अद्य अंतरराष्ट्रीय भारती उत्सवम् सम्बोधितम् करिष्यते प्रधानमंत्री मोदी:,पुरस्कारमपि दाष्यते ! आज अंतरराष्ट्रीय भारती उत्सव को संबोधित करेंगे प्रधानमंत्री मोदी,पुरस्कार भी देंगे !

Date:

प्रधानमंत्री नरेंद्र मोदी: शुक्रवासरम् अंतरराष्ट्रीय भारती उत्सव २०२० तमम् सम्बोधितम् करिष्यते ! कार्यक्रमस्य आयोजक: वनाविल कल्चरल सेंटर इति अत्र अयम् विज्ञापयते !

प्रधानमंत्री नरेंद्र मोदी शुक्रवार को अंतरराष्ट्रीय भारती उत्सव 2020 को संबोधित करेंगे। कार्यक्रम के आयोजक वनाविल कल्चरल सेंटर ने यहां यह जानकारी दी।

वनाविल कल्चरल सेंटर इत्यस्य संस्थापक के. रवि: गुरूवासरम् अत्र संवाददाताभिः अकथयत् तत प्रधानमंत्री: चित्रपट कांफ्रेंस इत्यस्य माध्यमेन कार्यक्रमम् सम्बोधितम् करिष्यते भारती पुरस्कारमपि च् प्रदानम् करिष्यते !

वनाविल कल्चरल सेंटर के संस्थापक के. रवि ने बृहस्पतिवार को यहां संवाददाताओं से कहा कि प्रधानमंत्री वीडियो कांफ्रेंस के माध्यम से कार्यक्रम को संबोधित करेंगे और भारती पुरस्कार भी प्रदान करेंगे।

तमिल महाकवि सुब्रमण्यम भारतीयाः १३८ जयंती इति समारोहस्य अनुरूपम् अयम् कार्यक्रम आयोजितम् क्रियते !

तमिल महाकवि सुब्रमण्यम भारती की 138 वीं जयंती समारोह के तहत यह कार्यक्रम आयोजित किया जा रहा।

इति वर्षम् कोविड-१९ इति महामारियाः कारणं उत्सवस्य आयोजनम् डिजिटल इति माध्यमै: क्रियते ! रवि: अकथयत् तत प्रधानमंत्री: शुक्रवासरम् सायं चत्वार्ध वादनम् उत्सवम् सम्बोधितम् करिष्यते !

इस साल कोविड-19 महामारी के कारण उत्सव का आयोजन डिजिटल माध्यमों से किया जा रहा। रवि ने कहा कि प्रधानमंत्री शुक्रवार शाम साढ़े चार बजे उत्सव को संबोधित करेंगे।

तमिल आधिकारिक भाषा तमिल संस्कृतिम् च् पुरातत्व मंत्री के. पंडीयराजनरपि उत्सवम् सम्बोधितम् करिष्यते ! भारती पुरस्कारस्य स्थापना १९९४ तमे अक्रियते स्म !

तमिल आधिकारिक भाषा और तमिल संस्कृति एवं पुरातत्व मंत्री के. पंडीयराजन भी उत्सव को संबोधित करेंगे। भारती पुरस्कार की स्थापना 1994 में की गई थी।

प्रत्येक वर्षम् अयम् पुरस्कारम् तम् जनानि अददाते,येन सामाजिक महत्वस्य कश्चितापि क्षेत्रे उल्लेखनीय योगदानं दत्तवान इति प्रकारम् च् भारतीयाः स्वापनानि पूर्णम्कृतस्य दिशायाम् कार्यम् कृतवंत: !

हर साल यह पुरस्कार उन लोगों को दिया जाता है, जिन्होंने सामाजिक महत्व के किसी भी क्षेत्र में उल्लेखनीय योगदान दिया हो और इस तरह भारती के सपनों को पूरा करने की दिशा में काम किया हो।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Related articles

त्वम् (हिन्दवः) ३०%, वयं (मुस्लिम्-जनाः) ७०%, २ घण्टासु भागीरथी इत्यस्मिन् क्षिपस्याम:-टीएमसी विधायक हुमायूँ कबीर: ! तुम (हिंदू) 30%, हम (मुस्लिम) 70%, 2 घंटे में...

पश्चिमबङ्गालराज्ये लोकसभा-निर्वाचनस्य २०२४ तमस्य वर्षस्य तृतीय-चरणस्य मतदानस्य कृते सज्जतां, तृणमूल् काङ्ग्रेस् पक्षस्य (टि. एम्. सि.) विधायकः हुमायून् कबीर्...

सी. एन्. एन्. भारते शरिया-शासनम् इच्छति, विरोधिनः इस्लाम्-विरोधिनः इति वदति ! भारत में शरिया शासन चाहता है CNN, मुखालफत करने वालों को बताता है...

भारते लोकसभानिर्वाचनानां मध्ये पाश्चात्यमाध्यमाः भारतीयान् निर्वाचकान् प्रधानमन्त्रि-मोदी-सर्वकारस्य विरुद्धं कथं परिवर्तयेत् इति ज्ञातुं पूर्णतया प्रयतन्ते! पाश्चात्त्यमाध्यमाः निरन्तरं लेखान् प्रकाशयन्ति...

भाजपा-पक्षस्य महता अन्तरात् विजयः अपेक्षितः अस्ति-पितृव्य: शिवपाल सिंह यादव: ! BJP को बड़े मार्जिन से जिताना है-चाचा शिवपाल सिंह यादव !

समाजवादी-पक्षस्य वरिष्ठः नेता शिवपालसिंह-यादवः उत्तरप्रदेशस्य जनान् भाजपाय मतदानं कर्तुं प्रार्थयत्। उत्तरप्रदेशस्य पूर्वमुख्यमन्त्रिणः अखिलेशः यादवस्य पितृव्यः शिवपालसिंह यादवः बुधवासरे...

अतीक्, मुख्तार्, शहाबुद्दीन् इत्येतयोः स्मृत्यां समाजवादीपक्षाय मतदानं करोतु-समाजवादीपक्षस्य नेता उस्मान् ! अतीक, मुख्तार और शहाबुद्दीन की याद में समाजवादी पार्टी को डालें वोट-सपा नेता...

उत्तरप्रदेशस्य मोरादाबाद्-मण्डले समाजवादी पक्षस्य जनसभायां उत्तरप्रदेशस्य बिहारस्य च माफिया-इत्येतेषां नाम्नः मतानां याचना कृता। अखिलेशः यादवस्य उपस्थितौ आयोजिते अस्मिन्...
Exit mobile version