्वाचकान् प्रधानमन्त्रि-मोदी-सर्वकारस्य विरुद्धं कथं परिवर्तयेत् इति ज्ञातुं पूर्णतया प्रयतन्ते! पाश्चात्त्यमाध्यमाः निरन्तरं लेखान् प्रकाशयन्ति...
Exit mobile version