पंच राज्येषु नादितम् निर्वाचनी शंखनाद, भाजपा संलग्नम् निर्वाचनी तत्परेषु ! पांच राज्यों में बजा चुनावी शंखनाद,भाजपा चुनावी तैयारियों में जुटी !

Date:

निर्वाचनायोगम् पश्चिम बङ्ग,असम,तमिलनाडू, केरल पुडुचेरी इत्याय च् निर्वाचनी दिनांकानां उद्घोषम् कृतं ! पश्चिम बङ्गे अष्ट चरणेषु असमे च् त्रै चरणे निर्वाचनम् भविष्यति !

चुनाव आयोग ने पश्चिम बंगाल, असम, तमिलनाडु, केरल और पुडुचेरी के लिए चुनावी तारीखों का ऐलान कर दिया है ! पश्चिम बंगाल में आठ चरणों में और असम में तीन चरण में चुनाव होगा !

येन सहैव तमिलनाडो,केरले पुडुचेर्याम् एके एके चरणे निर्वाचनम् संपन्नम् भविष्यति ! सीईसी सुनील अरोरा: कथितः तत कोरोना काले येन प्रकारेण पूर्वस्य निर्वाचने कर्मचार्य: स्व जिम्मेवारिम् निर्वहितम् ! प्रशंसनीय भवति !

इसके साथ ही तमिलनाडु, केरल और पुडुचेरी में एक एक चरण में चुनाव संपन्न होगा ! सीईसी सुुनील अरोरा ने कहा कि कोरोना काल में जिस तरह से पहले के चुनाव में कर्मचारियों ने अपनी जिम्मेदारी को निभाया है काबिले तारीफ रही है !

सीईसी सुनील अरोरा: कथितः तत अयम् तस्य अंतिम मीडिया वार्तास्ति कुत्रचित १३ अप्रैल सीईसी इत्यस्य रूपे तस्य कार्यकालस्य अंतिम दिवसम् भविष्यति !

सीईसी सुनील अरोरा ने कहा कि यह उनकी आखिरी पीसी है क्योंकि 13 अप्रैल को सीईसी के तौर पर उनके कार्यकाल का आखिरी दिन होगा !

पश्चिम बङ्गे अष्ट चरणे निर्वाचनम् भविष्यति ! पूर्व चरणस्य निर्वाचनम् २७ मार्च इतम् भविष्यति ! द्वितीय चरणस्य निर्वाचनम् १ अप्रैल इतम् ! ६ अप्रैल इतम् तृतीय चरणस्य निर्वाचनम् !

पश्चिम बंगाल में 8 चरण में चुनाव होगा ! पहले चरण का चुनाव 27 मार्च को होगा ! दूसरे चरण का चुनाव 1 अप्रैल को ! 6 अप्रैल को तीसरे चरण का चुनाव !

चतुर्थ चरणस्य निर्वाचनम् १० अप्रैल इतम् ! १७ अप्रैल इतम् पंचम चरणस्य निर्वाचनम् ! षष्टम् चरणस्य निर्वाचनम् २२ अप्रैल इतम् ! सप्तम् चरणस्य निर्वाचनम् २६ अप्रैल इतम् ! २९ अप्रैल इतम् अष्टम् चरणस्य निर्वाचनम् सम्पन्नम् भविष्यति !

चौथे चरण का चुनाव 10 अप्रैल को ! 17 अप्रैल को पांचवें चरण का चुनाव ! 6वें चरण का चुनाव 22 अप्रैल को ! सातवें चरण का चुनाव 26 अप्रैल को ! 29 अप्रैल को आठवें चरण का चुनाव संपन्न होगा !

असमे त्र्येषु चरणेषु निर्वाचनम् भविष्यन्ति २७ मार्च इतम् प्रथम चरणस्य मतदानम्,एकम् अप्रैल इतम् द्वितीय चरणस्य मतदानम्,तृतीय चरणस्य निर्वाचनम् ६ अप्रैल इतम्,२ मई इतम् मतगणनाम् !

असम में तीन चरणों में चुनाव होंगे 27 मार्च को पहले चरण का मतदान,एक अप्रैल को दूसरे चरण का मतदान,तीसरे चरण का चुनाव 6 अप्रैल,2 मई को मतगणना !

केरले सर्वाय विधानसभाय एके चरणे ६ अप्रैल इतम् निर्वाचनम् भविष्यति मतगणनायाः दिनांक २ मई अस्ति ! तमिलनाडो एके चरणे निर्वाचनम्,६ अप्रैल इतम् भविष्यति,२ मई इतम् मतगणनाम् ! पुडुचेर्याम् एके चरणे मतदानम् भविष्यति !

केरल में सभी विधानसभा के लिए एक चरण में 6 अप्रैल को चुनाव होगा और मतगणना की तारीख 2 मई है ! तमिलनाडु में एक चरण में चुनाव,6 अप्रैल को होगा,2 मई को मतगणना ! पुडुचेरी में एक चरण में मतदान होगा !

निर्वाचन आयोगम् कथितम् तत कोरोना काले निर्वाचनम् कारयेत् आहव: पूर्णमस्ति ! तु आयोगम् बिहार निर्वाचनम् येन साधु प्रकारेषु संपन्न कारितम् तस्य देशे विश्वे च् प्रशंसाम् भवितानि !

चुनाव आयोग ने कहा कि कोरोना काल में चुनाव कराना चुनौतीपूर्ण है ! लेकिन आयोग ने बिहार चुनाव को जिस शानदार अंदाज में संपन्न कराया उसकी देश और दुनिया में तारीफ हुई है !

निर्वाचनायोगस्य कथनमस्ति तत बङ्गे निर्वाचनम् कारयेत् आहव: पूर्णमस्ति ! तु मतदाता विना कश्चित भयस्य मतदान प्रक्रियाम् सम्मिलितं भवितुम् शक्नुवन्तु यस्मै निर्वाचन आयोगम् प्रतिबद्धमस्ति !

चुनाव आयोग का कहना है कि बंगाल में चुनाव कराना चुनौतीपूर्ण है ! लेकिन मतदाता बिना किसी डर और भय के मतदान प्रक्रिया में शामिल हो सकें इसके लिए चुनाव आयोग प्रतिबद्ध है !

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Related articles

त्वम् (हिन्दवः) ३०%, वयं (मुस्लिम्-जनाः) ७०%, २ घण्टासु भागीरथी इत्यस्मिन् क्षिपस्याम:-टीएमसी विधायक हुमायूँ कबीर: ! तुम (हिंदू) 30%, हम (मुस्लिम) 70%, 2 घंटे में...

पश्चिमबङ्गालराज्ये लोकसभा-निर्वाचनस्य २०२४ तमस्य वर्षस्य तृतीय-चरणस्य मतदानस्य कृते सज्जतां, तृणमूल् काङ्ग्रेस् पक्षस्य (टि. एम्. सि.) विधायकः हुमायून् कबीर्...

सी. एन्. एन्. भारते शरिया-शासनम् इच्छति, विरोधिनः इस्लाम्-विरोधिनः इति वदति ! भारत में शरिया शासन चाहता है CNN, मुखालफत करने वालों को बताता है...

भारते लोकसभानिर्वाचनानां मध्ये पाश्चात्यमाध्यमाः भारतीयान् निर्वाचकान् प्रधानमन्त्रि-मोदी-सर्वकारस्य विरुद्धं कथं परिवर्तयेत् इति ज्ञातुं पूर्णतया प्रयतन्ते! पाश्चात्त्यमाध्यमाः निरन्तरं लेखान् प्रकाशयन्ति...

भाजपा-पक्षस्य महता अन्तरात् विजयः अपेक्षितः अस्ति-पितृव्य: शिवपाल सिंह यादव: ! BJP को बड़े मार्जिन से जिताना है-चाचा शिवपाल सिंह यादव !

समाजवादी-पक्षस्य वरिष्ठः नेता शिवपालसिंह-यादवः उत्तरप्रदेशस्य जनान् भाजपाय मतदानं कर्तुं प्रार्थयत्। उत्तरप्रदेशस्य पूर्वमुख्यमन्त्रिणः अखिलेशः यादवस्य पितृव्यः शिवपालसिंह यादवः बुधवासरे...

अतीक्, मुख्तार्, शहाबुद्दीन् इत्येतयोः स्मृत्यां समाजवादीपक्षाय मतदानं करोतु-समाजवादीपक्षस्य नेता उस्मान् ! अतीक, मुख्तार और शहाबुद्दीन की याद में समाजवादी पार्टी को डालें वोट-सपा नेता...

उत्तरप्रदेशस्य मोरादाबाद्-मण्डले समाजवादी पक्षस्य जनसभायां उत्तरप्रदेशस्य बिहारस्य च माफिया-इत्येतेषां नाम्नः मतानां याचना कृता। अखिलेशः यादवस्य उपस्थितौ आयोजिते अस्मिन्...
Exit mobile version