28.1 C
New Delhi

General

आचार्य-प्रमोद-कृष्णम् इत्यनेन अभिधीयत यत् यदि काङ्ग्रेस्-पक्षः सर्वकारस्य निर्माणं करोति तर्हि राहुलगान्धी-वर्यः राममन्दिरस्य विषये सर्वोच्चन्यायालयस्य निर्णयं व्यतिक्रमयिष्यति इति। आचार्य प्रमोद कृष्णम का दावा, कांग्रेस की...

काङ्ग्रेस्-पक्षः यदि केन्द्रे सर्वकारस्य निर्माणं करोति तर्हि राममन्दिरस्य विषये सर्वोच्चन्यायालयस्य निर्णये परिवर्तनं कर्तुम् इच्छति। अस्मिन् सभायां काङ्ग्रेस्-पक्षस्य पूर्वराष्ट्रपतिः राहुलगान्धी उपस्थितः आसीत्। अयं अभिवाञ्छः आचार्य-प्रमोद-कृष्णम् इत्यनेन कृतः अस्ति! सः ३...

मुस्लिमः भूत्वा आरक्षणं प्राप्नुयात्, सामाजिक माध्यमेषु याचना भवति, भारतं दारुल्-इस्लाम्-मतं प्रति अग्रे अवर्धत् ? मुस्लिम बनो और आरक्षण पाओ, सोशल मीडिया पर डिमांड, दारुल...

प्रधानमन्त्रिणा नरेन्द्रमोदिना २०२४ तमस्य वर्षस्य लोकसभा-निर्वाचनस्य प्रचारस्य समये स्वस्य अनेकासु सार्वजनिकसभासु उक्तवान् यत् सः कस्यापि मूल्येन धर्मस्य आधारेण...

गोधरायां रामभक्तानां दहनं कर्तुम् लालुप्रसादः प्रयत्नम् अकरोत्-पीएम मोदी ! लालू यादव ने की गोधरा में रामभक्तों को जलाने वाले को बचाने की कोशिश-PM मोदी...

प्रधानमन्त्री नरेन्द्रमोदी शनिवासरे (मे ४,२०२४) बिहारस्य मिथिला-नगरस्य दर्भङ्गा-नगरं प्राप्तवान्, यत्र सः २०२४ तमस्य वर्षस्य लोकसभा-निर्वाचनात् पूर्वं विशालां जनसभां...

मुम्बई आक्रमणः आर. एस. एस समर्थित आरक्षकेण आई. पी. एस. अधिकारी हेमंत करकरे इत्यस्य हत्या-कांग्रेस नेता ! मुंबई हमले में IPS हेमंत करकरे को...

२०२४ तमे वर्षे लोकसभायाः निर्वाचनं आसन्नम् अस्ति। महाराष्ट्र-विधानसभायाः विपक्षस्य नेता तथा काङ्ग्रेस्-सदस्यः विजय् वडेट्टीवारः अवदत् यत् मुम्बै-आक्रमणस्य समये...

राजस्थानस्य डीगे अलभत् महाभारत कालस्य अवशेष: ! राजस्थान के डीग में मिले महाभारत काल के अवशेष !

भारतीय-पुरातत्त्व-सर्वेक्षणेन (ए. एस्. आई.) राजस्थानस्य डीग्-जनपदस्य बहज्-ग्रामे उत्खननकाले महाभारत-कालस्य, महाजनपद-कालस्य, मौर्य-कालस्य, कुषाण-कालस्य च अवशेषाः प्राप्ताः। ग्रामे गतचतुर्मासात् उत्खननम्...
spot_img

नीतीश कुमारः अद्य सप्तमदा अग्रहणत् सीएम पदस्य शपथम् ! नीतीश कुमार आज सातवीं बार लेंगे CM पद की शपथ !

फोटो साभार ANI बिहारे नव सर्कारस्य गठनस्य प्रक्रियायाः तीव्रम् अभवत् ! नीतीश कुमारं एनडीए विधायक दलस्य नेता अचिनोति ! केंद्रीय रक्षामंत्री: राजनाथ सिंह: नीतीशस्य नामस्य...

टीम इंडिया इत्यस्य निवासस्य निकषा अभवत् गम्भीर्य दुर्घटनाम्,क्षेत्रे दुर्घटनाग्रस्त अभवत् वायुयानम् ! टीम इंडिया के होटल के करीब हुआ गंभीर हादसा, मैदान में क्रैश...

टीम इंडिया इति शानिवासरम् आस्ट्रेलियायाम् स्व प्रथम बाह्य सेशन इति कृतवान,तु तस्य प्रान्तरस्य पार्श्व एकम् गम्भीर्य दुर्घटनाम् अभवत् ! टीम इंडिया इत्यस्य सर्वाणि क्रीडका:...

दीपोत्सव पूजायाः मुहूर्तम् कदास्ति ! कीदृषिम् कुर्यात् लक्ष्मी गणेशस्य पूजनम् ? दिवाली पूजा का मुहूर्त कब है ? कैसे करें लक्ष्मी गणेश की पूजा...

अद्य विक्रम संवत २०७७ कार्तिक मास कृष्ण पक्षस्य अमावस्या अस्ति ! अद्य चन्द्रमा तुला राशियां अस्ति ! तुलायाः स्वामी ग्रह शुक्रमस्ति ! अद्य दीपोत्सवस्य...

राहुल गांधीम् गृहित्वा किं विचार्यति, बराक ओबामा: ! राहुल गांधी को लेकर क्या सोचते हैं, बराक ओबामा !

फोटो साभार जी न्यूज अमेरिकायाः पूर्व राष्ट्रपति: बराक ओबामा: स्व आत्मकथा ए प्रॉमिस्ड लैंड इत्ये कांग्रेस नेता राहुल गांधीस्य उल्लेखम् कृतवान ! सः राहुल गांधीम्...

ट्वीतरम् गृहमंत्री: अमित शाहस्य परिचय चित्रम् निर्वर्तयस्य उपरांत पुनेन आरोपयत् ! ट्विटर ने गृहमंत्री अमित शाह की प्रोफाइल फोटो को हटाने के बाद फिर...

केंद्रीय गृहमंत्री: अमित शाहस्य ट्वीतर अकाउंट इत्यस्य परिचय चित्रे आरोपयत् चित्रम् गुरुवारस्य रात्रि केचन कालाय लुप्तम् अभवत् ! ज्ञायतः तत ट्वीतरम् कश्चितस्य कॉपीराइट क्लेम...

मृत्यु इत्यस्य क्रीड़ा लोकतन्त्रे न चरशक्नोति- पीएम नरेंद्र मोदी: ! मौत का खेल लोकतंत्र में नहीं चल सकता – पीएम नरेंद्र मोदी !

बिहारे प्राप्यत् विजयस्य भारतीय जनता दलम् हस्तिनापुरे भव्य उत्सवम् मान्यते ! कार्यकर्ताभि: गृहित्वा दलस्य शीर्ष नेतारैव भाजपा मुख्यालये एकत्रित अभवत् ! प्रधानमंत्री: नरेंद्र मोदी:...
spot_img