चतुर्णाम् दिवसानां यूपी भ्रमणे राष्ट्रपति कोविंद:, लक्ष्मणनगरस्य, गोरक्षपुरस्य, अयोध्यायाः कार्यक्रमेषु भविष्यति सम्मिलित: ! 4 दिन के यूपी दौरे पर राष्ट्रपति कोविंद, लखनऊ, गोरखपुर, अयोध्या के कार्यक्रमों में होंगे शरीक !

Date:

राष्ट्रपति रामनाथ कोविंद: गुरुवारतः चतुर्णाम् दिवसानां स्व यात्रायाम् उत्तरप्रदेश प्रस्थानयति ! सः लक्ष्मणनगरे, गोरक्षपुरे अयोध्यायां च् बहु कार्यक्रमेषु प्रतिभागिष्यति !

राष्ट्रपति रामनाथ कोविंद गुरुवार से चार दिनों की अपनी यात्रा पर उत्तर प्रदेश रवाना हो रहे हैं ! वह लखनऊ, गोरखपुर और अयोध्या में कई कार्यक्रमों में हिस्सा लेंगे !

राष्ट्रपति इंद्रप्रस्थतः सर्वात् प्रथम लक्ष्मणनगराय प्रस्थानिष्यति तत्र राज्यपाल आनंदीबेन पटेल मुख्यमंत्री योगी आदित्यनाथ: तस्य स्वागतम् करिष्यत: ! राष्ट्रपति शुक्रवासरं गोरक्षपुरं गमिष्यति !

राष्ट्रपति दिल्ली से सबसे पहले लखनऊ के लिए रवाना होंगे जहां राज्यपाल आनंदीबेन पटेल और मुख्यमंत्री योगी आदित्यनाथ उनकी अगवानी करेंगे ! राष्ट्रपति शुक्रवार को गोरखपुर जाएंगे !

राष्ट्रपते: अयोध्यायाम् रामलला इतस्य दर्शनम् तत्र चरितं राममंदिर निर्माण कार्यानां च् निरीक्षणस्य कार्यक्रममस्ति ! राष्ट्रपति कोविंद: त्रयाणि मासानि अनंतरमुत्तरप्रदेशस्य यात्रायां अस्ति ! राष्ट्रपते: इति यात्राम् दर्शन् एतानि स्थानानां सुरक्षाव्यवस्थाम् बहु कठोरम् क्रियतैति !

राष्ट्रपति का अयोध्या में राम लला का दर्शन और वहां चल रहे राम मंदिर निर्माण कार्यों का निरीक्षण करने का कार्यक्रम है ! राष्ट्रपति कोविंद तीन महीने बाद यूपी की यात्रा पर हैं ! राष्ट्रपति की इस यात्रा को देखते हुए इन जगहों की सुरक्षा व्यवस्था काफी कड़ी की जा रही है !

राष्ट्रपति भवनम् प्रत्येन निर्गत कथनस्यानुरूपम् कोविंद: गुरूवासरम् लक्ष्मणनगरे बाबासाहेब भीमराव अंबेडकर विश्वविद्यालयस्य दीक्षांत समारोहे सम्मिलित: भविष्यति !

राष्ट्रपति भवन की ओर से जारी बयान के मुताबिक कोविंद गुरुवार को लखनऊ में बाबासाहेब भीमराव अंबेडकर विश्वविद्यालय के दीक्षांत समारोह में शामिल होंगे !

शुक्रवासरम् सः कैप्टन मनोज कुमार पांडे यूपी सैनिक विद्यालयस्य हीरक जयंती कार्यक्रमे प्रतिभागिष्यति ! राष्ट्रपति २८ अगस्तम् गोरक्षपुरस्य भ्रमणम् करिष्यति ! यस्यानंतरम् स्व यात्रायाः अंतिम दिवसं २९ अगस्तम् सः अयोध्याम् पुनरागमिष्यति !

शुक्रवार को वह कैप्टन मनोज कुमार पांडे यूपी सैनिक स्कूल के हीरक जयंती कार्यक्रम में हिस्सा लेंगे ! राष्ट्रपति 28 अगस्त को गोरखपुर का दौरा करेंगे ! इसके बाद अपनी यात्रा के अंतिम दिन 29 अगस्त को वह अयोध्या लौटेंगे !

राष्ट्रपति २८ अगस्तम् गोरक्षपुरे महायोगी गोरक्षनाथ आयुष महाविद्यालयस्याधारशिलाम् धारिष्यति महायोगी गोरक्षनाथ विश्वविद्यालयस्योद्घाटनम् करिष्यति !

राष्ट्रपति 28 अगस्त को गोरखपुर में महायोगी गुरु गोरखनाथ आयुष महाविद्यालय की आधारशिला रखेंगे और महायोगी गोरखनाथ विश्वविद्यालय का उद्घाटन करेंगे !

राष्ट्रपति भवनस्य कथनस्यानुसारम् राष्ट्रपति २९ अगस्तम् धूमयानेण लक्ष्मणनगरतः अयोध्याम् गमिष्यति, तत्र ते उत्तरप्रदेश सर्वकारस्य संस्कृति एवं पर्यटन विभागस्य विभिन्न परियोजनानां शुभारंभम् करिष्यति !

राष्ट्रपति भवन के बयान के अनुसार राष्ट्रपति 29 अगस्त को ट्रेन से लखनऊ से अयोध्या जाएंगे, जहां वे उत्तर प्रदेश सरकार के संस्कृति एवं पर्यटन विभाग की विभिन्न परियोजनाओं का शुभारंभ करेंगे !

एतेषु परियोजनाषु तुलसीस्मारक भवनस्य जीर्णोद्धारस्य/निर्माणस्य नगर बसयान विश्राम स्थलस्य चैवं अयोध्याधामस्य विकासं सम्मिलितानि सन्ति !

इन परियोजनाओं में तुलसी स्मारक भवन का जीर्णोद्धार/निर्माण और नगर बस स्टैंड एवं अयोध्या धाम का विकास शामिल है !

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Related articles

नरसिंह यादवस्य भोजने मादकद्रव्याणां मिश्रितं अकरोत्-बृजभूषण शरण सिंह: ! नरसिंह यादव के खाने में मिलाया गया था नशीला पदार्थ-बृजभूषण शरण सिंह !

उत्तरप्रदेशस्य बि. जे. पि. सदस्यः तथा रेस्लिङ्ग्-फ़ेडरेशन् इत्यस्य पूर्व-अध्यक्षः ब्रिज्-भूषण्-शरण्-सिङ्घ् इत्येषः महत् प्रकटीकरणं कृतवान्। बृजभूषण् शरण् सिङ्घ् इत्येषः...

स्विट्ज़र्ल्याण्ड्-देशस्य एकः दलितः राहुलगान्धी इत्यनेन सह 91 दिनानि यावत् निवसत्, ततः काङ्ग्रेस्-पक्षस्य वास्तविकं मुखं ज्ञातवान् ! स्विट्जरलैंड से आया एक दलित, 91 दिन राहुल...

सद्यः एव काङ्ग्रेस्-नेता राहुल्-गान्धी इत्यस्य न्याययात्रायां भागम् अगृह्णात् नितिन्-परमार नामकः दलित-व्यक्तिः सामान्यजनैः सह कथं व्यवहारः कृतः इति विवरणं...

बङ्गाल्-प्रदेशस्य प्रत्येकः अङ्गुलः भूमिः मुस्लिम्-जनानां अस्ति, स्वतन्त्रभारते सूरसा रूपेण मतानुयायिनः जमीन्दारः वर्धमानाः सन्ति ! बंगाल की इंच-इंच जमीन मुस्लिमों की, स्वतंत्र भारत में सुरसा...

सद्यः एव बङ्ग्ला-देशस्य मौलाना इत्यस्य एकं वीडियो सामाजिक-माध्यमेषु वैरल् अभवत्। दृश्यचित्रे मौलाना, बङ्गाल्-प्रदेशस्य प्रत्येकः अङ्गुलः भूमिः मुस्लिम्-जनानां अस्ति...

इदं लघु-पाकिस्तानदेशः अस्ति, अत्र हिन्दूनां आगमनम् निषेध: ! ये मिनी पाकिस्तान है, यहाँ हिंदुओं का आना मना है ?

२०२४ मे ६ दिनाङ्के छत्तीसगढस्य बिलासपुरे अर्षद्, नफीस्, शोयब्, राजा खान् अथवा सज्जद् अली इत्येतैः जीवन्दीप् सिङ्घ् नामकः...
Exit mobile version