26.1 C
New Delhi

Tag: Bharatiya Janata Party

spot_imgspot_img

योगी सर्वकारस्य चैत्रनवरात्रे वृहद् योजना, प्रति जनपदे दुर्गा सप्तशत्या: अखंड रामचरित मानसस्यायोजनम् ! योगी सरकार की चैत्र नवरात्र पर बड़ी योजना, हर जिले में...

चैत्रनवरात्रे रामनवम्यां च् उत्तर प्रदेशस्य योगी सर्वकारः पूर्ण प्रदेशे दुर्गासप्तशती अखंड राम चरितमानस पाठ कारयस्य निर्णयं नयवान् ! यस्यातिरिक्तं बहु अन्य सांस्कृतिक कार्यक्रम अपि...

आरएसएस फासीवादिन्, मुस्लिम भ्रातृत्वस्य मध्य भित्तिमरचयत्-राहुल गांधी ! RSS फासीवादी, मुस्लिम भाईचारे के बीच दीवार बना दी-राहुल गांधी !

कैम्ब्रिज विश्वविद्यालये राहुल गांधी भारत विरोधिन् कथनम् कथित्वा एकः पकिस्तानी प्रवक्ताया सह मंच भागधा कृतन् कृतरासीत् ! इदम् रहस्योद्घाटनम् वर्तमाने सोशल मीडिया इत्यां अभवत्...

पीएम मोदिनि बीबीसी इत्या: अधिप्रचार वृत्तचित्रम् ! पीएम मोदी पर बीबीसी की प्रोपेगंडा डॉक्यूमेंट्री !

बीबीसी इत्या: अधिप्रचार वृत्तचित्रम् केंद्र सर्वकार: प्रतिबंधितं कृतवान् ! अस्य प्रतिबंधनस्यानंतरम् यत्र एकम्प्रति हैदराबाद विश्वविद्यालये इस्लामी छात्र संगठनानि यस्य स्क्रीनिंग कृतमस्ति, तत्रैव द्वयं प्रति...

अस्मिन् धरायां सर्वेभ्यः शक्तिसंपन्ना: जनेषुतः एक: सन्ति पीएम नरेंद्र मोदिन्-ब्रिटिश सांसद: ! इस धरती पर सबसे ताकतवर शख्सियतों में से एक हैं PM नरेंद्र...

भारतीय मूलस्य ब्रिटेनस्य सांसद: करण बिलिमोरिया पीएम नरेंद्र मोदिण: भारतस्य च् बहु प्रशंसाम् कृतरस्ति ! सः अकथयत् तत पीएम नरेंद्र मोदिनस्य ग्रहस्य सर्वेभ्यः शक्ति...

यस्मिन् भूम्यां असि धार्मिककार्यं, तै: वक्फस्य नाम कुर्वन्तु, योगी सर्वकारः निरस्तं कृतवान कांग्रेसस्य ३३ वर्षाणि पुरातनादेशम्, संपत्तिनां अनुसंधानस्य दत्तवानादेशम् ! जिस जमीन पर हों...

उत्तर प्रदेशस्य योगी आदित्यनाथ सर्वकारः वक्फ आयोगतः संलग्नम् राजस्व विभागस्य ३३ वर्षाणि पुरातन (७ अप्रैल १९८९ तमस्य) आदेशम् निरस्तं कृतवान ! इति आदेशेण सहैव...

मह्यं दलतः पूर्वम् धर्मरक्षा आवश्यकी, भाजपातः निलंबितं विधायक: टी राजा सिंह: बदित:, सदैव मोदिण: विश्वस्तं रमिष्यामि, स्वतंत्रपत्रदत्तक: अधिवक्तामपि लब्धति भर्त्सकः ! मेरे लिए पार्टी...

भाग्यनगरे भारतीय जनता दलस्य निलंबितं विधायक: टी राजा सिंह स्वतंत्रपत्रम् ळब्धस्यानंतरम् मुक्तम् सन्ति ! कट्टरपंथिन: पुनः चलचित्रस्याधारे तस्य बंधनस्य याचनां कुर्वन्ति ! तत्रैव इति...