मंदिरे प्रविश्य मूर्तय: खंडितकर्ता सैफम् यूपी आरक्षक: बंधनम् कृतवान् ! मंदिर में घुस कर मूर्तियाँ खंडित करने वाले सैफ को यूपी पुलिस ने दबोचा !

Date:

उत्तर प्रदेशस्य अलीगढ़ जनपदे एके मंदिरे प्रविश्य मूर्ती: क्षतिग्रस्तकृतस्य प्रकरण संमुखम् आगतवान् ! आरोपमस्ति तत एकः जनः मंदिरे प्रविश्य चौरकर्म कृतवान् अवरोधनेषु आगतेषु जनेषु घातस्यापि प्रयासम् कृतवान् !

उत्तर प्रदेश के अलीगढ़ जिले में एक मंदिर में घुस कर मूर्तियों को क्षतिग्रस्त करने का मामला सामने आया है ! आरोप है कि एक व्यक्ति ने मंदिर में घुस कर चोरी की और रोकने आए लोगों पर हमले का भी प्रयास किया !

अस्मिन् प्रकरणे आरक्षक: एकं आरोपिम् बंधनं कृतवान् यस्य नाम मोहम्मद सैफ: अस्ति ! घटना रविवासरम् (१९ फरवरी, २०२३) सायं ५ वादनस्यास्ति ! इदम् प्रकरण अलीगढ़स्यारक्षि स्थान सिविल लाइंस इत्या: अस्ति ! अत्रारक्षि स्थानस्य सहवासिन् हरिजन अवसथ: अस्ति !

इस मामले में पुलिस ने एक आरोपित को गिरफ्तार किया है जिसका नाम मोहम्मद सैफ है ! घटना रविवार (19 फरवरी, 2023) शाम 5 बजे की है ! यह मामला अलीगढ़ के थाना सिविल लाइंस का है ! यहाँ थाने के बगल हरिजन बस्ती है !

अनुसूचित जाति वर्गस्य जनानां बहुलतायुक्तं अस्यावसथ: जनानां आस्था भगवतः शिवे अस्ति ते च् सामूहिक रूपे एकं मंदिरम् निर्मितं धृतवान् ! पूर्णावसथस्य जनाः तत्र सामूहिक रूपे पूजनम् कुर्वन्ति !

अनुसूचित जाति (SC) वर्ग के लोगों की बहुलता वाली इस बस्ती के लोगों की आस्था भगवान शिव में है और उन्होंने सामूहिक तौर पर एक मंदिर बनवा रखा है ! पूरे मोहल्ले के लोग वहाँ सामूहिक तौर पर पूजा-पाठ करते हैं !

घटनायाः अपवादकर्ता हरिजन अवसथस्य वासिन् कुंवरपाल जाटव: सन्ति ! सः ज्ञाप्तवान् तत घटनायाः दिवसं एक: अज्ञात चौर: मंदिरे परिवेष्टवान् मंदिरस्य च् दानपात्रतः रूप्यकाणि चोरितुमारभत् ! ऑपइंडियायाः पार्श्व अपवाद कॉपी अस्ति !

घटना के शिकायतकर्ता हरिजन बस्ती के रहने वाले कुँवरपाल जाटव हैं ! उन्होंने बताया कि घटना के दिन एक अज्ञात चोर मंदिर में घुस आया और मंदिर के दानपात्र से रुपए चुराने लगा ! ऑपइंडिया के पास शिकायत कॉपी मौजूद है !

अपवादे कुंवरपाल: अग्रम् ज्ञाप्तवान् तत ते चौरं अवरोधस्य प्रयत्नम् कृतवंत: तर्हि आर्श्व-पार्श्वस्य अपि जनाः एकत्रित: अभवन् ! सर्वा: मेलित्वा चौरमवरुद्धस्य प्रयत्नं कृतवंत: ! अस्य कार्यस्य काळम् स्वहस्ते नयवान् एकेणदंडेन स्वम् अवरुध्दयति जनेषु घातम् कृतवान् !

शिकायत में कुँवरपाल ने आगे बताया है कि उन्होंने चोर को रोकने का प्रयास किया तो आस-पास के भी लोग जमा हो गए ! सबने मिल कर चोर को पकड़ने की कोशिश की ! इस आपाधापी के दौरान चोर ने अपने हाथ में लिए गए एक डंडे से खुद को पकड़ रहे लोगों पर हमला किया !

यद्यपि, चौरस्य इदम् घातम् विफल: जात: कुवंर पाल: किंचित रक्षवान् ! कोलाहलम् श्रुत्वा शेष जनाः अपि एकत्रवन्तः सर्वा: मेलित्वा चौरम् अवरुद्धवन्तः ! चौरेण पलायस्य प्रयत्ने मंदिरे धृतं मूर्तिमपि क्षतिम् प्राप्तवान् !

हालाँकि, चोर का ये वार चूक गया और कुँवरपाल बाल-बाल बच गए ! शोरगुल सुन कर बाकी लोग भी जमा हो गए और सबने मिल कर चोर को पकड़ लिया ! चोर द्वारा भागने के प्रयास में मंदिर में रखी मूर्ति को भी नुकसान पहुँचा !

घटनायाः अनंतरम् मंदिरस्य चलचित्रमपि सोशल मीडिया इत्यां प्रसृतं भवति ! अपवादस्य अनुरूपमवरुद्धे चौर: स्वम् मोहम्मद साजिदस्य पुत्र मोहम्मद सैफ: ज्ञाप्तवान् ! सैफ: मंदिरेण किंचितमेव अंतरे स्थितं सिविल लाइंस इत्या: दोदपुर क्षेत्रस्य वासिनस्ति !

घटना के बाद मंदिर का वीडियो भी सोशल मीडिया पर वायरल हो रहा है ! शिकायत के मुताबिक, पकड़े जाने पर चोर ने खुद को मोहम्मद माजिद का बेटा मोहम्मद सैफ बताया ! सैफ मंदिर से कुछ ही दूरी पर स्थित सिविल लाइन्स के दोदपुर इलाके का रहने वाला है !

अन्वेषणे तस्य पार्श्वतः मंदिरस्य दानपात्रतः अचोरयत् १०० रूप्यकाणि अपि ळब्धवान् ! जनाः सैफम् आरक्षकस्य प्रदत्तवान् ! आरक्षक: सैफस्य विरुद्धम् आईपीसी इत्या: धारा ४५८, ३८२, ४११, ४२७ इत्यानां चनुरूपम् प्राथमिकी पंजीकृतन् आरोपिण: बंधनस्य पुष्टि कृतमस्ति !

तलाशी लेने पर उसके पास से मंदिर के दानपात्र से चुराए गए 100 रुपए भी बरामद हुए ! लोगों ने सैफ को पुलिस के हवाले कर दिया ! पुलिस ने सैफ के खिलाफ IPC की धारा 458, 382, 411 और 427 के तहत FIR दर्ज करते हुए आरोपित की गिरफ्तारी की पुष्टि की है !

ऑपइंडियातः वार्ता कृतनपवादकर्ता कुंवरपाल: ज्ञाप्तवान् ज्ञाप्तवान् तत सैफ: मद्यस्यापि अभ्यस्त: अस्ति सदैव च् इतः-उत: भ्रमति !

ऑपइंडिया से बात करते हुए शिकायतकर्ता कुँवरपाल ने बताया कि सैफ नशे का भी आदी है और अक्सर इधर-उधर घूमा करता है !

लेख साभार ऑपइंडिया

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Related articles

राजस्थानस्य डीगे अलभत् महाभारत कालस्य अवशेष: ! राजस्थान के डीग में मिले महाभारत काल के अवशेष !

भारतीय-पुरातत्त्व-सर्वेक्षणेन (ए. एस्. आई.) राजस्थानस्य डीग्-जनपदस्य बहज्-ग्रामे उत्खननकाले महाभारत-कालस्य, महाजनपद-कालस्य, मौर्य-कालस्य, कुषाण-कालस्य च अवशेषाः प्राप्ताः। ग्रामे गतचतुर्मासात् उत्खननम्...

हैदरतः हरिनारायण भूते इस्लामिक कट्टरपंथिन: हन्तुं भर्त्सकः दत्तुमरभत् ! हैदर से हरि नारायण बनने पर इस्लामिक कट्टरपंथी देने लगे जान से मारने की धमकी...

मध्यप्रदेशस्य इन्दोर्-नगरे सनातनधर्मात् प्रभावितः हैदर्-शेख् नामकः इस्लाम्-मतं परित्यज्य सम्पूर्णं विधि-व्यवस्थां विधिपूर्वकं हिन्दुधर्मं प्रति परिवर्त्य हैदर्-शेख् इत्यतः हरि-नारायणः अभवत्!...

त्वम् (हिन्दवः) ३०%, वयं (मुस्लिम्-जनाः) ७०%, २ घण्टासु भागीरथी इत्यस्मिन् क्षिपस्याम:-टीएमसी विधायक हुमायूँ कबीर: ! तुम (हिंदू) 30%, हम (मुस्लिम) 70%, 2 घंटे में...

पश्चिमबङ्गालराज्ये लोकसभा-निर्वाचनस्य २०२४ तमस्य वर्षस्य तृतीय-चरणस्य मतदानस्य कृते सज्जतां, तृणमूल् काङ्ग्रेस् पक्षस्य (टि. एम्. सि.) विधायकः हुमायून् कबीर्...

सी. एन्. एन्. भारते शरिया-शासनम् इच्छति, विरोधिनः इस्लाम्-विरोधिनः इति वदति ! भारत में शरिया शासन चाहता है CNN, मुखालफत करने वालों को बताता है...

भारते लोकसभानिर्वाचनानां मध्ये पाश्चात्यमाध्यमाः भारतीयान् निर्वाचकान् प्रधानमन्त्रि-मोदी-सर्वकारस्य विरुद्धं कथं परिवर्तयेत् इति ज्ञातुं पूर्णतया प्रयतन्ते! पाश्चात्त्यमाध्यमाः निरन्तरं लेखान् प्रकाशयन्ति...
Exit mobile version