33.1 C
New Delhi

Tag: Homepage

spot_imgspot_img

पूर्वभाजपा सांसद: बलबीर पुंजस्य दृढ़कथनं, दीप सिंधो: अंतिमसंस्कारस्य काळमुद्घोषितं देशविरोधिन् उद्घोषानि ! पूर्व भाजपा सांसद बलबीर पुंज का दावा, दीप सिंधु के अंतिम संस्कार...

रक्तप्राचीर हिंसायाः आरोपिन् पंजाबी कलाकार: च् दीपसिंधो: १५ फरवरी २०२२ तमम् मार्गदुर्घटनायां निधनमभवत् ! इति मध्य पंजाबस्य राजनित्यां एकं नवप्रकरणम् अतिबर्धितुं दृश्यते ! लाल किला...

भैया इति कथने कलहं, चन्नी दत्त: स्वच्छता, समर्थने प्रियंका गांधी, भाजपायां कृता प्रहारम् ! भैया वाले बयान पर बवाल, चन्‍नी ने दी सफाई, समर्थन...

पंजाबे विधानसभा निर्वाचनाय २० फरवरिम् मतदानमस्ति तस्मात् च् पूर्वमत्र मुख्यमंत्री चरणजीत सिंह चन्निण: एकं कथनम् गृहीत्वा कलहम् जातं, यस्मिन् सः बिहारस्योत्तरप्रदेशस्य चपि उल्लेखम् कृतः...

श्व छत्रपति शिवाजी महाराज: आसीत् विपक्षेभ्यः पीड़ायाः कारणं अद्य च् योगी आदित्यनाथ: सन्ति पीड़ायाः कारणं ! कल छत्रपति शिवाजी महाराज थे विपक्षियों के लिए...

इति धरायाः सर्वान् जीवित हिन्दून् छत्रपति शिवाजी महाराजस्य निधनस्यानंतरस्य मराठानां इतिहासम् अवश्यमेव पठनीयं ! हिंदवी स्वराजस्य निर्माता छत्रपति शिवाजी महाराजस्य मराठा साम्राज्यं इंदप्रस्थे तिष्ठ:...

गुरुग्रामे बुर्का इति धारिता महिला छुरिकाया कृता कैब चालके घातम्, आरक्षकः बंधने नीत: ! गुरुग्राम में बुर्का पहने महिला ने चाकू से किया कैब...

हरियाणायाः गुरुग्रामे बुर्का इति धारिता महिला कैब चालके छुरिकाया घातम् कृतवती ! महिलाम् बंधने नीतं ! घातस्य कारणानां अभिज्ञानमभिज्ञायते ! घटनाद्य मध्यान्ह राजीव चौके...

एकदा पुनः भविष्यति भाजपासर्वकारः, अमित शाहस्य विश्वासस्य पश्च कास्ति कारणम् ! एक बार फिर बनेगी भाजपा सरकार, अमित शाह के भरोसे के पीछे क्या...

तृतीय चरणे २० फरवरिम् १६ जनपदानां ५९ विधान सभाभ्यां मतदानम् भवितमस्ति ! २०१२ तमस्य निर्वाचने समाजवादी दलस्याधिकांशतः आसनेषु अधिपत्यमासीत्, तु २०१७ तमे चित्रम् परिवर्तितं...

जालंधरे बदित: पीएम मोदिन्, मंदिरं गन्तुमिच्छामि स्म, प्रशासनम् भीतं, अधुना एनडीए इतस्य सर्वकारः निर्मिष्यति, नव पंजाबम् निर्मिष्यति ! जालंधर में बोले पीएम मोदी, मंदिर...

प्रधानमंत्री नरेंद्र मोदिनद्य पंजाबस्य जालंधरे एकं जनसभाम् संबोधितं ! सः कथित: तताद्य ममेच्छाम् आसीत् तत शक्तिपीठ देवी तालाबस्य देवी माता त्रिपुरमालिन्या: चरणयो गत्वा नमानि,...