36.1 C
New Delhi

इमानि कृष्ण विधेयकानां भद्रतास्ति महाशयः, नवजोत सिंह सिद्धू बदित: ! ये काले कानूनों की तहजीब है जनाब,नवजोत सिंह सिद्धू बोले !

Date:

Share post:

फोटो साभार ट्वीटर

केंद्र सरकारं प्रत्यानीतम् त्रय कृषि विधेयकान् कांग्रेस नेता नवजोत सिंह सिद्धू: विरोधम् कृतवान ! सिद्धू: बुधवासरम् येन कृष्ण विधेयकम् बदित: !

केंद्र सरकार की ओर से लाए गए तीन कृषि कानूनों को कांग्रेस नेता नवजोत सिंह सिद्धू ने विरोध किया है ! सिद्धू ने बुधवार को इन्हें काला कानून बताया !

इदमेव न,कांग्रेस नेता कृषक आंदोलने सर्कारस्य ककुभस्यालोचनामपि कृतवान ! सः हिंद्याम् कृतवान स्व ट्वीते कथितः,इमानि कृष्ण विधेयकानां भद्रतास्ति महाशयः,इमे आसेधित्वा भोजनम् दत्तस्य वार्ताम् कुर्वन्ति !

यही नहीं,कांग्रेस नेता ने किसान आंदोलन पर सरकार के रुख की आलोचना भी की ! उन्होंने हिंदी में किए गए अपने ट्वीट में कहा,ये काले कानूनों की तहजीब है जनाब,ये कैद कर खाना देने की बात करते हैं !

यस्मात् पूर्व सोमवासरं कांग्रेस नेता राहुल गांधी: आरोपमारोपितमानः कथितः तत कृषि व्यवस्थाम् विनष्टाय इमानि त्र्याणि विधेयकान् आनीतानि ! सः कथितः तत एतै: विधेयकै: प्रधानमंत्री नरेंद्र मोदी: स्व मित्रान् लाभम् दत्तुम् इच्छन्ति !

इससे पहले सोमवार को कांग्रेस नेता राहुल गांधी ने आरोप लगाते हुए कहा कि कृषि व्यवस्था को चौपट करने के लिए ये तीनों कानून लाए गए हैं ! उन्होंने कहा कि इन कानूनों के जरिए प्रधानमंत्री नरेंद्र मोदी अपने मित्रों को फायदा पहुंचाना चाहते हैं !

कृषि विधेयकानां विरोधे कृषकाः गत नवंबर तः इंद्रप्रस्थस्य सीमाषु विरोध-प्रदर्शनम् कुर्वन्ति ! सर्कारस्य कृषकाणाम् च् मध्याधुनैव ११ चक्रस्य वार्तालापम् भवितानि तु अस्य समस्यायाः हलम् न निस्सरतानि !

कृषि कानूनों के विरोध में किसान गत नवंबर से दिल्ली की सीमाओं पर विरोध-प्रदर्शन कर रहे हैं ! सरकार और किसानों के बीच अब तक 11 दौर की बातचीत हो गई है लेकिन इस समस्या का समाधान नहीं निकल पाया है !

कृषकदलानि त्र्याणि विधेयकान् पुनर्नियस्य स्व याचनायाम् अडिग: सन्ति यद्यपि सरकारः स्पष्टित: तत सः एतानि विधेयकान् पुनः न नीष्यते ! यस्मात् पूर्व कांग्रेस नेता गत सितंबर मासे पंजाबस्य कृषकै: एकत्रित भवस्य प्रार्थनां कृतः !

किसान संगठन तीनों कानूनों को वापस लेने की अपनी मांग पर अड़े हैं जबकि सरकार स्पष्ट कर चुकी है कि वह इन कानूनों को वापस नहीं लेगी ! इससे पहले कांग्रेस नेता ने गत सितंबर महीने में पंजाब के किसानों से एकजुट होने की अपील की !

सः कृषकान् उपदेशम् दत्त: तत ते निर्वाचनम् रणितानि यस्मात् तस्य स्वरम् विधानसभायाम् शृणुतम् ! सिद्धू: कथितः तत राज्यस्य ६० प्रतिशत जनसंख्याम् कृषिकार्यम् करोति ! इदृशेषु राज्ये कृषका: बहुमतेषु सन्ति !

उन्होंने किसानों को सुझाव दिया कि वे चुनाव लड़ें जिससे उनकी आवाज विधानसभा में सुनी जाए ! सिद्धू ने कहा कि राज्य की 60 प्रतिशत आबादी कृषि कार्य करती है ! ऐसे में राज्य में किसान बहुमत में हैं !

सः कथितः यदि भवन्त: बहुमतेषु सन्ति तदा भवन्त: एकत्रित किं न भवितानि ! भवन्त: निर्वाचनम् रणन्तु स्व प्रतिनिधि च् वरयित्वा विधानसभायाम् प्रेषयन्तु !

उन्होंने कहा यदि आप बहुमत में हैं तो आप एकजुट क्यों नहीं होते ! आप चुनाव लड़िए और अपना प्रतिनिधि चुनकर विधानसभा में भेजिए !

भवताम् प्रणयाः यदि विधानसभायाम् भविष्यन्ति तदा ते कृषिकार्यै: संलग्न प्रकरणान् उत्थाष्यन्ते ! स्वशक्तिम् अभिज्ञायन्तु राजनीतिक दलानां हस्ता: उत्पीड़नै: स्वान् रक्षन्तु !

आपके नुमाइंदे यदि विधानसभा में होंगे तो वे किसानी से जुड़े मुद्दों को उठाएंगे ! अपनी ताकत पहचानिए और राजनीतिक दलों के हाथों उत्पीड़न से खुद को बचाइए !

LEAVE A REPLY

Please enter your comment!
Please enter your name here

spot_img

Related articles

हैदरतः हरिनारायण भूते इस्लामिक कट्टरपंथिन: हन्तुं भर्त्सकः दत्तुमरभत् ! हैदर से हरि नारायण बनने पर इस्लामिक कट्टरपंथी देने लगे जान से मारने की धमकी...

मध्यप्रदेशस्य इन्दोर्-नगरे सनातनधर्मात् प्रभावितः हैदर्-शेख् नामकः इस्लाम्-मतं परित्यज्य सम्पूर्णं विधि-व्यवस्थां विधिपूर्वकं हिन्दुधर्मं प्रति परिवर्त्य हैदर्-शेख् इत्यतः हरि-नारायणः अभवत्!...

त्वम् (हिन्दवः) ३०%, वयं (मुस्लिम्-जनाः) ७०%, २ घण्टासु भागीरथी इत्यस्मिन् क्षिपस्याम:-टीएमसी विधायक हुमायूँ कबीर: ! तुम (हिंदू) 30%, हम (मुस्लिम) 70%, 2 घंटे में...

पश्चिमबङ्गालराज्ये लोकसभा-निर्वाचनस्य २०२४ तमस्य वर्षस्य तृतीय-चरणस्य मतदानस्य कृते सज्जतां, तृणमूल् काङ्ग्रेस् पक्षस्य (टि. एम्. सि.) विधायकः हुमायून् कबीर्...

सी. एन्. एन्. भारते शरिया-शासनम् इच्छति, विरोधिनः इस्लाम्-विरोधिनः इति वदति ! भारत में शरिया शासन चाहता है CNN, मुखालफत करने वालों को बताता है...

भारते लोकसभानिर्वाचनानां मध्ये पाश्चात्यमाध्यमाः भारतीयान् निर्वाचकान् प्रधानमन्त्रि-मोदी-सर्वकारस्य विरुद्धं कथं परिवर्तयेत् इति ज्ञातुं पूर्णतया प्रयतन्ते! पाश्चात्त्यमाध्यमाः निरन्तरं लेखान् प्रकाशयन्ति...

भाजपा-पक्षस्य महता अन्तरात् विजयः अपेक्षितः अस्ति-पितृव्य: शिवपाल सिंह यादव: ! BJP को बड़े मार्जिन से जिताना है-चाचा शिवपाल सिंह यादव !

समाजवादी-पक्षस्य वरिष्ठः नेता शिवपालसिंह-यादवः उत्तरप्रदेशस्य जनान् भाजपाय मतदानं कर्तुं प्रार्थयत्। उत्तरप्रदेशस्य पूर्वमुख्यमन्त्रिणः अखिलेशः यादवस्य पितृव्यः शिवपालसिंह यादवः बुधवासरे...