असमस्य एकम् अन्य निकाय निर्वाचने भाजपायाः तीक्ष्ण विजयम् ! असम के एक और निकाय चुनाव में बीजेपी की जबरदस्त जीत !

Date:

असमे एकम् अन्य निर्वाचने भारतीय जनता दलम् तीक्ष्ण सफलताम् प्राप्तमस्ति ! पूर्व सप्ताहम् बोडोलैंड टेरिटोरियल काउंसिल (बीटीसी) इत्यस्य विजयस्य उपरांत,असमे सत्तारूढ़ भाजपाम् शानिवासरम् ३६ सदस्यीय तिवा स्वायत्त परिषद (टीएसी) इत्यस्य निर्वाचनेषु ३३ आसनेषु विजयम् पंजीकृतवान !

असम में एक और चुनाव में भारतीय जनता पार्टी को शानदार सफलता मिली है। पिछले हफ्ते बोडोलैंड टेरिटोरियल काउंसिल (बीटीसी) की जीत के बाद, असम में सत्तारूढ़ भाजपा ने शनिवार को 36 सदस्यीय तिवा स्वायत्त परिषद (टीएसी) के चुनावों में 33 सीटों पर जीत दर्ज की।

असम राज्य निर्वाचन आयोगस्य आधिकारीणां अनुसारम्,भाजपाया: कनिष्ठ सहयोगिम् असोम गण परिषद (एजीपी) द्वय आसनानि विजयेत्, यद्यपि विपक्षी कांग्रेस केवलं एकम् आसने विजयम् पंजीकृते सफलयति !

असम राज्य चुनाव आयोग के अधिकारियों के अनुसार, भाजपा के कनिष्ठ सहयोगी असोम गण परिषद (एजीपी) ने दो सीटें जीतीं, जबकि विपक्षी कांग्रेस केवल एक सीट पर जीत दर्ज करने में सफल रही।

भवतः ज्ञापयतु तत मध्य असमे ३६ सदस्यीय तिवा स्वायत्त परिषद (टीएसी) इत्याय ७० प्रतिशतस्य लगभगम् मतदानं अभवत् स्म ! निर्वाचनाय सम्पूर्ण ४१० मतदान केन्द्रम् अनिर्मयते स्म प्रातश्च अर्धसप्त वादनम् मतदानं आरम्भयते स्म !

आपको बता दें कि मध्य असम में 36 सदस्यीय तिवा स्वायत्त परिषद (टीएसी) के लिए 70 फीसदी के करीब वोटिंग हुई थी। चुनाव के लिए कुल 410 मतदान केंद्र बनाए गए थे और सुबह साढ़े सात बजे मतदान शुरू हुआ था।

परिषदस्य निर्वाचने सम्पूर्ण १२४ प्रत्याशी क्षेत्रे सन्ति सम्पूर्ण च् ३०८४०९ मतदाता सन्ति ! इयम् ३६ निर्वाचन क्षेत्रम् मोरीगांव,नगांव,होजाई कामरूप च् जनपदेषु सन्ति ! सत्तारूढ़ भाजपा ३६ इत्यैत् ३५ आसनेषु निर्वाचनम् अरणत् स्म यद्यपि कांग्रेस ३१ आसनेषु स्व प्रत्याशी अवतरयेत् !

परिषद के चुनाव में कुल 124 उम्मीदवार मैदान में हैं और कुल 3,08,409 मतदाता हैं। ये 36 निर्वाचन क्षेत्र मोरीगांव,नगांव,होजाई और कामरूप जिलों में हैं। सत्तारूढ़ भाजपा 36 में से 35 सीटों पर चुनाव लड़ी थी जबकि कांग्रेस ने 31 सीटों पर अपने उम्मीदवार उतारे हैं।

इत्यात्त पूर्व भारतीय जनता दल स्व सहयोगिम् दलम् यूनाइटेड पीपुल्स पार्टी लिबरेशन इत्येन सह मेलित्वा बोडोलैंड टेरिटोरियल काउंसिल इत्यस्य निर्वाचने वृहद विजयम् पंजीकृतवान स्म !

इससे पहले भारतीय जनता पार्टी (भाजपा) अपने सहयोगी दल यूनाइटेड पीपुल्स पार्टी लिबरेशन (यीपीपीयएल) के साथ मिलकर बोडोलैंड टेरिटोरियल काउंसिल (बीटीसी) के चुनाव में बड़ी जीत दर्ज की थी।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Related articles

त्वम् (हिन्दवः) ३०%, वयं (मुस्लिम्-जनाः) ७०%, २ घण्टासु भागीरथी इत्यस्मिन् क्षिपस्याम:-टीएमसी विधायक हुमायूँ कबीर: ! तुम (हिंदू) 30%, हम (मुस्लिम) 70%, 2 घंटे में...

पश्चिमबङ्गालराज्ये लोकसभा-निर्वाचनस्य २०२४ तमस्य वर्षस्य तृतीय-चरणस्य मतदानस्य कृते सज्जतां, तृणमूल् काङ्ग्रेस् पक्षस्य (टि. एम्. सि.) विधायकः हुमायून् कबीर्...

सी. एन्. एन्. भारते शरिया-शासनम् इच्छति, विरोधिनः इस्लाम्-विरोधिनः इति वदति ! भारत में शरिया शासन चाहता है CNN, मुखालफत करने वालों को बताता है...

भारते लोकसभानिर्वाचनानां मध्ये पाश्चात्यमाध्यमाः भारतीयान् निर्वाचकान् प्रधानमन्त्रि-मोदी-सर्वकारस्य विरुद्धं कथं परिवर्तयेत् इति ज्ञातुं पूर्णतया प्रयतन्ते! पाश्चात्त्यमाध्यमाः निरन्तरं लेखान् प्रकाशयन्ति...

भाजपा-पक्षस्य महता अन्तरात् विजयः अपेक्षितः अस्ति-पितृव्य: शिवपाल सिंह यादव: ! BJP को बड़े मार्जिन से जिताना है-चाचा शिवपाल सिंह यादव !

समाजवादी-पक्षस्य वरिष्ठः नेता शिवपालसिंह-यादवः उत्तरप्रदेशस्य जनान् भाजपाय मतदानं कर्तुं प्रार्थयत्। उत्तरप्रदेशस्य पूर्वमुख्यमन्त्रिणः अखिलेशः यादवस्य पितृव्यः शिवपालसिंह यादवः बुधवासरे...

अतीक्, मुख्तार्, शहाबुद्दीन् इत्येतयोः स्मृत्यां समाजवादीपक्षाय मतदानं करोतु-समाजवादीपक्षस्य नेता उस्मान् ! अतीक, मुख्तार और शहाबुद्दीन की याद में समाजवादी पार्टी को डालें वोट-सपा नेता...

उत्तरप्रदेशस्य मोरादाबाद्-मण्डले समाजवादी पक्षस्य जनसभायां उत्तरप्रदेशस्य बिहारस्य च माफिया-इत्येतेषां नाम्नः मतानां याचना कृता। अखिलेशः यादवस्य उपस्थितौ आयोजिते अस्मिन्...
Exit mobile version