27.1 C
New Delhi

बिहारस्य गोपालगंजे भाजपा नेतु: पुजारिणः भ्रातु: निर्मम वध: ! बिहार के गोपालगंज में BJP नेता के पुजारी भाई की निर्मम हत्या !

Date:

Share post:

बिहारस्य गोपालगंजे एके पुजारिनौ निर्मम वधस्य वार्ता संमुखमागतवत् ! तस्य वध: गुलिकाहन् शवमपि च् क्षत-विक्षत कृतवत् ! हंतकाः पुजारिण: नेत्रे निःसृतवन्तः, गुप्तांग जिह्वा च् कर्तवन्तः शवम् च् गुल्मेषु अक्षिपत् !

बिहार के गोपालगंज में एक पुजारी की निर्मम हत्या की खबर सामने आई है ! उसकी हत्या गोली मार कर दी गई और शव को भी क्षत-विक्षत कर दिया गया ! हत्यारों ने पुजारी की आँखे निकाल ली, गुप्तांग और जीभ काट दिए और शव को झाड़ियों में फेंक दिया !

न्यूज १८, आजतक जागरण च् यथैव मीडिया संस्थानेषु प्रकाशितं वार्तायाः अनुसारम्, जनपद गोपालगंजस्यारक्षिस्थानम् दानापुरस्य मांझा ग्रामस्य वासिन् मनोज कुमार: स्वे ग्रामे एव रचितं मंदिरे पूजनम् करोति स्म !

न्यूज 18, आजतक और जागरण जैसे मीडिया संस्थानों में प्रकाशित खबर के अनुसार, जिला गोपालगंज के थाना दानापुर के मांझा गाँव के रहने वाले मनोज कुमार अपने गाँव में ही बने मंदिर में पूजा करते थे !

सः अत्रस्य पुजारिनासीतत्रैव च् रमति स्म ! सः ११ दिसंबर, २०२३ तमस्य सायंतः गोपित: आसीत् ! आरक्षकमपि अस्य प्रकरणस्य सूचना दत्तमासीत्, तु आरक्षकः तेन सप्ताहयावत् अन्वेषितुं नाशक्नोत् केवलं च् प्रदर्शनम् कर्तुं रमेत् !

वह यहाँ के पुजारी थे और यहीं रहते थे ! वह 11 दिसम्बर, 2023 की शाम से गायब थे ! पुलिस को भी इस मामले की सूचना दी गई थी, लेकिन पुलिस उन्हें सप्ताह भर तक नहीं ढूँढ सकी और खानापूर्ति करती रही !

आर्श्वपार्श्वस्य सीसीटीवी छायाग्रहीकाणां अनुसंधानेण ज्ञातं अभवत् स्म तत सः रात्रि १२ वादनम् मन्दिरस्य कक्षमवरुद्ध्य बहिः निस्सरत् स्म यस्यानंतरम् च् गोपितं अभवत् ! मनोज कुमारस्य भ्रात अशोक कुमार साह: भाजपायाः मंडलाध्यक्ष: ग्रामस्य च् पूर्व प्रमुख: सन्ति !

आसपास के सीसीटीवी कैमरों की जाँच करने से पता चला था कि वह रात 12 बजे मंदिर का कमरा बंद करके बाहर निकले थे और इसके बाद गायब हो गए ! मनोज कुमार के भाई अशोक कुमार साह भाजपा के मंडल अध्यक्ष और गाँव के पूर्व मुखिया हैं !

मनोज कुमारस्य गोपितस्यानंतरम् यदारक्षकम् यस्य सूचना दत्तवत् तु ते यस्मिन् ध्यान: न दत्तवन्तः अनुमानतः च् एकं सप्ताहयावत् मूक: तिष्ठुम् रमेत् ! १६ दिसंबर, २०२३ तमम् मनोज कुमार: शवम् ग्रामस्य पार्श्वमेव गुल्मेषु पतितुं अलभत् !

मनोज कुमार के गायब होने के बाद जब पुलिस को इसकी सूचना दी गई तो उन्होंने इस पर ध्यान नहीं दिया और लगभग एक सप्ताह तक हाथ पर हाथ धरे बैठे रहे ! 16 दिसम्बर, 2023 को मनोज कुमार शव गाँव के पास ही झाड़ियों में पड़ा मिला !

मनोज कुमारस्य शवेण सह बहु बर्बरता कृतं आसीत् ! मनोज कुमारम् ग्रीवायाः पार्श्व गुलिका अहन् स्म ! तस्य नेत्रे निःसृतवत् स्म गुप्तांगम् च् कर्तवत् स्म ! शवे अन्यापि समाघातस्य चिह्नानि आसन् ! शवम् ळब्धस्यानंतरम् ग्रामीण: आक्रोशिताः अभवन् !

मनोज कुमार के शव के साथ काफी बर्बरता की गई थी ! मनोज कुमार को गर्दन के पास गोली मारी गई थी ! उनकी आँखे निकाल ली गई थी और गुप्तांग को काट दिया गया था ! शव पर और भी मारपीट के निशान थे ! शव मिलने के बाद ग्रामीण आक्रोशित हो गए !

ग्रामीणा: आरक्षकस्य यस्मिन् विफल्ये गोपाल गंजतः गतकं राष्ट्रीय राजमार्गम् २७ अवरुद्धम् कृतवन्तः ! केचनाक्रोशिता: ग्रामीणा: अग्नि प्रज्ज्वलनम् प्रस्तरघातम् चपि कृतवन्तः ! आरक्षकः यं सम्मर्दम् शांतकर्तुं लाठीचार्ज हवाई फायरिंग चकुर्वन् !

ग्रामीणों ने पुलिस की इस विफलता पर गोपाल गंज से गुजरने वाला राष्ट्रीय राजमार्ग 27 जाम कर दिया ! कुछ आक्रोशित ग्रामीणों ने आगजनी और पथराव भी किया ! पुलिस ने इस भीड़ को शांत करने के लिए लाठीचार्ज और हवाई फायरिंग की !

आक्रोशिताः ग्रामीणा: हंतकाणां बंधनस्य याचना कुर्वन्ति स्म ! गोपालगंजारक्षकः यस्मिन् प्रकरणे अकथयत् ततास्मिन् प्रकरणे सीसीटीवी इत्या: आधारे केचन तथ्य स्थाप्यत् ! अस्य प्रकरणस्यानुसंधानायैकस्यारक्षकः अधिकारिण: नेतृत्वे विशेषानुसंधानदलस्य गठनम् कृतवान् !

आक्रोशित ग्रामीण हत्यारों की गिरफ्तारी की माँग कर रहे थे ! गोपालगंज पुलिस ने इस मामले में कहा है कि इस मामले में सीसीटीवी के आधार पर कुछ तथ्य स्थापित कर लिए गए हैं ! इस मामले की जाँच के लिए एक पुलिस अधिकारी के नेतृत्व में विशेष जाँच टीम (SIT) का गठन किया गया है !

यस्मात् पूर्वमपि जुलै २०२३ तमे बिहारतः एकस्य पुजारिण: वार्ता संमुखमागतवत् स्म येन बिहारारक्षकः हृदयघात: ज्ञाप्तवान् स्म ! बिहारे अपराध: सततं बर्धते ! बिहारस्य नीतीश सर्वकारः विधिव्यवस्थायाः प्रकरणानि विफल: रमति !

इससे पहले भी जुलाई 2023 में बिहार से एक पुजारी की हत्या की खबर सामने आई थी जिसे बिहार पुलिस ने हार्ट अटैक बताया था ! बिहार में अपराध लगातार बढ़ रहा है ! बिहार की नीतीश सरकार कानून व्यवस्था के मामले विफल रही है !

वर्तमानैवागतवत् राष्ट्रीय अपराध रिकार्ड ब्यूरो इत्या: सूचनाम् ज्ञापयति तत वर्षस्य २०२१ तमस्य समक्षम् वर्षे २०२२ तमे बिहारे २३% अधिकमापराधिकानि प्रकरणानि पंजीकृतवान् ! वर्षे २०२२ तमे अपराधस्य ३.४७ लक्ष प्रकरणानि पंजीकारितानि सन्ति यत् २०२१ तमस्य काळम् २.८२ लक्षासन् ! तत्रैव वर्षस्य २०२१ तमस्य काळम् प्रदेशे वधस्य २७९९ प्रकरणानि संमुखमागतवत् स्म यत् वर्षे २०२२ बर्धित्वा २९३० अभवन् !

हाल ही में आई राष्ट्रीय अपराध रिकॉर्ड ब्यूरो (NCRB) की रिपोर्ट बताती है कि वर्ष 2021 के मुकाबले वर्ष 2022 में बिहार में 23% अधिक आपराधिक मामले दर्ज किए गए हैं ! वर्ष 2022 में अपराध के 3.47 लाख मामले दर्ज हुए हैं जो 2021 के दौरान 2.82 लाख थे ! वहीं वर्ष 2021 के दौरान प्रदेश में हत्या के 2799 मामले सामने आए थे जो वर्ष 2022 में बढ़कर 2930 हो चुके हैं !

LEAVE A REPLY

Please enter your comment!
Please enter your name here

spot_img

Related articles

राजस्थानस्य डीगे अलभत् महाभारत कालस्य अवशेष: ! राजस्थान के डीग में मिले महाभारत काल के अवशेष !

भारतीय-पुरातत्त्व-सर्वेक्षणेन (ए. एस्. आई.) राजस्थानस्य डीग्-जनपदस्य बहज्-ग्रामे उत्खननकाले महाभारत-कालस्य, महाजनपद-कालस्य, मौर्य-कालस्य, कुषाण-कालस्य च अवशेषाः प्राप्ताः। ग्रामे गतचतुर्मासात् उत्खननम्...

हैदरतः हरिनारायण भूते इस्लामिक कट्टरपंथिन: हन्तुं भर्त्सकः दत्तुमरभत् ! हैदर से हरि नारायण बनने पर इस्लामिक कट्टरपंथी देने लगे जान से मारने की धमकी...

मध्यप्रदेशस्य इन्दोर्-नगरे सनातनधर्मात् प्रभावितः हैदर्-शेख् नामकः इस्लाम्-मतं परित्यज्य सम्पूर्णं विधि-व्यवस्थां विधिपूर्वकं हिन्दुधर्मं प्रति परिवर्त्य हैदर्-शेख् इत्यतः हरि-नारायणः अभवत्!...

त्वम् (हिन्दवः) ३०%, वयं (मुस्लिम्-जनाः) ७०%, २ घण्टासु भागीरथी इत्यस्मिन् क्षिपस्याम:-टीएमसी विधायक हुमायूँ कबीर: ! तुम (हिंदू) 30%, हम (मुस्लिम) 70%, 2 घंटे में...

पश्चिमबङ्गालराज्ये लोकसभा-निर्वाचनस्य २०२४ तमस्य वर्षस्य तृतीय-चरणस्य मतदानस्य कृते सज्जतां, तृणमूल् काङ्ग्रेस् पक्षस्य (टि. एम्. सि.) विधायकः हुमायून् कबीर्...

सी. एन्. एन्. भारते शरिया-शासनम् इच्छति, विरोधिनः इस्लाम्-विरोधिनः इति वदति ! भारत में शरिया शासन चाहता है CNN, मुखालफत करने वालों को बताता है...

भारते लोकसभानिर्वाचनानां मध्ये पाश्चात्यमाध्यमाः भारतीयान् निर्वाचकान् प्रधानमन्त्रि-मोदी-सर्वकारस्य विरुद्धं कथं परिवर्तयेत् इति ज्ञातुं पूर्णतया प्रयतन्ते! पाश्चात्त्यमाध्यमाः निरन्तरं लेखान् प्रकाशयन्ति...