संसदस्यानंतरम् रायपुरे राहुल गांधिन् स्वरित: द्वयो हिंदुस्तानयो स्वरम्, बदित: एकं विचारमारोपणस्य चरति कुचक्रम् ! संसद के बाद रायपुर में राहुल गांधी ने अलापा दो हिंदुस्तान का राग, बोले एक विचार थोपने की चल रही है साजिश !

Date:

रायपुरे राहुल गांधिन् कथित: तत भाजपा आरएसएस च् एकं विचारधारामिच्छत: ! तु पूर्ण देशे एकं विचारम् चरितुं न शक्नोति ! भाजपा एकं राज्यं द्वितीय राज्येण रणितुं इच्छति ! तु भाजपाम् वयं सद् हिंदुस्तानम् दर्शयाम: !

रायपुर में राहुल गांधी ने कहा कि बीजेपी और आरएसएस एक विचारधारा चाहती है ! लेकिन पूरे देश में एक विचार नहीं चल सकता है ! बीजेपी एक राज्य को दूसरे राज्य से लड़ाना चाहती हैं ! लेकिन बीजेपी को हम सच्चा हिंदुस्तान दिखाएंगे !

भारते द्वे हिंदुस्ताने स्त: ! एकम् शक्तिशालिन् द्वितीय क्षीणम् ! भाजपायाः जनाः एकेण धर्मेण द्वितीयं धर्मं रणाय कार्यम् कुर्वन्ति ! राहुल गांधिन् कथित: तत भाजपास्माकं देशम् द्वयो नवराष्ट्रयो विभक्तयति !

भारत में दो हिंदुस्तान हैं ! एक ताकतवर और दूसरा कमजोर ! बीजेपी के लोग एक धर्म से दूसरे धर्म को लड़ाने का काम करते हैं ! राहुल गांधी ने कहा कि बीजेपी हमारे देश को 2 नए राष्ट्रों में बांट रही है !

एकै: अच्छै: अर्बुदपतिभिः सह, १००-५०० जनै: सह द्वितीय च् कोटिभि: निर्धनै: सह ! तेनानुभूति तत भारतस्य निर्धना: भीता:, तु ते कश्चितेन न भीतं ! विकास कश्चितैव दलस्य नापितु निर्धनानां, कृषकाणां प्रयासम् सन्ति !

एक चुनिंदा अरबपतियों के साथ, 100-500 लोगों के साथ और दूसरा करोड़ों गरीबों के साथ ! उन्हें लगता है कि भारत के गरीब डरे हुए हैं, लेकिन वे किसी से नहीं डरते ! विकास किसी पार्टी का नहीं बल्कि गरीबों, किसानों का प्रयास है !

हिन्दुस्तानम् भिन्न-भिन्न विचारधाराणां, संस्कृतिणां भाषाणां एकं पुष्पगुच्छमस्ति तु ते इच्छन्ति तत एकं इव विचारधाराम् यस्मिन् शासनम् कृतं तु अहम् श्व संसदे कथित: स्म तत वयं इदृशं भवितुं न दाष्याम: !

हिंदुस्तान अलग-अलग विचारधाराओं, संस्कृतियों, भाषाओं का एक गुलदस्ता है लेकिन वे चाहते हैं कि एक ही विचारधारा इस पर शासन करे लेकिन मैंने कल संसद में कहा था कि हम ऐसा नहीं होने देंगे !

वयं दर्शयाम: भाजपाम् वास्तविकहिन्दुस्तानं ! राहुल गांधिन् कथित: तत कांग्रेसस्य राजनीति समावेशिन् रमति ! कांग्रेसं सदैव संघवादस्य भावनायाः सम्मानं कृतं !

हम दिखाएंगे बीजेपी को असली हिंदुस्तान ! राहुल गांधी ने कहा कि कांग्रेस की राजनीति समावेशी रही है ! कांग्रेस ने हमेशा संघवाद की भावना का सम्मान किया है !

वर्तमान केंद्रसर्वकारः एकंप्रति निर्धनानां विकासस्य वार्ता करोति ! तु बजटे एमएसएई इतस्य येनप्रकारम् अवीक्षित कृतं यस्मात् ज्ञातम् भवति ततेदं सर्वकारः निर्धनानां गृहीत्वा कति गम्भीर्यमस्ति !

मौजूदा केंद्र सरकार एक तरफ गरीबों के विकास की बात करती है ! लेकिन बजट में एमएसएई की जिस तरह अनदेखी की गई है उससे पता चलता है कि यह सरकार गरीबों को लेकर कितनी गंभीर है !

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Related articles

त्वम् (हिन्दवः) ३०%, वयं (मुस्लिम्-जनाः) ७०%, २ घण्टासु भागीरथी इत्यस्मिन् क्षिपस्याम:-टीएमसी विधायक हुमायूँ कबीर: ! तुम (हिंदू) 30%, हम (मुस्लिम) 70%, 2 घंटे में...

पश्चिमबङ्गालराज्ये लोकसभा-निर्वाचनस्य २०२४ तमस्य वर्षस्य तृतीय-चरणस्य मतदानस्य कृते सज्जतां, तृणमूल् काङ्ग्रेस् पक्षस्य (टि. एम्. सि.) विधायकः हुमायून् कबीर्...

सी. एन्. एन्. भारते शरिया-शासनम् इच्छति, विरोधिनः इस्लाम्-विरोधिनः इति वदति ! भारत में शरिया शासन चाहता है CNN, मुखालफत करने वालों को बताता है...

भारते लोकसभानिर्वाचनानां मध्ये पाश्चात्यमाध्यमाः भारतीयान् निर्वाचकान् प्रधानमन्त्रि-मोदी-सर्वकारस्य विरुद्धं कथं परिवर्तयेत् इति ज्ञातुं पूर्णतया प्रयतन्ते! पाश्चात्त्यमाध्यमाः निरन्तरं लेखान् प्रकाशयन्ति...

भाजपा-पक्षस्य महता अन्तरात् विजयः अपेक्षितः अस्ति-पितृव्य: शिवपाल सिंह यादव: ! BJP को बड़े मार्जिन से जिताना है-चाचा शिवपाल सिंह यादव !

समाजवादी-पक्षस्य वरिष्ठः नेता शिवपालसिंह-यादवः उत्तरप्रदेशस्य जनान् भाजपाय मतदानं कर्तुं प्रार्थयत्। उत्तरप्रदेशस्य पूर्वमुख्यमन्त्रिणः अखिलेशः यादवस्य पितृव्यः शिवपालसिंह यादवः बुधवासरे...

अतीक्, मुख्तार्, शहाबुद्दीन् इत्येतयोः स्मृत्यां समाजवादीपक्षाय मतदानं करोतु-समाजवादीपक्षस्य नेता उस्मान् ! अतीक, मुख्तार और शहाबुद्दीन की याद में समाजवादी पार्टी को डालें वोट-सपा नेता...

उत्तरप्रदेशस्य मोरादाबाद्-मण्डले समाजवादी पक्षस्य जनसभायां उत्तरप्रदेशस्य बिहारस्य च माफिया-इत्येतेषां नाम्नः मतानां याचना कृता। अखिलेशः यादवस्य उपस्थितौ आयोजिते अस्मिन्...
Exit mobile version