36.1 C
New Delhi

Upendra Pathak

Exclusive Content

spot_img

कारागारे अस्वस्थम् भवित: नवजोत सिंह सिद्धो: स्वास्थ्य, चिकित्सालये कृतवान प्रवेशम् ! जेल में बिगड़ी नवजोत सिंह सिद्धू की तबीयत, अस्पताल में किए गए भर्ती...

कारागारे अवरुद्धं कांग्रेसनेता नवजोत सिंह सिद्धो: स्वास्थ्यासाधो: अनंतरम् तेन चिकित्सीय निरीक्षणाय पटियालायाः राजिंद्र चिकित्सालयं आनीतमस्ति ! वस्तुतः अधिकविवरणस्य प्रतीक्षामस्ति ! जेल में बंद कांग्रेस नेता...

ज्ञानवापी अनुसंधाने शिवलिंगेणापि वृहत् साक्ष्यं ळब्धं, इति साक्ष्यस्यानंतरम् मंदिरनिर्माणेन कश्चित अवरोधितुं न शक्नुतं ! ज्ञानवापी सर्वे में शिवलिंग से भी बड़ा सबूत मिला, इस...

ज्ञानवापी अनुसंधानस्य प्रकरणे पूर्णविश्वस्य दृष्टिम् शुद्धिस्थाने ळब्धं शिवलिंगे इव स्थिरा: तु अनुसंधान इत्या: यत्सूचना न्यायालयायुक्त: विशाल सिंह महोदयः न्यायालये प्रदत्तमस्ति तस्मिन् शिवलिंगेण अपि वृहत्...

भाजपायां सम्मिलन् कांग्रेसस्य पूर्व नेता सुनील जाखड़:, नड्डा कथित:, पंजाबे दळम् दृढ़ भविष्यति ! भाजपा में शामिल हुए कांग्रेस के पूर्व नेता सुनील जाखड़,...

कांग्रेस के पूर्व नेता सुनील जाखड़ गुरुवार को भारतीय जनता पार्टी में शामिल हो गए ! भारतीय जनता पार्टी के राष्ट्रीय अध्यक्ष जेपी नड्डा...

अकस्माते अनुच्छेद ३७० निर्वर्तितं, यः कथ्यति स्म रक्तस्य नद्य: प्रवाहिष्यति, प्रस्तरमपि क्षिपस्य शक्तिं नाभवत्-अमित शाह: ! एक झटके में अनुच्छेद 370 हटा, जो कहते...

केंद्रीय गृहमंत्री अमित शाह: देहल्यां आइडिया ऑफ इंडिया फ्रॉम स्वराज टू न्यू इंडिया सेमिनार इतम् संबोधित: ! इति अवसरे सः कथित: तत पीएम मोदी...

ज्ञानवाप्यां ळब्धं उत्स: न, केवलं केवलं च् शिवलिंगं अस्ति ! ज्ञानवापी में प्राप्त फौव्वारा नहीं, केवल और केवल शिवलिंग है !

चौरकर्मम् गृहीतं ! सीमेंट इत्या: समुहम् शिवलिंगस्य उपरि रोपित्वा उत्स: ज्ञापयन्ति शुद्धहृदयधर्ता: ! ध्यानेण दर्शने सीमेंट इत्या: अंशम् पृथकदर्शयति ! इदृशं परिलक्ष्यति, कश्चितरात्रि शीघ्रतायां...

ज्ञानवापी मस्जिदस्यानुसंधानस्य काळम् शुद्धिस्थाने एकस्य वृहत् आकारस्य शिवलिंगं ळब्धं-विष्णु जैन: ! ज्ञानवापी मस्जिद के सर्वे के दौरान वजूखाने में एक बड़े आकार का शिवलिंग...

ज्ञानवापी मस्जिदस्यानुसंधानस्य काळम् संमुखम् आगतं शिवलिंगे कलहमुत्पादितं ! एआईएमआईएम प्रमुख: असदुद्दीन ओवैसिणा सह मुस्लिमपक्षस्य जनाः येन उत्स: ज्ञापयन्ति ! ज्ञानवापी मस्जिद के सर्वे के दौरान...