कर्नाटके हिजाबे कलहे निर्णयागमनस्य अनंतरम् परीक्षायाः बहिष्कृत्वा परीक्षाकक्षतः बाह्य निःसृता: छात्रा: ! कर्नाटक में हिजाब विवाद पर फैसला आने के बाद परीक्षा का बहिष्कार कर हॉल से बाहर निकलीं छात्राएं !

Date:

कर्नाटकोच्चन्यायालयेण हिजाबमिस्लामस्यानिवार्य अंशम् न मान्यस्य विद्यालयेषु च् विद्यालयीपरिधानम् इव धारणस्य निर्णयदत्तस्यानंतरम् राज्यस्य एकस्य सर्वकारी विद्यालयस्य केचन छात्रा: परीक्षायाः बहिष्कारम् कृतवती !

कर्नाटक हाईकोर्ट द्वारा हिजाब को इस्लाम का अनिवार्य हिस्सा नहीं मानने और स्कूलों में ड्रेस ही पहनने का फैसला देने के बाद राज्य के एक सरकारी कॉलेज की कुछ छात्राओं ने परीक्षा का बहिष्कार कर दिया !

मीडिया सूचनानां अनुरूपम् ज्ञाप्यते तत हिजाब धारिता: इमा: छात्रा: परीक्षाकक्षतः बाह्यागतः ! इमा: छात्रा: विद्यालये हिजाबधारित्वैव परीक्षा दत्तुं प्राप्ता: स्म हिजाबकलहे च्कर्नाटकोच्चन्यायालयस्य निर्णयागमनस्य किञ्चितक्षणस्याभ्यांतरम् इव इदम् घटना संमुखमागतं !

मीडिया रिपोर्टों के मुताबिक बताया जा रहा है कि हिजाब पहनी हुईं ये छात्राएं परीक्षा हॉल से बाहर आ गईं ! ये छात्राएं कॉलेज में हिजाब पहनकर ही परीक्षा देने पहुंची थीं और हिजाब विवाद पर कर्नाटक हाईकोर्ट का फैसला आने के कुछ देर के भीतर ही यह घटना सामने आई !

कर्नाटकस्य यादगिरस्य सुरापुरा क्षेत्रस्य केम्बावी सर्वकारी विद्यालयस्य छात्रा: परीक्षायाः बहिष्कारम् कृतवती ताः च् बाह्यागताः ! परीक्षा भौमवासरं प्रातः १० वादनम् आरंभितं स्म, इति मध्यनिर्णयस्य वार्ता आगमनस्यानंतरम् इदम् अभवत् !

कर्नाटक के यादगिर के सुरापुरा तालुका के केम्बावी सरकारी कॉलेज की छात्राओं परीक्षा का बहिष्कार किया और वे बाहर आ गईं ! एग्जाम मंगलवार सुबह 10 बजे स्टार्ट हुआ था, इस बीच फैसले की खबर आने के बाद ये हुआ है !

ज्ञाप्यते तत विद्यालयं प्रबंधनस्यानुरूपम् लगभगम् ३५ छात्रा: परीक्षायाः बहिष्कारम् कृतवती, कथ्यते तत एषा: छात्रा: कथिता: तत ताः स्वाभिभावकै: कुटुंबवासिनै: च् चर्चायाः अनंतरं निश्चितं करिष्यन्ति तत ताः विना हिजाबस्य कक्षायामागमिष्यन्ति न वा, तासामिति पगस्य विशेषरूपेण चर्चाम् भवति !

बताते हैं कि कालेज मैनेजमेंट के मुताबिक करीब 35 छात्राओं ने परीक्षा का बहिष्कार किया, कहा जा रहा है कि इन छात्राओं ने कहा है कि वे अपने पेरेंट्स और घरवालों से चर्चा करने के बाद तय करेंगी कि वे बगैर हिजाब के कक्षा में आएंगी या नहीं, उनके इस कदम की खासी चर्चा हो रही है !

कर्नाटकोच्चन्यायालयं विद्यालयस्य महाविद्यालयस्य च् कक्षायां हिजाब धारणस्याज्ञादत्तस्य अनुरोधकर्ता उडुप्यां सर्वकारी प्री-यूनिवर्सिटी गर्ल्स महाविद्यालयस्य मुस्लिम छात्राणाम् एकस्य वर्गस्य याचिका निरस्तम् कृतवन्तः !

कर्नाटक हाईकोर्ट ने स्कूल और कॉलेज के क्लास में हिजाब पहनने की अनुमति देने का अनुरोध करने वाली उडुपी में गवर्नमेंट प्री-यूनिवर्सिटी गर्ल्स कॉलेज की मुस्लिम छात्राओं के एक वर्ग की अर्जी खारिज कर दी !

त्रयाणां न्यायाधिशानां पीठम् कथिता: तत विद्यालयं विद्यालयीपरिधानमावश्यकमस्ति संवैधानिक रूपेण च् स्वीकृतमस्ति यस्मिन् छात्रा: आपत्तिम् उत्थितुं न शक्नोन्ति ! न्यायालयं कथितं तत हिजाब धारणम् आवश्यकं धार्मिकप्रथा नास्ति ! छात्रा: विद्यालयी परिधानम् धारणेन वर्ज्य कर्तुं न शक्नुता: !

तीन जजों की बैंच ने कहा कि स्कूल यूनिफॉर्म जरूरी है और संवैधानिक रूप से स्वीकृत है जिस पर छात्राएं आपत्ति नहीं उठा सकती हैं ! कोर्ट ने कहा कि हिजाब पहनना जरूरी धार्मिक प्रथा नहीं है ! छात्राएं स्कूल यूनिफॉर्म पहनने से मना नहीं कर सकते !

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Related articles

भाजपा-पक्षस्य महता अन्तरात् विजयः अपेक्षितः अस्ति-पितृव्य: शिवपाल सिंह यादव: ! BJP को बड़े मार्जिन से जिताना है-चाचा शिवपाल सिंह यादव !

समाजवादी-पक्षस्य वरिष्ठः नेता शिवपालसिंह-यादवः उत्तरप्रदेशस्य जनान् भाजपाय मतदानं कर्तुं प्रार्थयत्। उत्तरप्रदेशस्य पूर्वमुख्यमन्त्रिणः अखिलेशः यादवस्य पितृव्यः शिवपालसिंह यादवः बुधवासरे...

अतीक्, मुख्तार्, शहाबुद्दीन् इत्येतयोः स्मृत्यां समाजवादीपक्षाय मतदानं करोतु-समाजवादीपक्षस्य नेता उस्मान् ! अतीक, मुख्तार और शहाबुद्दीन की याद में समाजवादी पार्टी को डालें वोट-सपा नेता...

उत्तरप्रदेशस्य मोरादाबाद्-मण्डले समाजवादी पक्षस्य जनसभायां उत्तरप्रदेशस्य बिहारस्य च माफिया-इत्येतेषां नाम्नः मतानां याचना कृता। अखिलेशः यादवस्य उपस्थितौ आयोजिते अस्मिन्...

काङ्ग्रेस् पक्षः वक्फ्-क्षेत्रम् अपि न स्पृशतिः-पीएम मोदिन् ! कांग्रेस वक्फ को छुएगी तक नहीं-पीएम मोदी !

प्रधानमन्त्री नरेन्द्रमोदी एकस्मिन् साक्षात्कारे उक्तवान् यत् काङ्ग्रेस्-पक्षस्य धनस्य पुनर्वितरणस्य प्रतिज्ञा महती विभीषिका अस्ति इति। "काङ्ग्रेस् पक्षः वक्फ् इत्यादीनां...

राजानां-महाराजाणां अपमानम् कुर्वन्ति कांग्रेसस्य युवराज:-पीएम नरेंद्र मोदिन् ! राजा-महाराजाओं का अपमान करते हैं कांग्रेस के शहजादे-पीएम नरेंद्र मोदी !

प्रधानमन्त्री नरेन्द्रमोदी, काङ्ग्रेस्-पक्षस्य नेता राहुलगान्धी वर्यस्य विरुद्धम् तीव्रम् निन्दाम् अकरोत्। राहुलगान्धी-वर्यस्य नामं विना, प्रधानमन्त्री मोदी अवदत् यत्, काङ्ग्रेस्...
Exit mobile version