37.1 C
New Delhi

General

राजस्थानस्य डीगे अलभत् महाभारत कालस्य अवशेष: ! राजस्थान के डीग में मिले महाभारत काल के अवशेष !

भारतीय-पुरातत्त्व-सर्वेक्षणेन (ए. एस्. आई.) राजस्थानस्य डीग्-जनपदस्य बहज्-ग्रामे उत्खननकाले महाभारत-कालस्य, महाजनपद-कालस्य, मौर्य-कालस्य, कुषाण-कालस्य च अवशेषाः प्राप्ताः। ग्रामे गतचतुर्मासात् उत्खननम् प्रचलति! तस्मिन् एव समये, संशोधकानाम् एकः समूहः तमिळुनाडुराज्यस्य तिरुवेन्नैलूर्-नगरस्य समीपे चोलराजस्य...

हैदरतः हरिनारायण भूते इस्लामिक कट्टरपंथिन: हन्तुं भर्त्सकः दत्तुमरभत् ! हैदर से हरि नारायण बनने पर इस्लामिक कट्टरपंथी देने लगे जान से मारने की धमकी...

मध्यप्रदेशस्य इन्दोर्-नगरे सनातनधर्मात् प्रभावितः हैदर्-शेख् नामकः इस्लाम्-मतं परित्यज्य सम्पूर्णं विधि-व्यवस्थां विधिपूर्वकं हिन्दुधर्मं प्रति परिवर्त्य हैदर्-शेख् इत्यतः हरि-नारायणः अभवत्!...

त्वम् (हिन्दवः) ३०%, वयं (मुस्लिम्-जनाः) ७०%, २ घण्टासु भागीरथी इत्यस्मिन् क्षिपस्याम:-टीएमसी विधायक हुमायूँ कबीर: ! तुम (हिंदू) 30%, हम (मुस्लिम) 70%, 2 घंटे में...

पश्चिमबङ्गालराज्ये लोकसभा-निर्वाचनस्य २०२४ तमस्य वर्षस्य तृतीय-चरणस्य मतदानस्य कृते सज्जतां, तृणमूल् काङ्ग्रेस् पक्षस्य (टि. एम्. सि.) विधायकः हुमायून् कबीर्...

सी. एन्. एन्. भारते शरिया-शासनम् इच्छति, विरोधिनः इस्लाम्-विरोधिनः इति वदति ! भारत में शरिया शासन चाहता है CNN, मुखालफत करने वालों को बताता है...

भारते लोकसभानिर्वाचनानां मध्ये पाश्चात्यमाध्यमाः भारतीयान् निर्वाचकान् प्रधानमन्त्रि-मोदी-सर्वकारस्य विरुद्धं कथं परिवर्तयेत् इति ज्ञातुं पूर्णतया प्रयतन्ते! पाश्चात्त्यमाध्यमाः निरन्तरं लेखान् प्रकाशयन्ति...

भाजपा-पक्षस्य महता अन्तरात् विजयः अपेक्षितः अस्ति-पितृव्य: शिवपाल सिंह यादव: ! BJP को बड़े मार्जिन से जिताना है-चाचा शिवपाल सिंह यादव !

समाजवादी-पक्षस्य वरिष्ठः नेता शिवपालसिंह-यादवः उत्तरप्रदेशस्य जनान् भाजपाय मतदानं कर्तुं प्रार्थयत्। उत्तरप्रदेशस्य पूर्वमुख्यमन्त्रिणः अखिलेशः यादवस्य पितृव्यः शिवपालसिंह यादवः बुधवासरे...
spot_img

देशस्य त्र्योदशानि राष्ट्रपति प्रणब मुखर्जीस्य निधनम्, आगतः ज्ञायन्ति तस्य जीवन वृतांतम् ! देश के 13वें राष्ट्रपति प्रणब मुखर्जी का निधन, आइये जानते हैं उनका...

देशस्य पूर्व राष्ट्रपति प्रणब मुखर्जीस्य निधनम् अभवत् ! तस्य पुत्रम् अभिजीत मुखर्जी: ट्वित कृत अस्य ज्ञानम् अददात् ! अभिजीतः अलिखत् दुःख पूर्ण हृदयेन सह...

IIT इंदौरस्य साधु कार्यम्, संस्कृते प्रदत्तयति गणित विज्ञानस्य च् पुरातन ज्ञानम् ! IIT इंदौर का अच्छा कार्य, संस्कृत में दे रहा गणित और विज्ञान...

अयम् तत् कालमस्ति, यदा जनाः आंग्ल भाषाया: अध्ययन कृतं इच्छयन्ति ! किमपि संस्कृत भाषाया: अध्ययन कृतं नेच्छयति ! तत्र IIT इंदौरेण अयम् प्रयोगम् सराहनीयम्...

मोदी मोदी जपेन अधिकार पत्रम् न प्राप्यिष्यति विधायकानि क्षेत्रे गच्छन्तु – उत्तराखंड भाजपा प्रमुखम् ! मोदी मोदी जपने से टिकट नहीं मिलेगा विधायक क्षेत्र...

उत्तराखण्डस्य भाजपा प्रमुख बंशीधर भगतः वृहद बचनम् अददात् ! भगतः गुरूवासरम् अकथयत् तत विधायकानि अयम् न विचारणीय तत ते वर्ष २०२२ तमस्य विधानसभा निर्वाचनम्...

निर्मित अभवत् भव्य कैलाश मानसरोवर भवनम्, सी एम योगिस्य महत्वाकांक्षी परियोजनाम् ! निर्मित हो गया भव्य कैलाश मानसरोवर भवन, सी एम योगी का ड्रीम...

गाजियाबादे उत्तर प्रदेशस्य मुख्यमंत्री योगी आदित्यनाथस्य महत्वाकांक्षी परियोजनाम् कैलाश मानसरोवर भवनस्य निर्माण कार्यम् सम्पूर्णयत्, इति भवनम् राज्यस्य धर्मार्थ कार्य विभागम् अनिर्मयत्, इति निर्माण कर्याय...

अहम् स्वमित्रम् बहु स्मरामि – प्रधानमंत्री नरेंद्र मोदी: ! मैं अपने मित्र को बहुत याद करता हूँ – प्रधानमंत्री नरेंद्र मोदी !

प्रधानमंत्री नरेंद्र मोदी: अरुण जेटलीम् तस्य प्रथम पुण्यतिथौ अस्मरयत् ! २४ अगस्त २०१९ तमम् अखिल भारतीय आयुर्विज्ञान संस्थाने (एम्स) निधनम् अभवत् स्म ! प्रधानमंत्री नरेंद्र...

स्वच्छतात् रोग मुक्तिम् प्रति ! स्वच्छता से रोग मुक्ति की ओर !

प्रधानमंत्री नरेंद्र मोदी: शनिवासरस्य राजघट्टस्य पार्श्व राष्ट्रीय स्वच्छता केन्द्रस्य उद्घाटनम् अकरोत् ! अस्य उदघोषम् १० अप्रैल २०१७ तमम् गाँधीस्य चंपारण सत्याग्रहस्य शत वर्षम् पूर्ण...
spot_img