पुत्रिमपहृतवान्, पुत्रम् हतवान्, हठयोगे वृद्धा हिंदू माता, अब्दुल्लायां एकं प्राथमिकी एव न पंजिकरोति पकिस्तानस्यारक्षकः ! बेटी को उठा ले गया, बेटे को मार डाला, धरने पर बुजुर्ग हिन्दू माँ, अब्दुल्ला पर एक FIR तक दर्ज नहीं कर रही है पाकिस्तान की पुलिस !

Date:

सहवासिन् देश पकिस्तानम् हिंदू अल्पसंख्यक समुदायेभ्यः नरकमभवत् ! अत्र हिंदू महिलानां अपहरणस्य, दुष्कर्मस्य हननस्य च् घटना: साधारण वार्तास्ति ! पकिस्तानस्येस्लामिन् कट्टरपंथाधृतं सर्वकारायापि इदम् वृहत् प्रकरणम् नास्ति !

पड़ोसी देश पाकिस्तान हिंदू अल्पसंख्यक समुदाय के लिए नरक बन गया है ! यहाँ हिंदू महिलाओं का अपहरण, बलात्कार और हत्या की घटनाएँ आम बात है ! पाकिस्तान की इस्लामी कट्टरपंथ परस्त सरकार के लिए भी ये बड़ा मुद्दा नहीं है !

सिंधे एकदा पुनः स्वभगिन्याः अपहरणस्य विरोधम् कृते एकस्य हिंदो: सार्वजनिकरूपेण हननं कृतवान् ! न्यायळब्धुं मृतकस्य वृद्धामातरं शीते आरक्षिस्थानस्य संमुखम् हठयोग कर्तुं अभवत्, तदास्मिन् प्रकरणे आरक्षकः हनस्य प्राथमिकी पंजीकृतवान् !

सिंध में एक बार फिर अपनी बहन के अपहरण का विरोध करने पर एक हिंदू की सरेआम हत्या कर दी गई ! न्याय पाने के लिए मृतक की बुजुर्ग माँ को सर्दी में थाने के सामने धरना देना पड़ा, तब जाकर इस मामले में पुलिस ने हत्या की FIR दर्ज की !

ज्ञापयतु तत वर्तमाने सिंधे एकायाः हिंदू विधवा महिलायाः दुष्कर्म कृतस्यानंतरम् तस्या: हननम् कृतवा ! इयतेव न, तस्या: आरोपिन: तस्या: हस्ते- पादे अपि कर्तयेत् ! अस्मिन् प्रकरणे अपि आरक्षकः कश्चित कार्यवाहिम् न कृतवान् !

बता दें कि हाल में सिंध में एक हिंदू विधवा महिला का बलात्कार करने के बाद उसकी हत्या कर दी गई ! इतना ही नहीं, उसके आरोपितों ने उसके हाथ-पैर को भी काट दिए ! इस मामले में भी पुलिस ने कोई कार्रवाई नहीं की !

इदम् प्रकरणम् पकिस्तानस्य सिंध प्रांतस्य उमरकोट जनपदस्य कुंट्याः अस्ति ! अत्र ३५ वर्षस्य लालू काछी वसति स्म ! २५ दिसंबरम् अब्दुल्ला खोसो नाम्नः स्थानीय जनस्य नेतृत्वे केचन मुस्लिमा: लालो: गृहे अविशन् तस्य च् विवाहिता भगिनी ळाल्या: अपहृतवान् !

यह मामला पाकिस्तान के सिंध प्रांत के उमरकोट जिले के कुंटी का है ! यहाँ 35 साल के लालू काछी रहते थे ! 25 दिसंबर को अब्दुल्ला खोसो नाम के स्थानीय व्यक्ति के नेतृत्व में कुछ मुस्लिम लालू के घर में घुस गए और उनकी शादीशुदा बहन लाली को उठा ले गए !

इति काळम् लालू एतै: खलै: स्वभगिनिम् रक्षणस्य प्रयत्नम् कृतवान्, तु ताः लालूम् इयत् ताडितवान् तत तेन चिकित्सालये विशितुं अभवत् ! अंततः संसाधनानां न्युनतायाः निर्धनतायाः कारणेन लालो: १ जनवरी २०२३ तमस्य निधनमभवत् !

इस दौरान लालू ने इन शैतानों से अपनी बहन को बचाने की कोशिश की, लेकिन उन लोगों ने लालू को इतना मारा कि उन्हें अस्पताल में भर्ती कराना पड़ा ! आखिरकार संसाधनों की कमी और गरीबी की वजह से लालू की 1 जनवरी 2023 की मौत हो गई !

यस्मात् पूर्वम् अब्दुल्ला नवंबर २०२२ तमे लालिम् बलातपहृत्य स्वगृहम् नयवान् स्म ! तं लालिम् स्वगृहे बंधनम् कृतवान् स्म ! यस्यानंतरम् लालू स्वभगिन्याः अपहरणस्यापवादमारक्षकेण कारयस्य प्रयत्नम् कृतवन्तः, तु आरक्षकः प्रकरणम् पंजीकृतं न कृतवान् !

इससे पहले अब्दुल्ला ने नवंबर 2022 में लाली को जबरन उठाकर अपने घर ले गया था ! उसने लाली को अपने घर पर कैद कर लिया था ! इसके बाद लालू ने अपनी बहन के अपहरण की शिकायत पुलिस से कराने की कोशिश की, लेकिन पुलिस ने मामला दर्ज नहीं किया !

स्थानीय जनानां कथनमस्ति ततेति काळम् अब्दुल्ला ळाल्या: बलात् धर्मपरिवर्तनमपि कारितवान् स्म ! इयतेव न विवाहिता यया महिलाया सह अब्दुल्ला बलात् पाणिग्रहणमपि कृतवान् स्म ! सततं भवेत् इदृशमेव घटनाभिः हिंदू समुदायं खिन्न: जात: !

स्थानीय लोगों का कहना है कि इस दौरान अब्दुल्ला ने लाली का जबरन धर्म परिवर्तन भी करा दिया था ! इतना ही नहीं शादीशुदा इस महिला के साथ अब्दुल्ला ने जबरन निकाह भी कर लिया था ! लगातार होती ऐसी घटनाओं से हिंदू समुदाय उबल पड़ा !

हिंदू समुदायं यत् गृहीत्वा तीक्ष्ण विरोधम् कृतवान् स्म ! तदारक्षकः प्रकरणम् पंजीकृतवान् ! अनंतरे न्यायालये लालू अब्दुल्लायाः विरुद्धं साक्ष्यं दत्तवान्, तदा न्यायालयं लालिम् तस्या: भ्रातरं प्रदत्तवान् स्म ! तत् काळम् अब्दुल्ला लालूम् भर्त्सकः दत्तवान् स्म ! अब्दुल्ला स्थानीय गुंडक: ज्ञाप्यते !

हिंदू समुदाय ने इसको लेकर जोरदार विरोध किया था ! तब जाकर पुलिस ने मामला दर्ज किया ! बाद में कोर्ट में लालू ने अब्दुल्ला के खिलाफ गवाही दी, तब कोर्ट ने लाली को उसके भाई को सौंप दिया था ! उस वक्त अब्दुल्ला ने लालू को धमकी दी थी ! अब्दुल्ला स्थानीय गुंडा बताया जा रहा है !

यस्यानंतरम् अब्दुल्ला स्वै: सखाभिः सह लालो: गृहे घातम् कृत्वा इयत् ताडित: तत तस्य निधनमभवत् ! तत्रैव लालिम् एकदा पुनः अपहृतवान् ! लाली इति काळम् कुत्रास्ति तया सह काभवत्, यस्याभिज्ञानम् कुटुंबम् नास्ति ! लालू विवाहित: आसीत् तस्य च् चत्वारः शिशवः सन्ति !

इसके बाद अब्दुल्ला अपने साथियों के साथ लालू के घर पर हमला कर लालू को इतना मारा कि उसकी मौत हो गई ! वहीं, लाली को एक बार फिर उठा ले गया ! लाली इस वक्त कहाँ है और उसके साथ क्या हुआ, इसकी जानकारी परिवार को नहीं है ! लालू शादीशुदा थे और उनके चार बच्चे हैं !

लेख फोटो साभार ऑप इंडिया

Previous article
Next article

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Related articles

अखिलेशः यादवस्य निकटवर्तिनः समाजवादी पक्षस्य नेतारः सप्तमे दिनाङ्कस्य अनन्तरं जयश्रीरामकाणाम् निष्कासनं करिष्यन्ति ! 7 तारीख के बाद निकाल देंगे जय श्री राम वालों का...

उत्तरप्रदेशस्य मैनपुरी-मण्डले महाराणा प्रतापस्य प्रतिमायाः अपवित्रतायाः अनन्तरं, वाक्पटुता चरमे अस्ति! एतेषां कथनानां परिप्रेक्ष्ये, गगन् यादवः इदानीं एक्स्-मञ्चे शीर्षकाः,...

मिशनरी-विद्यालये बालस्य शिखा अपहृतः, तस्य नाम कर्तुम् अशङ्कयत्, तिलकं प्रयुज्यत इति निन्दितः? मिशनरी स्कूल में काट ली बच्चे की शिखा, नाम काटने की धमकी,...

उत्तर्प्रदेश्-राज्यस्य बलिया-नगरस्य एका निजीविद्यालये एकस्मिन् हिन्दुछात्रस्य वेणी कटा जाता। पीडितस्य छात्रस्य व्याक्क्सीन् अपि आक्षेपितः आसीत्! सेण्ट्-मेरीस् इति नाम्नः...

आचार्य-प्रमोद-कृष्णम् इत्यनेन अभिधीयत यत् यदि काङ्ग्रेस्-पक्षः सर्वकारस्य निर्माणं करोति तर्हि राहुलगान्धी-वर्यः राममन्दिरस्य विषये सर्वोच्चन्यायालयस्य निर्णयं व्यतिक्रमयिष्यति इति। आचार्य प्रमोद कृष्णम का दावा, कांग्रेस की...

काङ्ग्रेस्-पक्षः यदि केन्द्रे सर्वकारस्य निर्माणं करोति तर्हि राममन्दिरस्य विषये सर्वोच्चन्यायालयस्य निर्णये परिवर्तनं कर्तुम् इच्छति। अस्मिन् सभायां काङ्ग्रेस्-पक्षस्य पूर्वराष्ट्रपतिः...

मुस्लिमः भूत्वा आरक्षणं प्राप्नुयात्, सामाजिक माध्यमेषु याचना भवति, भारतं दारुल्-इस्लाम्-मतं प्रति अग्रे अवर्धत् ? मुस्लिम बनो और आरक्षण पाओ, सोशल मीडिया पर डिमांड, दारुल...

प्रधानमन्त्रिणा नरेन्द्रमोदिना २०२४ तमस्य वर्षस्य लोकसभा-निर्वाचनस्य प्रचारस्य समये स्वस्य अनेकासु सार्वजनिकसभासु उक्तवान् यत् सः कस्यापि मूल्येन धर्मस्य आधारेण...
Exit mobile version