भारत-पकिस्तानम् विभाजनस्य ७६ वर्षाणि अनंतरम् मेलितवंतौ भ्रात भगिनी च् ! भारत-पाकिस्तान विभाजन के 76 साल बाद मिले भाई और बहन !

Date:

भारत-पकिस्तानम् विभाजनमनुमानतः अष्ट दशकानि अभवन् तु अधुनापि लक्षान् जनान् विभाजनस्य विभीषकायाः काळम् विच्छेदन् स्वेषाम् मेलनस्याशामस्ति ! इदृशमेवैकं प्रकरणं पकिस्तानस्य करतारपुर कॉरिडोरतः संमुखम् आगतवत् यत् ७६ वर्षाणां अनंतरम् विभाजने विच्छेदन् भ्रात-भगिनी पुनः मेलितवंतौ !

भारत-पाकिस्तान विभाजन को लगभग आठ दशक हो चुके हैं लेकिन अभी भी लाखों लोगों को विभाजन की विभीषिका के दौरान छूटे हुए अपनों के मिलने की आशा है ! ऐसा ही एक मामला पाकिस्तान के करतारपुर कॉरिडोर से सामने आया है जहाँ 76 वर्षों के बाद विभाजन में अलग हुए भाई-बहन फिर से मिले !

सूचनायाः अनुसारम्, भारतीय पंजाबस्य जालंधरस्य वासिना सुरिंदर कौर पकिस्तानी पंजाबस्य साहीवालस्य वासिन् च् मोहम्मद इस्माइल: वर्षे १९४७ तमे भवन् विभाजने पृथकौ अभवताम् स्म ! तौ एकदा पुनः २०२३ तमे पकिस्तानस्य करतारपुर कॉरिडोर इत्यां मेलितवंतौ !

रिपोर्ट के अनुसार, भारतीय पंजाब के जालंधर की रहने वाली सुरिंदर कौर और पाकिस्तानी पंजाब के साहीवाल के रहने वाले मोहम्मद इस्माइल वर्ष 1947 में हुए विभाजन में अलग हो गए थे ! वह एक बार फिर से 2023 में पाकिस्तान के करतारपुर कॉरिडोर में मिले हैं !

इस्माइलस्य कथनमासीत् तत सः विभाजनतः पूर्वम् जालन्धरस्य शाहकोट क्षेत्रे निवसति स्म ! सुरिंदर कौर तस्य पितृवि: आसीत्, विभाजने द्वे कुटुंबे पृथकौ अभवताम् स्म ! द्वयो: मेलनयो: भावुकौ अभवताम् तयो: च् नेत्रेषु वाष्पमास्ताम् !

इस्माइल का कहना था कि वह विभाजन से पहले जालन्धर के शाहकोट कस्बे में रहते थे ! सुरिंदर कौर उनकी चचेरी बहन थीं, विभाजन में दोनों परिवार अलग हो गए थे ! दोनों मिलने पर भावुक हो गए और उनकी आँखों में आँसू थे !

एतयो: मेलनम् करतारपुर कॉरिडोर इत्या: सोशल मीडिया इत्या: च् कारणम् संभव: जातौ ! इस्माइल: ज्ञाप्तवान् तत केचन काळम् पूर्वम् एकेण स्थानीय युट्यूबर इत्या तस्य चलचित्रमरचयत् स्म यत् तत वायरल अभवत् !

इन दोनों का मिलना करतारपुर कॉरिडोर और सोशल मीडिया के कारण संभव हो पाया है ! इस्माइल ने बताया कि कुछ समय पहले एक स्थानीय यूट्यूबर द्वारा उनका वीडियो बनाया गया था जो कि वायरल हो गया !

यस्योपरांत ऑस्ट्रेलियातः सरदार मिशन सिंह: सिम्न: द्वे प्रति द्वयाभ्यां कुटुंबभ्यां संपर्क कृतवान् तै: च् मेलितुं प्रयत्न: कृतवान् ! यद्यपि, द्वयो: देशयो: मध्य राजनीतिक संकटयो: कारणं वीजा इति मेलने संकटमागच्छतः स्म !

इसके पश्चात ऑस्ट्रेलिया से सरदार मिशन सिंह ने सीमा के दोनों तरफ दोनों परिवारों से संपर्क किया और उन्हें मिलाने के प्रयास किए ! हालाँकि, दोनों देशों के बीच राजनीतिक समस्याओं के कारण वीजा मिलने में समस्याएं आ रही थीं !

यस्मै करतारपुर कॉरिडोर इत्या: मार्गमन्वेषणत् यत्र भारतीयः अपि पकिस्तानस्याभ्यांतरम् विना वीजा गन्तुं शक्नोन्ति ! जालंधरतः सुरिंदर कौर अस्यैव सौविध्यस्य लाभमुत्थयन्ती पकिस्तानम् प्राप्तवती यत्र इस्माइल: अपि प्राप्तवान् स्म ! द्वयो: कुटुंबे अपि अस्य काळमुपस्थिता: आसन् !

इसके लिए करतारपुर कॉरिडोर का रास्ता निकाला गया जहाँ भारतीय भी पाकिस्तान के भीतर करतारपुर साहिब में बिना वीजा जा सकते हैं ! जालन्धर से सुरिंदर कौर इसी सुविधा का लाभ उठाते हुए पाकिस्तान पहुँची जहाँ इस्माइल भी पहुँचे थे ! दोनों के परिवार भी इस दौरान मौजूद थे !

यद्यपि, इदम् वार्ता ध्यानदत्तकमस्ति तत सुरिंदर कौर यत्र सिखधर्मावलंबिनास्ति तत्रैव मोहम्मद इस्माइल: मुस्लिम धर्मावलंबिन् ! यस्य कारणम् इदम् भवितुं शक्नोति तत पकिस्ताने गमनस्य अनंतरम् इस्माइलम् स्व सिखधर्म त्यक्त्वा मुस्लिम भवितुं अभवत् कदाचित् पकिस्ताने धार्मिकाधारे प्रताड़ना सदैव चरमे रमति !

हालाँकि, यह बात ध्यान देने वाली है कि सुरिंदर कौर जहाँ सिख हैं वहीं मोहम्मद इस्माइल मुस्लिम ! इसका कारण यह हो सकता है कि पाकिस्तान में जाने के बाद इस्माइल को अपना सिख धर्म छोड़कर मुस्लिम बनना पड़ा हो क्योंकि पाकिस्तान में धार्मिक आधार पर प्रताड़ना सदैव चरम पर रही है !

करतारपुरे सिखधर्मस्य संस्थापक: गुरुनानक देव: अंतिम श्वांस: नीतमासीत् ! अत्रैकं भव्य गुरुद्वारा रचितुं अभवत् ! इदम् भारतीय सीमाम् बहु निकषास्ति ! अस्मिन् गुरुद्वारे भारतीय श्रद्धालव: गन्तुं अशक्नुवन् यस्मै पकिस्तानस्य सहाय्येण वर्षे २०१९ तमे कॉरिडोर इति स्थाप्यत् स्म !

करतारपुर में सिख धर्म के संस्थापक गुरुनानक देव ने अंतिम साँस ली थी ! यहाँ एक भव्य गुरुद्वारा बना हुआ है ! यह भारतीय सीमा से काफी निकट है ! इस गुरूद्वारे में भारतीय श्रद्धालु जा सकें इसके लिए पाकिस्तान की सहायता से वर्ष 2019 में कॉरिडोर स्थापित किया गया था !

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Related articles

नरसिंह यादवस्य भोजने मादकद्रव्याणां मिश्रितं अकरोत्-बृजभूषण शरण सिंह: ! नरसिंह यादव के खाने में मिलाया गया था नशीला पदार्थ-बृजभूषण शरण सिंह !

उत्तरप्रदेशस्य बि. जे. पि. सदस्यः तथा रेस्लिङ्ग्-फ़ेडरेशन् इत्यस्य पूर्व-अध्यक्षः ब्रिज्-भूषण्-शरण्-सिङ्घ् इत्येषः महत् प्रकटीकरणं कृतवान्। बृजभूषण् शरण् सिङ्घ् इत्येषः...

स्विट्ज़र्ल्याण्ड्-देशस्य एकः दलितः राहुलगान्धी इत्यनेन सह 91 दिनानि यावत् निवसत्, ततः काङ्ग्रेस्-पक्षस्य वास्तविकं मुखं ज्ञातवान् ! स्विट्जरलैंड से आया एक दलित, 91 दिन राहुल...

सद्यः एव काङ्ग्रेस्-नेता राहुल्-गान्धी इत्यस्य न्याययात्रायां भागम् अगृह्णात् नितिन्-परमार नामकः दलित-व्यक्तिः सामान्यजनैः सह कथं व्यवहारः कृतः इति विवरणं...

बङ्गाल्-प्रदेशस्य प्रत्येकः अङ्गुलः भूमिः मुस्लिम्-जनानां अस्ति, स्वतन्त्रभारते सूरसा रूपेण मतानुयायिनः जमीन्दारः वर्धमानाः सन्ति ! बंगाल की इंच-इंच जमीन मुस्लिमों की, स्वतंत्र भारत में सुरसा...

सद्यः एव बङ्ग्ला-देशस्य मौलाना इत्यस्य एकं वीडियो सामाजिक-माध्यमेषु वैरल् अभवत्। दृश्यचित्रे मौलाना, बङ्गाल्-प्रदेशस्य प्रत्येकः अङ्गुलः भूमिः मुस्लिम्-जनानां अस्ति...

इदं लघु-पाकिस्तानदेशः अस्ति, अत्र हिन्दूनां आगमनम् निषेध: ! ये मिनी पाकिस्तान है, यहाँ हिंदुओं का आना मना है ?

२०२४ मे ६ दिनाङ्के छत्तीसगढस्य बिलासपुरे अर्षद्, नफीस्, शोयब्, राजा खान् अथवा सज्जद् अली इत्येतैः जीवन्दीप् सिङ्घ् नामकः...
Exit mobile version