आमिर खानस्य लाल सिंह चड्ढा दर्शित्वा किं उद्दत: आंग्ल कंदुकक्रीडक: मोंटी पनेसर: ! आमिर खान की लाल सिंह चड्ढा देखकर क्यों भड़क उठे इंग्लिश क्रिकेटर मोंटी पनेसर !

Date:

आमिर खानस्य करीना कपूर्या: च् चलचित्रम् लाल सिंह चड्ढा प्रस्तुतमभवत्, चलचित्रस्य ट्रेलर यदातः आगतमस्ति, तदातः इवेदम् चलचित्रम् कलहेषु आवृतमस्ति ! इयतेव नेति चलचित्रस्य बहिष्काराय सोशल मीडिया इत्यां भलीभांति ट्रेंड इति चरति !

आमिर खान और करीना कपूर खान की फिल्म लाल सिंह चड्ढा रिलीज हो चुकी है, फिल्म का ट्रेलर जब से आया है, तब से ही यह फिल्म विवादों में घिरी हुई है ! इतना ही नहीं इस फिल्म के बहिष्कार के लिए सोशल मीडिया पर बकायदा ट्रेंड चल रहा है !

इंग्लैंडस्य पूर्व कंदुकक्रीडक: मोंटी पनेसर: अपीति चलचित्रम् दर्शित्वा उद्दतुं भवितमस्ति ! पनेसरस्य अनुरूपमिदम् चलचित्रम् भारतीय सैन्यस्य सिखानां च् अपमानम् करोति ! लाल सिंह चड्ढा १९९४ तमे आगतवान हॉलीवुड चलचित्रम् फॉरेस्ट गम्प इत्या: प्रतिरूपमस्ति !

इंग्लैंड के पूर्व क्रिकेटर मोंटी पनेसर भी इस फिल्म को देखकर भड़क उठे हैं ! पनेसर के मुताबिक यह फिल्म भारतीय सेना और सिखों का अपमान करती है ! लाल सिंह चड्ढा 1994 में आई हॉलीवुड फिल्म  फॉरेस्ट गम्प का रिमेक है !

यस्मिन् एकः न्यून विवेकधर्ता जनः अमेरिकी सैन्ये प्रविशति ! पनेसर: कथित: तत हॉलीवुड चलचित्रस्य अर्थम् भवति कुत्रचित् वियतनाम युद्धायावश्यकताम् पूर्णकर्तुं अमेरिकी सैन्यम् न्यून विवेकधर्ता जनं सैन्ये सम्मिलितं करोति स्म !

जिसमें एक कम आईक्यू वाला शख्स अमेरिकी सेना में दाखिल होता है ! पनेसर ने कहा कि हॉलीवुड फिल्म का मतलब बनता है क्योंकि वियतनाम वॉर के लिए जरूरत पूरी करने के लिए अमेरिकी सेना लो आईक्यू वाले शख्स को सेना में शामिल कर रही थी !

पनेसर: इति चलचित्रम् गृहीत्वा स्वखिन्नता ट्वितरे निःसृतमस्ति ! पनेसर: अलिखत् ततेदम् चलचित्रम् सिखानां भारतीय सैन्यस्य चपमानम् करोति, इति ट्वीतेन सह पनेसर: बायकॉट लाल सिंह चड्ढायाः प्रयोगमपि कृतवान ! पनेसर: स्वयं सिख: सन्ति तस्य च् पितरौ भारतीय: सन्ति !

पनेसर ने इस फिल्म को लेकर अपना गुस्सा ट्विटर पर निकाला है ! पनेसर ने लिखा कि यह फिल्म सिखों और भारतीय सेना का अपमान करती है, इस ट्वीट के साथ पनेसर ने Boycott LalSingh Chadda का इस्तेमाल भी किया है ! पनेसर खुद सिख हैं और उनके माता-पिता भारतीय हैं !

पनेसर: इंग्लैंडम् प्रति ५० टेस्ट २६ एकदिवसीय अंतराष्ट्रीय प्रतिस्पर्धाम् क्रीडितं सन्ति ! इति काळम् सः द्वयो प्रारूपयो क्रमतः १६७, २४ च् विकेट नीतं सन्ति ! तत्रैव द्वितीयं प्रति पूर्व कंदुकक्रीडक: कमेंटेटर आकाश चोपड़ाम् लाल सिंह चड्ढा इति चलचित्रस्य प्रशंसाकर्तुं पीड़ितवान !

पनेसर ने इंग्लैंड की ओर से 50 टेस्ट और 26 वनडे इंटरनेशनल मैच खेले हैं ! इस दौरान उन्होंने दोनों फॉर्मेट में क्रम से 167 और 24 विकेट लिए हैं ! वहीं दूसरी तरफ पूर्व क्रिकेटर और कमेंटेटर आकाश चोपड़ा को लाल सिंह चड्ढा फिल्म की तारीफ करना भारी पड़ गया !

वस्तुतः पूर्व कंदुकक्रीडक: आकाश चोपड़ा लाल सिंह चड्ढाम् गृहीत्वा ट्वीतं कृतवान, विगतरात्रि लाल सिंह चड्ढा दर्शितं ! आमिर: किं अद्भुतं प्रस्तुतिम् दत्तमस्ति, तस्याद्भुतं चलचित्रेषु तः एकमस्ति ! चलचित्रम् भवता सहाग्रम् बर्ध्यति भवन्तः च् लाल सिंहेण प्रीति कर्तुं तिष्ठन्ति !

दरअसल पूर्व क्रिकेटर आकाश चोपड़ा ने लाल सिंह चड्ढा को लेकर ट्वीट किया, पिछली रात लाल सिंह चड्ढा देखी ! आमिर ने क्या शानदार परफॉर्मेंस दी है, उनकी शानदार फिल्मों में से एक है ! फिल्म आपके साथ आगे बढ़ती है और आप लाल सिंह से प्यार कर बैठते हैं !

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Related articles

त्वम् (हिन्दवः) ३०%, वयं (मुस्लिम्-जनाः) ७०%, २ घण्टासु भागीरथी इत्यस्मिन् क्षिपस्याम:-टीएमसी विधायक हुमायूँ कबीर: ! तुम (हिंदू) 30%, हम (मुस्लिम) 70%, 2 घंटे में...

पश्चिमबङ्गालराज्ये लोकसभा-निर्वाचनस्य २०२४ तमस्य वर्षस्य तृतीय-चरणस्य मतदानस्य कृते सज्जतां, तृणमूल् काङ्ग्रेस् पक्षस्य (टि. एम्. सि.) विधायकः हुमायून् कबीर्...

सी. एन्. एन्. भारते शरिया-शासनम् इच्छति, विरोधिनः इस्लाम्-विरोधिनः इति वदति ! भारत में शरिया शासन चाहता है CNN, मुखालफत करने वालों को बताता है...

भारते लोकसभानिर्वाचनानां मध्ये पाश्चात्यमाध्यमाः भारतीयान् निर्वाचकान् प्रधानमन्त्रि-मोदी-सर्वकारस्य विरुद्धं कथं परिवर्तयेत् इति ज्ञातुं पूर्णतया प्रयतन्ते! पाश्चात्त्यमाध्यमाः निरन्तरं लेखान् प्रकाशयन्ति...

भाजपा-पक्षस्य महता अन्तरात् विजयः अपेक्षितः अस्ति-पितृव्य: शिवपाल सिंह यादव: ! BJP को बड़े मार्जिन से जिताना है-चाचा शिवपाल सिंह यादव !

समाजवादी-पक्षस्य वरिष्ठः नेता शिवपालसिंह-यादवः उत्तरप्रदेशस्य जनान् भाजपाय मतदानं कर्तुं प्रार्थयत्। उत्तरप्रदेशस्य पूर्वमुख्यमन्त्रिणः अखिलेशः यादवस्य पितृव्यः शिवपालसिंह यादवः बुधवासरे...

अतीक्, मुख्तार्, शहाबुद्दीन् इत्येतयोः स्मृत्यां समाजवादीपक्षाय मतदानं करोतु-समाजवादीपक्षस्य नेता उस्मान् ! अतीक, मुख्तार और शहाबुद्दीन की याद में समाजवादी पार्टी को डालें वोट-सपा नेता...

उत्तरप्रदेशस्य मोरादाबाद्-मण्डले समाजवादी पक्षस्य जनसभायां उत्तरप्रदेशस्य बिहारस्य च माफिया-इत्येतेषां नाम्नः मतानां याचना कृता। अखिलेशः यादवस्य उपस्थितौ आयोजिते अस्मिन्...
Exit mobile version