40.1 C
New Delhi

Tag: hinduism

spot_imgspot_img

Truth that opens your eyes – History. सतम् यत् भवताम् नेत्रे अनावृताम् – इतिहासम् ! सच्चाई जो आपकी आंखें खोल दे – इतिहास !

अद्य अहम् कतिपय पुरातन समाचार पत्रिकाम् पश्यामि स्म, सहसा मम दृष्टि सर्व समाजस्य राष्ट्रीय पत्रिकायाः सितंम्बर मास २०१९ तमस्य पृष्ठ संख्या ३१ इतिहास पृष्ठे...

रामः न अयम् अस्माकं हृदयम्, प्रणेभ्यः मम सन्ति प्रियम् ! राम नहीं यह हृदय हमारे, प्राणों से हमको हैं प्यारे !

जन्मभूमि मम पुरी सुहावनि ! उत्तर दिसि बह सरजू पावनि !!जा मज्जन ते बिनहिं प्रयासा ! मम समीप नर पावहिं बासा !! जन्मभूमिम् मम पुरीम्...

सनातन हिन्दू हिन्दुत्वस्य जन्मदाता संस्कृतम् – संस्कृत दिवसे विशेषम् ! सनातन हिन्दू हिन्दुत्व की जन्मदाता संस्कृत – संस्कृत दिवस पर विशेष !

सर्वेषाम् भाषानाम् जननी संस्कृतम्,संस्कृत ज्ञाने आधारितम् सनातन हिन्दू ! सभी भाषाओं की जननी संस्कृत,संस्कृत ज्ञान  पर आधारित सनातन हिन्दू ! प्रथम् तर्हि अवगमति सनातन धर्म अस्तिका...

करुणेश शुक्ल: अबिभृत् सर्वोच्च न्यायालयस्य सम्मुख समाजवादम् धर्मनिरपेक्षम् वा शब्दम् संविधानस्य प्रस्तावनात् निरसनस्य याचनाम् ! करुणेश शुक्ल ने रखी सुप्रीम कोर्ट के सामने समाजवाद...

मूकानां सभायां किं ज्ञानम् अन्वेषयसि !अज्ञातम् मार्गे किं राहम् अन्वेषयसि !अन्धकानाम् नगरे किं परिचयम् अन्वेषयसि !शब्दनाम् चक्रे किं अरित्रम् अन्वेषयसि !भवान् जानीति सर्वम् अज्ञानीम्...

आधुनिककाल में श्रीरामचरितमानस का महत्त्व

 1. भवानीशंकरौ   वन्दे  श्रध्दाविश्वासरुपिणौ  |                              याभ्यां विना न पश्यन्ति सिद्धा स्वान्तःस्थमीश्वरमं |          इस श्लोक में शिव-पार्वती की महिमा का वर्णन किया गया है |...

कुत्रचित् पूजनम् कुत्रचित् शोथम् कुर्चकः जिन्ना: वा -संबित पात्रास्य गूर्ण भवति प्रमाणितम्, भवानपि पठतु ! कहीं पूजन कहीं सूजन व दाढ़ी वाला जिन्ना –...

आउट लुकस्य अनुसारम् बाबरी मस्जिद एकम् मस्जिद अस्ति अयम् च् सदैव एकम् निर्मितिष्यति - असदुद्दीन ओवैसी: आउट लुक के अनुसार बाबरी मस्जिद एक मस्जिद है...