32.1 C
New Delhi

फहाद फाजिलस्य मलयाळम् चलच्चित्रं आवेशमे अधिकृतभाषायाः हिन्दीभाषायाः अपमानम् अकरोत् ? फहाद फाजिल की मलयालम फिल्म आवेशम में राजभाषा हिंदी का अपमान ?

Date:

Share post:

मलयाळम्-चलच्चित्रस्य अवेशम् इत्यस्मिन् एकस्मिन् दृश्ये हिन्दीभाषायाः अपमानः कृतः इति आरोपः कृतः अस्ति। दक्षिणभारते केचन तत्त्वानि हिन्दीभाषायाः आरोपं कृत्वा स्वराष्ट्रस्य भाषायाः विरोधं कुर्वन्ति इति भवन्तं कथयामः। तत्र राजनेतारः अपि फलम् अर्जयन्ति!

मलयालम फिल्म आवेशम के एक दृश्य में हिंदी भाषा का अपमान किए जाने का आरोप लगा है ! बता दें कि दक्षिण भारत में कुछ तत्वों द्वारा हिंदी थोपे जाने का आरोप लगाते हुए अपने ही देश की भाषा का विरोध किया जाता है ! यहाँ तक कि वहाँ के राजनेता भी इसकी फसल काटते हैं !

फहद् फ़ाज़िल् इत्ययं अल्लु अर्जुन् इत्यनेन अभिनीतस्य तेलुगुचलच्चित्रे पुष्प इत्यस्मिन् (२०२१) खलनायकरूपेण ख्यातिं प्राप्नोत्। मलयाळम्-मनोरञ्जन-उद्यमे तस्य बहूनि चलच्चित्राणि विमर्शकैः प्रशंसिताः सन्ति! अवेशम् इत्यस्मिन् तस्य अभिनयः अपि प्रशंसितः अस्ति! १५५ कोटिरूप्यकाणि सङ्गृह्य इदानीं ओटिटि-मध्ये प्रदर्शितम् अस्ति!

फहाद फाजिल को अल्लू अर्जुन अभिनीत तेलुगु फिल्म पुष्पा (2021) में बतौर विलेन शोहरत मिली थी ! मलयालम मनोरंजन इंडस्ट्री में उनकी कई फिल्मों को समीक्षकों द्वारा प्रशंसा मिली है ! आवेशम में भी उनके परफॉर्मेंस की तारीफ की जा रही है ! 155 करोड़ रुपए बटोरने के बाद अब OTT पर रिलीज किया गया है !

फहद् फ़ाज़िल् इत्ययं अस्मिन् चलच्चित्रे मुख्यपात्रं निर्वहति। एकस्मिन् दृश्ये रङ्गः महाविद्यालयस्य वरिष्ठान् धमयति इति दृश्यते! प्रथमं मलयाळम्-भाषायां, ततः कन्नडभाषायां, ततः हिन्दीभाषायां, अन्ते च पुनः कन्नडभाषायां! तदनन्तरं, तस्य एकः सहचरः तं गत्वा स्थगयितुं वदति, यतः आशङ्का दीर्घकालं यावत् विस्तृता आसीत्!

फिल्म में फहाद फाज़िल ने रंगा नाम का किरदार निभाया है ! एक दृश्य में दिखाया गया है कि रंगा कॉलेज के सीनियरों को धमकी दे रहा है ! इस दौरान पहले मलयालम में धमकी देता है, फिर कन्नड़ में, फिर हिंदी में और अंत में फिर से कन्नड़ में ! इसके बाद उसका एक साथी उसे जाकर रुकने के लिए कहता है, क्योंकि धमकी लंबी खिंच गई !

अस्मिन् समये सः वदति यत् सर्वे सन्देशम् आप्नोत्, इदानीं वयं बहिः गच्छाम इति! अस्मिन् समये, रङ्गः पृच्छति, हिन्दीभाषायाः आवश्यकता नास्ति, तस्य सहभागिनी वदति, आवश्यकता नास्ति! यदा एतत् सामाजिक माध्यमस्य अवधानम् आनीतम् तदा बहवः दक्षिणभारतीयजनाः, भारतस्य एका अपि राजभाषा नास्ति इति वक्तुम् आरभन्त।

इस दौरान वो कहता है कि सबको सन्देश मिल गया है, अब हमें निकलना चाहिए ! इस दौरान रंगा पूछता है, हिंदी की जरूरत नहीं है, उसका साथी कहता है, कोई जरूरत नहीं है ! जब सोशल मीडिया में इस संबंध में ध्यान दिलाया गया कि तो कई दक्षिण भारतीय कहने लगे कि भारत की कोई एक आधिकारिक भाषा नहीं है !

अवेशम् इतीदं नियमविरुद्धरूपेण प्रदर्शनात् २८ दिवसानन्तरं ओ. टि. टि. मध्ये प्रदर्शितम्, केरल-चलच्चित्र-प्रदर्शक-सङ्घः तस्य कृते ४२ दिवसाणां अवकाशम् अवलम्बयत्! अतः ओ. टी. टी. मध्ये विमोचनसमये एव प्रेक्षागृहेषु आवेशम् इति चलच्चित्रं निष्कासितम्।

आवेशम को नियमों के विरुद्ध रिलीज के 28 दिन बाद ही OTT पर रिलीज कर दिया गया, जबकि केरल के फिल्म एक्सहिबीटर्स एसोसिएशन ने इसके लिए 42 दिन का विंडो रखा है ! इसी कारण आवेशम को OTT पर रिलीज किए जाने के साथ ही थिएटरों ने निकाल बाहर किया !

इदानीं हिन्दीभाषायाः अपमानस्य आरोपात् परं नूतनः विवादः उद्भूतः अस्ति! तस्मिन् एव समये केचन चलच्चित्र-प्रशंसकाः कथयन्ति यत् एतत् संवादं दृश्यानुगुणं उपयुक्तम् आसीत्, हिन्दी-भाषायाः अपमानः न अभवत्! भारते इदानीमपि एतत् चलच्चित्रं न प्रदर्शितम्। तमिळुनाडुराज्ये अपि बहवः नेतारः हिन्दीभाषायाः आरोपं कृत्वा स्वराजनीतेः प्रकाशम् अन्ववर्तन्ते!

अब हिंदी भाषा के अपमान के आरोप के बाद नया विवाद पैदा हो गया है ! वहीं कुछ फिल्म प्रशंसकों का कहना है कि दृश्य के हिसाब से ये डायलॉग उचित था, हिंदी का अपमान नहीं किया गया है ! फिलहाल इस फिल्म को हिंदी में डब नहीं किया गया है ! तमिलनाडु में भी कई नेता हिंदी थोपने का आरोप लगा कर अपनी राजनीति चमकाते रहते हैं !

LEAVE A REPLY

Please enter your comment!
Please enter your name here

spot_img

Related articles

फैजान:, जिशानः, फिरोज: च् एकः वृद्ध आरएसएस कार्यकर्तारं अघ्नन् ! फैजान, जीशान और फिरोज ने बुजुर्ग RSS कार्यकर्ता को मार डाला !

राजस्थानस्य देवालयं प्रति गच्छन् एकः 65 वर्षीयः वृद्धस्य वध: अकरोत् । पूर्वं मृत्युः रोगेण अभवत् इति मन्यन्ते स्म,...

हिंदू बालिका मुस्लिम बालकः च् विवाहः अवैधः मध्यप्रदेशस्य उच्चन्यायालयः ! हिंदू लड़की और मुस्लिम लड़का शादी वैध नहीं-मध्यप्रदेश हाईकोर्ट !

मध्यप्रदेशस्य उच्चन्यायालयेन उक्तम् अस्ति यत् मुस्लिम्-बालकस्य हिन्दु-बालिकायाः च विवाहः मुस्लिम्-विधिना वैधविवाहः नास्ति इति। न्यायालयेन विशेषविवाह-अधिनियमेन अन्तर्धार्मिकविवाहेभ्यः आरक्षकाणां संरक्षणस्य...

भारतं अस्माकं भ्राता अस्ति, पाकिस्तानः अस्माकं शत्रुः अस्ति-अफगानी वृद्ध: ! भारत हमारा भाई, पाकिस्तान दुश्मन-अफगानी बुजुर्ग !

सहवासिन् पाकिस्तान-देशः न केवलं भारतस्य, अपितु अफ्गानिस्तान्-देशस्य च प्रतिवेशिनी अस्ति। अफ़्घानिस्तानस्य जनाः पाकिस्तानं न रोचन्ते। अफ्गानिस्तान्-देशे भयोत्पादनस्य प्रसारकानां...

बृजभूषण शरण सिंहस्य पुत्रस्य यात्रावाहनस्य फार्च्यूनर् इत्यनेन 2 बालकाः मृताः। बृजभूषण शरण सिंह के बेटे के काफिले में शामिल फॉर्च्यूनर से कुचल कर 2...

उत्तरप्रदेशस्य कैसरगञ्ज्-नगरे भाजप-अभ्यर्थी करणभूषणसिङ्घस्य यात्रावाहनस्य फार्च्यूनर् इत्यनेन 3 बालकाः धाविताः। अस्मिन् दुर्घटनायां 2 जनाः तत्स्थाने एव मृताः, अन्ये...