29.1 C
New Delhi

Tag: Akhilesh yadav

spot_imgspot_img

अखिलेशः यादवस्य निकटवर्तिनः समाजवादी पक्षस्य नेतारः सप्तमे दिनाङ्कस्य अनन्तरं जयश्रीरामकाणाम् निष्कासनं करिष्यन्ति ! 7 तारीख के बाद निकाल देंगे जय श्री राम वालों का...

उत्तरप्रदेशस्य मैनपुरी-मण्डले महाराणा प्रतापस्य प्रतिमायाः अपवित्रतायाः अनन्तरं, वाक्पटुता चरमे अस्ति! एतेषां कथनानां परिप्रेक्ष्ये, गगन् यादवः इदानीं एक्स्-मञ्चे शीर्षकाः, ट्रेण्डिङ्ग् च कुर्वन् अस्ति! एस्. पि....

भाजपा-पक्षस्य महता अन्तरात् विजयः अपेक्षितः अस्ति-पितृव्य: शिवपाल सिंह यादव: ! BJP को बड़े मार्जिन से जिताना है-चाचा शिवपाल सिंह यादव !

समाजवादी-पक्षस्य वरिष्ठः नेता शिवपालसिंह-यादवः उत्तरप्रदेशस्य जनान् भाजपाय मतदानं कर्तुं प्रार्थयत्। उत्तरप्रदेशस्य पूर्वमुख्यमन्त्रिणः अखिलेशः यादवस्य पितृव्यः शिवपालसिंह यादवः बुधवासरे (मे १,२०२४) जसवन्तनगरे निर्वाचनसमारोहं सम्बोधयन् आसीत्। समाजवादी...

अतीक्, मुख्तार्, शहाबुद्दीन् इत्येतयोः स्मृत्यां समाजवादीपक्षाय मतदानं करोतु-समाजवादीपक्षस्य नेता उस्मान् ! अतीक, मुख्तार और शहाबुद्दीन की याद में समाजवादी पार्टी को डालें वोट-सपा नेता...

उत्तरप्रदेशस्य मोरादाबाद्-मण्डले समाजवादी पक्षस्य जनसभायां उत्तरप्रदेशस्य बिहारस्य च माफिया-इत्येतेषां नाम्नः मतानां याचना कृता। अखिलेशः यादवस्य उपस्थितौ आयोजिते अस्मिन् जनसभायां, मृतानां शहाबुद्दीन्, अतीक् अहमद्, अश्रफ्,...

सोनिया-खड़गे कश्चित न गच्छत: अयोध्या, कदाचित् कांग्रेसाय राम मंदिरम् हिंदुनां न ! सोनिया-खड़गे कोई नहीं जा रहे अयोध्या, क्योंकि कांग्रेस के लिए राम मंदिर...

इति काळम् पूर्ण विश्वमयोध्याम् प्रति पश्यति, यत्र २२ जनवरी २०२४ तमम् रामललायाः मंदिरे भव्य प्राण प्रतिष्ठा कार्यक्रमस्यायोजनम् भवितं अस्ति ! अस्मिन् कार्यक्रमे सहस्रान् गणमान्य...

लालू-अखिलेशयो: जातीय क्रीड़ायां भाजपायाः वृहत् क्रीड़ा, मध्यप्रदेशे यादव: सीएम ! लालू-अखिलेश के जातीय खेल पर भाजपा का बड़ा खेल, मध्य प्रदेश में यादव सीएम...

डॉ मोहन यादव: मध्यप्रदेशस्य नव मुख्यमंत्री भविष्यति ! मोहन यादव: सततं तृतीयदा उज्जैन दक्षिण विधानसभा क्षेत्रतः विधायक: अभवत् ! तस्य उम्र ५८ वर्षाणि !...

महाराष्ट्रस्य मानसिकघातेन विपक्षस्य गोष्ठिमपि विलंबितं ! महाराष्ट्र के झटके से विपक्ष की बैठक भी खिसकी !

पटनायां अभवत् विपक्षस्य गोष्ठ्याः अनंतरम् नीतीश कुमारतः गृहीत्वा ममता बनर्जी, राहुल गांधी, अखिलेश यादव: अत्रैव तत शरद पवार: अपि विपक्षी एकतायाः कत्थन्ते स्म !...