27.9 C
New Delhi

पकिस्तानस्य जयस्योत्सवम् मान्यकेषु आरोपमणम् भविष्यति देशद्रोहमिति, सीएम योगी आदित्यनाथ: कृतः उद्घोषणा ! पाकिस्तान की जीत का जश्न मनाने वालों पर लगेगा देशद्रोह, CM योगी आदित्यनाथ ने किया ऐलान !

Date:

Share post:

उत्तरप्रदेशस्य विभिन्न जनपदेषु टी-२० विश्वकप प्रतिस्पर्धायां पकिस्तानस्य जये उत्सव मान्यकानां विरुद्धम् योगी सर्वकारः देशद्रोह विधेयकस्यानुरूपम् कार्यवाहिम् भविष्यति ! स्वयं योगी अदित्यनाथस्य कार्यालयम् ट्वीत्वा यस्य अभिज्ञानम् दत्तमस्ति !

उत्तर प्रदेश के विभिन्न जिलों में T-20 विश्वकप मैच में पाकिस्तान की जीत पर जश्न मनाने वालों के खिलाफ योगी सरकार देशद्रोह कानून के तहत एक्शन लेगी ! खुद योगी आदित्यनाथ के ऑफिस ने ट्वीट कर इसकी जानकारी दी है !

योगिण: कार्यालयम् ट्वीत्वा कथितं पकिस्तानस्य जयस्योत्सवम् मान्यकेषु देशद्रोह इति आरोपणम् भविष्यति, राज्यस्य केचन अंशेषु पकिस्तानस्य जयस्योत्सवम् मानितानि स्म यस्यानंतरम् यूपी आरक्षकः प्रकरणानि अपि पंजीकृता: स्म !

योगी के कार्यालय ने ट्वीट कर कहा पाकिस्तान की जीत का जश्न मनाने वालों पर देशद्रोह लगेगा, राज्य के कुछ हिस्सों में पाकिस्तान की जीत का जश्न मनाया गया था जिसके बाद यूपी पुलिस ने मामले भी दर्ज किए थे !

मुख्यमंत्री कार्यालयं प्रत्येन निर्गताभिज्ञानस्यानुरूपं यूपी आरक्षकः २४ अक्टूबरमभवत् टी२० कन्दुक क्रीड़ा विश्वकप प्रतिस्पर्धायां कथित रूपे पाक इति समर्थकोद्घोषम् कृतस्य भारते पकिस्तानस्य जयस्य उत्सवम् मान्यस्य वारोपे ५ जनपदेषु ७ जनानां विरुद्धम् प्रकरणम् पंजीकृतं !

मुख्यमंत्री ऑफिस की तरफ से जारी जानकारी के मुताबिक यूपी पुलिस ने 24 अक्टूबर को हुए टी20 क्रिकेट विश्व कप मैच में कथित तौर पर पाक समर्थक नारे लगाने या भारत पर पाकिस्तान की जीत का जश्न मनाने के आरोप में 5 जिलों में 7 लोगों के खिलाफ मामला दर्ज किया है !

४ जनान् बंधने नीतं ! आगरायां पाकस्य जये उत्सवं मान्यस्यारोपे तकनीकी विद्यालयस्य त्रयाणां कश्मीरी छात्राणां विरुद्धम् भौमवासरमपवादम् ळब्धस्य अनंतरम् तै: बंधने कृतं !

4 लोगों को हिरासत में लिया है ! आगरा में पाक की जीत पर जश्न मनाने के आरोप में इंजीनियरिंग कॉलेज के तीन कश्मीरी छात्रों के विरुद्ध मंगलवार को शिकायत मिलने के बाद उन्हें गिरफ्तार कर लिया गया !

भवतः ज्ञापयन्तु तत रविवासरम् भारत पकिस्तानस्य च् मध्य अभवताम् टी-२० विश्वकप प्रतिस्पर्धायां पकिस्तानम् १० क्रीडका: अवशेषितेन जयम् पंजीकृतं स्म ! इति जयस्यानंतरमुत्तर प्रदेशेणोत्सवम् मान्यस्य केचन प्रकरणानि संमुखमागतानि स्म !

आपको बता दें कि रविवार को भारत और पाकिस्तान के बीच हुए टी-20 विश्व कप मैच में पाकिस्तान ने 10 विकेट से जीत दर्ज की थी ! इस जीत के बाद उत्तर प्रदेश से जश्न मनाने के कुछ मामले सामने आए थे !

भवतः ज्ञापयन्तु तत पाकस्य जयस्योत्सवम् मान्यस्य आरोपे आगरायां त्रीणि, बरेल्यां द्वे, बदायौ एकम् तथा सीतापुरे एकम् च् प्रकरणम् चिन्हितं ! पाकस्य जये बहु स्थानेषु प्रस्फोटारपि प्रस्फोटितानि स्म ! केचन जनाः व्हाट्सऐप इत्ये तर्हि केचन जनाः फेसबुक इत्ये पकिस्तानस्य समर्थने लेखम् लेखिता: स्म !

आपको बता दें कि पाक की जीत का जश्न मनाने के आरोप में आगरा में 3, बरेली में 2, बदायूं में 1 तथा सीतापुर में एक मामला चिह्नित किया गया है ! पाक की जीत पर कई जगहों पर पटाखे भी फोड़े गए थे !कुछ लोगों ने व्हाट्सऐप तो कुछ लोगों ने फेसबुक पर पाकिस्तान के समर्थन में पोस्ट डाली थी !

तत्रैव राजस्थानस्य उदयपुर जनपदे पकिस्तानस्य जये हर्ष व्यक्तन् व्हाट्सऐप इत्ये संदेशम् लेखिका एकमध्यापिकाम् विद्यालयात् तस्य निष्कासनस्य अनंतरम् बुधवासरम् बंधने कृतं !

वहीं राजस्थान के उदयपुर जिले में पाकिस्तान की जीत पर खुशी जताते हुए व्हाट्सऐप पर संदेश पोस्ट करने वाली एक अध्यापिका को स्कूल से उसके निष्कासन के बाद बुधवार को गिरफ्तार कर लिया गया !

उदयपुर स्थितं नीरजा मोदी विद्यालयस्याध्यापिका नफीसा अटारी पकिस्तानी क्रीडकानां चित्रेण सह “जयाम वयं जयाम” कथन् स्थित्यां लेखिता स्म !

उदयपुर स्थित नीरजा मोदी स्कूल की अध्यापिका नफीसा अटारी ने पाकिस्तानी खिलाड़ियों की तस्वीर के साथ “जीत गए हम जीत गए” कहते हुए स्टेटस अपडेट किया था !

LEAVE A REPLY

Please enter your comment!
Please enter your name here

spot_img

Related articles

त्वम् (हिन्दवः) ३०%, वयं (मुस्लिम्-जनाः) ७०%, २ घण्टासु भागीरथी इत्यस्मिन् क्षिपस्याम:-टीएमसी विधायक हुमायूँ कबीर: ! तुम (हिंदू) 30%, हम (मुस्लिम) 70%, 2 घंटे में...

पश्चिमबङ्गालराज्ये लोकसभा-निर्वाचनस्य २०२४ तमस्य वर्षस्य तृतीय-चरणस्य मतदानस्य कृते सज्जतां, तृणमूल् काङ्ग्रेस् पक्षस्य (टि. एम्. सि.) विधायकः हुमायून् कबीर्...

सी. एन्. एन्. भारते शरिया-शासनम् इच्छति, विरोधिनः इस्लाम्-विरोधिनः इति वदति ! भारत में शरिया शासन चाहता है CNN, मुखालफत करने वालों को बताता है...

भारते लोकसभानिर्वाचनानां मध्ये पाश्चात्यमाध्यमाः भारतीयान् निर्वाचकान् प्रधानमन्त्रि-मोदी-सर्वकारस्य विरुद्धं कथं परिवर्तयेत् इति ज्ञातुं पूर्णतया प्रयतन्ते! पाश्चात्त्यमाध्यमाः निरन्तरं लेखान् प्रकाशयन्ति...

भाजपा-पक्षस्य महता अन्तरात् विजयः अपेक्षितः अस्ति-पितृव्य: शिवपाल सिंह यादव: ! BJP को बड़े मार्जिन से जिताना है-चाचा शिवपाल सिंह यादव !

समाजवादी-पक्षस्य वरिष्ठः नेता शिवपालसिंह-यादवः उत्तरप्रदेशस्य जनान् भाजपाय मतदानं कर्तुं प्रार्थयत्। उत्तरप्रदेशस्य पूर्वमुख्यमन्त्रिणः अखिलेशः यादवस्य पितृव्यः शिवपालसिंह यादवः बुधवासरे...

अतीक्, मुख्तार्, शहाबुद्दीन् इत्येतयोः स्मृत्यां समाजवादीपक्षाय मतदानं करोतु-समाजवादीपक्षस्य नेता उस्मान् ! अतीक, मुख्तार और शहाबुद्दीन की याद में समाजवादी पार्टी को डालें वोट-सपा नेता...

उत्तरप्रदेशस्य मोरादाबाद्-मण्डले समाजवादी पक्षस्य जनसभायां उत्तरप्रदेशस्य बिहारस्य च माफिया-इत्येतेषां नाम्नः मतानां याचना कृता। अखिलेशः यादवस्य उपस्थितौ आयोजिते अस्मिन्...