33.1 C
New Delhi

राय

आचार्य-प्रमोद-कृष्णम् इत्यनेन अभिधीयत यत् यदि काङ्ग्रेस्-पक्षः सर्वकारस्य निर्माणं करोति तर्हि राहुलगान्धी-वर्यः राममन्दिरस्य विषये सर्वोच्चन्यायालयस्य निर्णयं व्यतिक्रमयिष्यति इति। आचार्य प्रमोद कृष्णम का दावा, कांग्रेस की...

काङ्ग्रेस्-पक्षः यदि केन्द्रे सर्वकारस्य निर्माणं करोति तर्हि राममन्दिरस्य विषये सर्वोच्चन्यायालयस्य निर्णये परिवर्तनं कर्तुम् इच्छति। अस्मिन् सभायां काङ्ग्रेस्-पक्षस्य पूर्वराष्ट्रपतिः राहुलगान्धी उपस्थितः आसीत्। अयं अभिवाञ्छः आचार्य-प्रमोद-कृष्णम् इत्यनेन कृतः अस्ति! सः ३...

मुस्लिमः भूत्वा आरक्षणं प्राप्नुयात्, सामाजिक माध्यमेषु याचना भवति, भारतं दारुल्-इस्लाम्-मतं प्रति अग्रे अवर्धत् ? मुस्लिम बनो और आरक्षण पाओ, सोशल मीडिया पर डिमांड, दारुल...

प्रधानमन्त्रिणा नरेन्द्रमोदिना २०२४ तमस्य वर्षस्य लोकसभा-निर्वाचनस्य प्रचारस्य समये स्वस्य अनेकासु सार्वजनिकसभासु उक्तवान् यत् सः कस्यापि मूल्येन धर्मस्य आधारेण...

गोधरायां रामभक्तानां दहनं कर्तुम् लालुप्रसादः प्रयत्नम् अकरोत्-पीएम मोदी ! लालू यादव ने की गोधरा में रामभक्तों को जलाने वाले को बचाने की कोशिश-PM मोदी...

प्रधानमन्त्री नरेन्द्रमोदी शनिवासरे (मे ४,२०२४) बिहारस्य मिथिला-नगरस्य दर्भङ्गा-नगरं प्राप्तवान्, यत्र सः २०२४ तमस्य वर्षस्य लोकसभा-निर्वाचनात् पूर्वं विशालां जनसभां...

मुम्बई आक्रमणः आर. एस. एस समर्थित आरक्षकेण आई. पी. एस. अधिकारी हेमंत करकरे इत्यस्य हत्या-कांग्रेस नेता ! मुंबई हमले में IPS हेमंत करकरे को...

२०२४ तमे वर्षे लोकसभायाः निर्वाचनं आसन्नम् अस्ति। महाराष्ट्र-विधानसभायाः विपक्षस्य नेता तथा काङ्ग्रेस्-सदस्यः विजय् वडेट्टीवारः अवदत् यत् मुम्बै-आक्रमणस्य समये...

राजस्थानस्य डीगे अलभत् महाभारत कालस्य अवशेष: ! राजस्थान के डीग में मिले महाभारत काल के अवशेष !

भारतीय-पुरातत्त्व-सर्वेक्षणेन (ए. एस्. आई.) राजस्थानस्य डीग्-जनपदस्य बहज्-ग्रामे उत्खननकाले महाभारत-कालस्य, महाजनपद-कालस्य, मौर्य-कालस्य, कुषाण-कालस्य च अवशेषाः प्राप्ताः। ग्रामे गतचतुर्मासात् उत्खननम्...
spot_img

रक्षामंत्री राजनाथ सिंहस्य लद्दाख भ्रमण,सैनिकेषु अकुर्वन उर्जासि संचारम् ! रक्षामंत्री राजनाथ सिंह का लद्दाख दौरा,सैनिकों में किया ऊर्जा का संचार !

चिनम् सह चलति सिम्न विवाद मध्ये प्रधानमंत्री नरेंद्र मोदी: उपरांते रक्षामंत्री राजनाथ सिंह: लद्दाख,लूकांग अलभत् ! रक्षामंत्री राजनाथ सिंहस्य अस्य भ्रमणे प्रमुख रक्षाध्यक्ष जनरल...

अलीगढ़ मुस्लिम विश्वविद्यालय विद्यायाः केन्द्रम् तर्जयस्य केंद्रम् वा ? अलीगढ़ मुस्लिम यूनिवर्सिटी विद्या का केंद्र या धमकी केंद्र ?

बुलन्दशहरस्य निवासिनी एकः अमुस्लिम छात्रा सोशल मीडिये अलिखत् स्म ! सम्प्रति भारतीय शिक्षा इदानीं अभवत्,यत् वयं स्वयम् ढक्कित्वास्थास्येव पाठम् पाठयति ! तेन अस्य लेखे...

भारतस्य राजनितेव न अपितु नयपालस्य राजनितेपि अस्ति पप्पू – धृष्टता क्षम्य ! भारत की राजनीति में ही नहीं अपितु नेपाल की राजनीति में भी...

शताब्देन राम मंदिर अयोध्यास्य विवाद भारते भवति स्म, सम्प्रति राम मन्दिरस्य निर्माणम् भवति ! सम्पूर्णानि विश्वानि मान्यतु ज्ञाययतु वा, राम चरित्र मानसस्य कवि तुलसी...

पश्चिम बङ्गे धर्मस्य ध्वजस्य सर्वात् उच्च वाहक तपन घोषस्य गोलोकम् प्रस्थान ! अरुदत् राष्ट्रभक्तानि ! पश्चिम बंगाल में धर्म की ध्वजा के सबसे बड़े...

यदा यदा धर्मस्य सत् इतिहास लिखिष्यति, तदा तदा तपन घोष तेषां सम्मानम् सम्मिलित भविष्यति ! घोष प्रथमे 1975 इतेन राष्ट्रीय स्वयं सेवक संघस्य प्रचारक:...

एशियास्य बहु विशाल सोलर प्लांट प्रारम्भयते !भारतम् निर्मिताति सोलर केन्द्रबिन्दु ! एशिया का सबसे बड़ा सोलर प्लांट शुरू ! भारत बन रहा है सोलर...

प्रधानमंत्री नरेंद्र मोदी: शुक्रवासर मध्य प्रदेशस्य रिवे गुढ़ स्थानें निर्मित अल्ट्रा मेगा सौर ऊर्जा प्लांट देशम् समर्पितं अकरोत् ! मोदी: वीडियो कांफ्रेंसिंग माध्यमम् रिवे...

विश्व जनसंख्या दिवस पर भाजपा नेता ने प्रधानमंत्री को लिखा पत्र, एक कठोर जनसंख्या नियंत्रण अध्यादेश लाने की मांग

आदरणीय प्रधानमंत्री जी,सादर प्रणाम, विश्व जनसंख्या दिवस के अवसर पर इस पत्र के माध्यम से आपका ध्यान भारत की 50% समस्याओं के मूल कारण 'जनसंख्या...
spot_img