32.9 C
New Delhi

पकिस्ताने ळब्धं बौद्धकालस्य २३०० वर्षाणि पुरातन मंदिरम्, २७०० तः अधिकम् कलाकृत्य: अपि ळब्धं ! प्रत्येक स्थानम् हिंदवः ! पाकिस्तान में मिला बौद्ध काल का 2300 साल पुराना मंदिर, 2700 से ज्यादा कलाकृतियां भी मिलीं ! हर जगह हिन्दू !

Date:

Share post:

उत्तर-पश्चिमी पकिस्ताने पकिस्तानीतावली च् पुरातत्वविदानां एकं संयुक्तं दळम् बौद्धकालस्य २३०० वर्षम् पुरातन एकस्य मंदिरमन्वेषितं ! येन सहैव केचनान्य बहुमूल्य कलाकृत्य: अपि खनने ळब्धानि !

उत्तर-पश्चिमी पाकिस्तान में पाकिस्तानी और इतालवी पुरातत्वविदों के एक संयुक्त दल ने बौद्ध काल के 2,300 साल पुराने एक मंदिर की खोज की है ! इसके साथ ही कुछ अन्य बेशकीमती कलाकृतियां भी खुदाई में मिली हैं !

इदं मन्दिरम् खैबर पख्तूनख्वा प्रांतस्य स्वात जनपदे बारिकोट प्रखंडसित्त बौद्धकालस्य बाजीरा नगरे ळब्धं ! इति मंदिरम् पकिस्ताने बौद्धकालस्य सर्वात् प्राचीन मन्दिरम् ज्ञापितं !

यह मंदिर खैबर पख्तूनख्वा प्रांत के स्वात जिले में बारीकोट तहसील के बौद्ध काल के बाजीरा शहर में मिला है ! इस मंदिर को पाकिस्तान में बौद्ध काल का सबसे प्राचीन मंदिर बताया गया है !

इति संबंधे एकः वरिष्ठ अधिकारी कथित: पकिस्तानं इतावली च् पुरातत्वविदा: उत्तर पश्चिमी पकिस्ताने एके ऐतिहासिक स्थले संयुक्त रूपेण उत्खननस्य काळम् बौद्धकालस्य २३०० वर्षाणि पुरातन एकस्य मंदिरमन्वेषितं !

इस संबंध में एक वरिष्ठ अधिकारी ने कहा, पाकिस्तान और इतालवी पुरातत्वविदों ने उत्तर पश्चिमी पाकिस्तान में एक ऐतिहासिक स्थल पर संयुक्त रूप से खुदाई करने के दौरान बौद्ध काल के 2,300 साल पुराने एक मंदिर की खोज की है !

यस्यातिरिक्तं अन्य बहुमूल्य कलाकृत्य: अपि लब्धितानि ! स्वाते ळब्धानि मंदिरै: अपि पुरातनम् अस्ति ! मंदिरस्यातिरिक्तं पुरातत्वविदा: बौद्धकालीन २७०० तः अधिकम् अन्य कलाकृत्य: अपि लब्धितानि !

इसके अलावा अन्य बेशकीमती कलाकृतियां भी बरामद की गयी हैं ! स्वात में मिला यह मंदिर पाकिस्तान के तक्षशिला में मिले मंदिरों से भी पुराना है ! मंदिर के अलावा पुरातत्वविदों ने बौद्धकालीन 2,700 से अधिक अन्य कलाकृतियां भी बरामद की हैं !

येषु नाणकानि, अंगुलियकानि, पात्रम् युनानस्य नृप: मिनांदरस्य कालस्य च् खरोष्ठी भाषायां अलिखत् वस्तूनि अपि सम्मिलितमस्ति ! इतालवी विशेषज्ञा: विश्वासम् व्यक्ता: तत स्वात जनपदस्य ऐतिहासिक बाजीरा नगरे उत्खननस्य काळमन्यापि पुरातात्विक स्थलम् लब्धितुं शक्नोन्ति !

जिनमें सिक्के, अंगूठियां, बर्तन और यूनान के राजा मिनांदर के काल की खरोष्ठी भाषा में लिखी सामग्री भी शामिल है ! इतालवी विशेषज्ञों ने भरोसा जताया है कि स्वात जिले के ऐतिहासिक बाजीरा शहर में खुदाई के दौरान और भी पुरातात्विक स्थल मिल सकते हैं !

पकिस्ताने इटल्या: राजदूत: आंद्रे फेरासिस: वार्ताकारै: कथित: तत पकिस्ताने पुरातात्विकस्थळं विश्वस्य विभिन्न धर्मेभ्यः बहु महत्वपूर्णम् सन्ति !

पाकिस्तान में इटली के राजदूत आंद्रे फेरारिस ने पत्रकारों से कहा कि पाकिस्तान में पुरातात्विक स्थल दुनिया के विभिन्न धर्मों के लिए बहुत महत्वपूर्ण हैं !

LEAVE A REPLY

Please enter your comment!
Please enter your name here

spot_img

Related articles

राजस्थानस्य डीगे अलभत् महाभारत कालस्य अवशेष: ! राजस्थान के डीग में मिले महाभारत काल के अवशेष !

भारतीय-पुरातत्त्व-सर्वेक्षणेन (ए. एस्. आई.) राजस्थानस्य डीग्-जनपदस्य बहज्-ग्रामे उत्खननकाले महाभारत-कालस्य, महाजनपद-कालस्य, मौर्य-कालस्य, कुषाण-कालस्य च अवशेषाः प्राप्ताः। ग्रामे गतचतुर्मासात् उत्खननम्...

हैदरतः हरिनारायण भूते इस्लामिक कट्टरपंथिन: हन्तुं भर्त्सकः दत्तुमरभत् ! हैदर से हरि नारायण बनने पर इस्लामिक कट्टरपंथी देने लगे जान से मारने की धमकी...

मध्यप्रदेशस्य इन्दोर्-नगरे सनातनधर्मात् प्रभावितः हैदर्-शेख् नामकः इस्लाम्-मतं परित्यज्य सम्पूर्णं विधि-व्यवस्थां विधिपूर्वकं हिन्दुधर्मं प्रति परिवर्त्य हैदर्-शेख् इत्यतः हरि-नारायणः अभवत्!...

त्वम् (हिन्दवः) ३०%, वयं (मुस्लिम्-जनाः) ७०%, २ घण्टासु भागीरथी इत्यस्मिन् क्षिपस्याम:-टीएमसी विधायक हुमायूँ कबीर: ! तुम (हिंदू) 30%, हम (मुस्लिम) 70%, 2 घंटे में...

पश्चिमबङ्गालराज्ये लोकसभा-निर्वाचनस्य २०२४ तमस्य वर्षस्य तृतीय-चरणस्य मतदानस्य कृते सज्जतां, तृणमूल् काङ्ग्रेस् पक्षस्य (टि. एम्. सि.) विधायकः हुमायून् कबीर्...

सी. एन्. एन्. भारते शरिया-शासनम् इच्छति, विरोधिनः इस्लाम्-विरोधिनः इति वदति ! भारत में शरिया शासन चाहता है CNN, मुखालफत करने वालों को बताता है...

भारते लोकसभानिर्वाचनानां मध्ये पाश्चात्यमाध्यमाः भारतीयान् निर्वाचकान् प्रधानमन्त्रि-मोदी-सर्वकारस्य विरुद्धं कथं परिवर्तयेत् इति ज्ञातुं पूर्णतया प्रयतन्ते! पाश्चात्त्यमाध्यमाः निरन्तरं लेखान् प्रकाशयन्ति...