35.1 C
New Delhi

दिलीप घोष: अबदत्,बङ्ग राज्ये विधि व्यवस्थां ध्वस्तम्,भाजपाया: सत्तायाम् आगमनम् आवश्यकम् ! दिलीप घोष बोले,बंगाल राज्य में विधि व्यवस्था ध्वस्त,BJP का सत्ता में आना जरूरी !

Date:

Share post:

फोटो साभार ANI

पश्चिम बंगस्य पश्चिम वर्धमान जनपदे शानिवासरम् तृणमूल कांग्रेसम् भाजपाया: च् मध्य घातम् अभव्यते,यस्मिन् केचन जनः आहत: अभव्यते !

पश्चिम बंगाल के पश्चिम वर्धमान जिले में शनिवार को तृणमूल कांग्रेस (TMC) और भारतीय जनता पार्टी के कार्यकर्ताओं के बीच झड़प हो गई, जिसमें कुछ लोग घायल हो गए !

आसनसोले एकम् सभायाः कालम् टीएमसी कार्यकर्ता: गोलक: अक्षिपत्,यस्य उपरांत स्थितिम् नियन्त्रणे नीयताय अवसरे आरक्षक बलम् अप्रेषयत् ! केचन गृहेषु ट्रोटनस्य वार्तानि अपि सम्मुखम् आगतवन्तः !

आसनसोल में एक रैली के दौरान TMC कार्यकर्ताओं ने बम फेंके,जिसके बाद हालात को नियंत्रण में लाने के लिए मौके पर पुलिस बल को भेजा गया ! कुछ घरों में तोड़फोड़ की बातें भी सामने आई हैं !

केंद्रीय मंत्री: आसनसोलात् सांसदः च् बाबुल सुप्रियो: इति घटनायाः पश्च स्थानीय टीएमसी नेतृणाम् हस्त भवस्य कथनं कथ्यते ! सः अकथयत् तत कोयला इति खनन दस्युया संलग्न्यत् जनानां हस्तापि इति घटनायाम् सन्ति !

केंद्रीय मंत्री और आसनसोल से सांसद बाबुल सुप्रियो ने इस घटना के पीछे स्थानीय टीएमसी नेताओं का हाथ होने की बात कही है ! उन्होंने कहा कि कोयला खनन माफिया से जुड़े लोगों का हाथ भी इस घटना में है !

भाजपा टीएमसी च् कार्यकर्तृणाम् मध्य अयम् घातम् तदा अभवत् यदा भाजपाया: राज्यव्यापी अभियानं अधिकम् अन्याय न (आर नोई अन्याय) इत्यस्य अनुरूपम् दलस्य सभाम् बराबानी परिवर्तने प्राप्तम् ! भाजपायाः दृढ़कथनमस्ति तत तस्य सप्त कार्यकर्ता: इति घाते आहत अभव्यते !

बीजेपी और टीएमसी कार्यकर्ताओं के बीच यह झड़प तब हुई जब बीजेपी के राज्यव्यापी अभियान और अन्याय नहीं (आर नोई अन्याय) के तहत पार्टी की रैली बराबानी मोड़ पर पहुंची ! बीजेपी का दावा है कि उसके सात कार्यकर्ता इस झड़प में घायल हुए हैं !

स्थानीय भाजपा नेता लखन घोरुई: आरोपम् आरोपयत् तत टीएमसी इत्यस्य कार्यकर्तानि गोलिका चालयतु गोलकम् च् अक्षिपत्,यस्मिन् ५-७ जनाः आहत: अभव्यते ! तस्य अयमपि अकथयत् तत आरक्षकेन सहयोगम् याचनायाः उपरांतमपि कश्चित कार्यवाहिम् न अग्रिह्यते !

स्‍थानीय बीजेपी नेता लाखन घोरूई ने आरोप लगाया कि टीएमसी के कार्यकर्ताओं ने फायरिंग की और बम फेंके, जिसमें 5-7 लोग घायल हो गए ! उनका यह भी कहा कि पुलिस से मदद मांगे जाने के बाद भी कोई एक्‍शन नहीं लिया गया !

घटनायाः परिवादतः भाजपाया: प्रदेश अध्यक्ष दिलीप घोष: अकथयत् तत पश्चिम बङ्गे विधि व्यवस्थां ध्वस्तम् अभव्यते ! भाजपाया: सत्तायाम् आगमनस्य उपरांतैव राज्ये विधि व्यवस्थां सुदृढ़ भविष्यति !

घटना की निंदा करते हुए बीजेपी के प्रदेश अध्यक्ष दिलीप घोष ने कहा कि पश्चिम बंगाल में कानून-व्यवस्था ध्वस्त हो चुकी है! बीजेपी के सत्ता में आने के बाद ही राज्य में विधि व्यवस्था बहाल होगी !

तत्रैव,सत्तारूढ़ टीएमसी इति अरोपानां खंडित: येन भाजपाया: आंतरिक कलहम् अकथ्यते ! टीएमसी इत्यस्य प्रवक्ता कुणाल घोष: अकथ्यत् अयम् घातम् भाजपायाः आंतरिक कलहस्य परिणाममस्ति ! टीएमसी इति घटनायाम् सम्मिलितं नास्ति ! भगवा दलम् वयं कुप्रसिद्ध कृताय येन मुद्दा इति निर्मयस्य प्रयत्नम् करोति !

वहीं,सत्‍तारूढ़ टीएमसी ने आरोपों को खारिज करते हुए इसे बीजेपी की अंदरूनी लड़ाई करार दिया ! टीएमसी के प्रवक्ता कुणाल घोष ने कहा, यह झड़प भाजपा के अंदरुनी झगड़े का नतीजा है ! टीएमसी इस घटना में शामिल नहीं है ! भगवा पार्टी हमें बदनाम करने के लिए इसे मुद्दा बनाने की कोशिश कर रही है !

LEAVE A REPLY

Please enter your comment!
Please enter your name here

spot_img

Related articles

भाजपा-पक्षस्य महता अन्तरात् विजयः अपेक्षितः अस्ति-पितृव्य: शिवपाल सिंह यादव: ! BJP को बड़े मार्जिन से जिताना है-चाचा शिवपाल सिंह यादव !

समाजवादी-पक्षस्य वरिष्ठः नेता शिवपालसिंह-यादवः उत्तरप्रदेशस्य जनान् भाजपाय मतदानं कर्तुं प्रार्थयत्। उत्तरप्रदेशस्य पूर्वमुख्यमन्त्रिणः अखिलेशः यादवस्य पितृव्यः शिवपालसिंह यादवः बुधवासरे...

अतीक्, मुख्तार्, शहाबुद्दीन् इत्येतयोः स्मृत्यां समाजवादीपक्षाय मतदानं करोतु-समाजवादीपक्षस्य नेता उस्मान् ! अतीक, मुख्तार और शहाबुद्दीन की याद में समाजवादी पार्टी को डालें वोट-सपा नेता...

उत्तरप्रदेशस्य मोरादाबाद्-मण्डले समाजवादी पक्षस्य जनसभायां उत्तरप्रदेशस्य बिहारस्य च माफिया-इत्येतेषां नाम्नः मतानां याचना कृता। अखिलेशः यादवस्य उपस्थितौ आयोजिते अस्मिन्...

काङ्ग्रेस् पक्षः वक्फ्-क्षेत्रम् अपि न स्पृशतिः-पीएम मोदिन् ! कांग्रेस वक्फ को छुएगी तक नहीं-पीएम मोदी !

प्रधानमन्त्री नरेन्द्रमोदी एकस्मिन् साक्षात्कारे उक्तवान् यत् काङ्ग्रेस्-पक्षस्य धनस्य पुनर्वितरणस्य प्रतिज्ञा महती विभीषिका अस्ति इति। "काङ्ग्रेस् पक्षः वक्फ् इत्यादीनां...

राजानां-महाराजाणां अपमानम् कुर्वन्ति कांग्रेसस्य युवराज:-पीएम नरेंद्र मोदिन् ! राजा-महाराजाओं का अपमान करते हैं कांग्रेस के शहजादे-पीएम नरेंद्र मोदी !

प्रधानमन्त्री नरेन्द्रमोदी, काङ्ग्रेस्-पक्षस्य नेता राहुलगान्धी वर्यस्य विरुद्धम् तीव्रम् निन्दाम् अकरोत्। राहुलगान्धी-वर्यस्य नामं विना, प्रधानमन्त्री मोदी अवदत् यत्, काङ्ग्रेस्...