40.1 C
New Delhi

कर्णाटके गृहं प्रति अश्लीलानि छायाचित्राणि दर्शयित्वा मतदानं न कर्तुं प्रार्थयन्तु ! कर्नाटक में घर-घर जाकर अश्लील फोटो दिखा वोट न करने की अपील !

Date:

Share post:

कर्णाटक-महिला-आयोगः मुख्यमन्त्रिणं सिद्धरमैया-वर्यं पत्रम् अलिखत् यत् एकस्मिन् प्रकरणस्य एस्. ऐ. टि. अन्वेषणं कर्तव्यम् इति। कर्नाटक-महिला-आयोगः हसन्-नगरे वैरलस्य कथितस्य यौनकलापस्य वीडियो इत्यस्य अन्वेषणस्य आदेशं दत्तवान्। आयोगः अवदत् यत् हसन्-नगरस्य महान् नेता महिलानां यौन-अनुग्रहं याचितवान्, तेषु केचन बलात्कृताः अपि अभवन् इति।

कर्नाटक महिला आयोग ने राज्य के मुख्यमंत्री सिद्दारमैया को एक पत्र लिख कर एक मामले में SIT जाँच की माँग की है ! कर्नाटक महिला आयोग ने यह जाँच कथित तौर पर हासन में वायरल हो रही सेक्स वीडियो के विषय में करने को कहा है ! आयोग ने कहा है कि हासन में बड़े नेता ने महिलाओं से सेक्सुअल फेवर की माँग की और कुछ का रेप तक किया !

कर्नाटक-महिला-आयोगः अवदत् यत् हसन्-नगरे सहस्रशः महिलाः लैङ्गिक वीडियोगृहेषु अभिलेखितानि सन्ति इति। ते कृष्णवर्णीयाः भवन्ति, अनेन समाजः लज्जया शिरः निबद्धः अस्ति! आयोगेन मुख्यमन्त्री सिद्धरमैया इत्यस्मै एस्. ऐ. टि. इत्यस्य निर्माणं कृत्वा विषयस्य अन्वेषणं कर्तुम् आदिष्टम्।

कर्नाटक महिला आयोग ने कहा है कि हासन में हजारों महिलाओं सेक्स वीडियो की वीडियो रिकॉर्ड की गई हैं ! उन्हें ब्लैकमेल किया जा रहा है और इससे समाज का सर शर्म से झुक गया है ! आयोग ने कहा है कि मुख्यमंत्री सिद्दारमैया एक SIT बनाकर इस मामले में की जाँच करवाएँ !

कर्नाटक-राज्य-महिला-आयोगस्य अध्यक्ष्या नागलक्ष्मी-चौधरी इत्येषा पत्रे उक्तवती यत् सा कर्नाटक-राज्य-महिला-दुर्जन्या-विरोधी-वेदिके इति संस्थायाः वीडियोगणानां वैरल्-विषये आक्षेपं प्राप्तवती इति। आयोगः अकथयत् यत् एतेषां महिलानां आक्षेपार्हचित्राणि पेनड्राइव्-द्वारा वैरल् भवन्ति इति।

कर्नाटक महिला आयोग की अध्यक्ष नागलक्ष्मी चौधरी ने इस पत्र में कहा है कि उनको इन वीडियो के वायरल होने की शिकायत कर्नाटक राज्य महिला दुर्जन्य विरोधी वेदिके नाम की एक संस्था से मिली है ! आयोग ने कहा है कि महिलाओं की यह आपत्तिजनक वीडियो पेन ड्राइव के जरिए वायरल की जा रही हैं !

महिला-आयोगेन अपि कर्णाटकस्य डी. जी. पी. इत्यस्मै पत्रम् अलिखत्! अपरपक्षे, हासनस्य सांसदस्य तथा जे. डी. (एस्) इत्यस्य नेतायाः प्रज्वल् रेवण्णस्य मतदान-अभिकर्तुः आरक्षकान् प्रति परिवादं दत्तवान्। अभियोगः कथयति यत् जे. डी. एस्. सदस्यस्य मिथ्या-अश्लील-चित्राणि वैरल् भवन्ति इति !

महिला आयोग ने एक पत्र कर्नाटक के DGP को भी लिखा है ! दूसरी तरफ हासन के वर्तमान सांसद और जेडीएस नेता प्रज्व्वल रेवन्ना के एक पोलिंग एजेंट ने पुलिस से एक शिकायत दर्ज करवाई है ! शिकायत में कहा गया है कि जेडीएस सांसद की फर्जी अश्लील वीडियो वायरल की जा रही हैं !

स्वस्य परिवादपत्रे, मतदान-अभिकर्तुः तेजस्वी एम्. जी. इत्येषः अकथयत् यत् स्वस्य सांसदस्य अश्लीलानि छायाचित्राणि वीडियोगणानि च कृत्वा केचन जनाः प्रत्येकद्वारं गत्वा प्रज्वल् रेवण्णस्य विरुद्धं मतदानं न कर्तुं प्रार्थयन्ति इति। एतत् निर्वाचनं प्रभावयितुं प्रयत्नः अस्ति।

पोलिंग एजेंट तेजस्वी एमजी ने अपनी शिकायत में कहा है कि उनके सांसद की अश्लील फोटो और वीडियो बनाकर कुछ लोग हर दरवाजे जा रहे हैं और प्रज्ज्वल रेवन्ना के खिलाफ वोट ना देने की अपील कर रहे हैं ! इससे चुनावों को प्रभावित करने की कोशिश हो रही है !

“नवीनः नामकः एकः व्यक्तिः कतिपयैः जनैः सह मिलित्वा एतत् कार्यं करोति! प्रज्वल् रेवण्णः पूर्वप्रधानमन्त्री एच. डी. देवेगौडा इत्यस्य पौत्रः, कर्णाटकस्य पूर्वमुख्यमन्त्रिणः एच. डी. कुमारस्वामी इत्यस्य भ्रातृव्यः च अस्ति। सः 2019 तमे वर्षे हसन्-मण्डलस्य सांसदः अभवत्। अस्मिन् समये, सः पुनः आसने अस्ति !

तेजस्वी एमजी ने आरोप लगाया कि नवीन नाम का शख्स कुछ लोगों के साथ मिलकर यह काम कर रहा है ! प्रज्व्व्ल रेवन्ना देश के पूर्व प्रधानमंत्री एचडी देवेगौडा के पोते और कर्नाटक के पूर्व मुख्यमंत्री एचडी कुमारस्वामी के भतीजे हैं ! वह 2019 में हासन से सांसद बने थे ! इस बार वह फिर इस सीट से ताल ठोंक रहे हैं !

अस्मिन् समये तस्य भाजपा-पक्षस्य समर्थनम् अस्ति, यतः राज्ये द्वयोः दलयोः मैत्रिः अभवत्। सः काङ्ग्रेस्-पक्षस्य श्रेयस् पटेलस्य विरुद्धं अस्ति। हसन्-नगरे वैरल्-वीडियो इत्यस्य विषये काङ्ग्रेस्-पक्षः एच्. डी. कुमारस्वामीं अपि अग्राहयत्। काङ्ग्रेस्-पक्षः ट्वीट् इत्या अलिखत्।

इस बार उनको भाजपा का भी समर्थन प्राप्त है क्योंकि राज्य में दोनों पार्टियों ने गठबंधन किया है ! उनका मुकाबला कांग्रेस के श्रेयस एम पटेल से है ! कांग्रेस ने हासन में वायरल हो रहे वीडियो को लेकर एचडी कुमारस्वामी को भी घेरा है ! कांग्रेस ने एक ट्वीट में लिखा है !

कुमारस्वामी, यत् पेनड्राइव् भवान् बहुकालात् गुप्तं स्थापयति स्म तत् इदानीं प्रकाश्यते वा? हसन्-नगरस्य वीथिषु पेनड्राइव् भवतः अस्ति वा? कर्नाटकस्य हासन-मण्डलस्य निर्वाचनं शुक्रवासरे (एप्रिल् 26,2024) भविष्यति। एतासां कथितानां लैंगिक-दृश्यचित्राणां प्रकाशनात् परं ते निर्वाचने अपि प्रभावं जनयितुं शक्नुवन्ति !

कुमारस्वामी क्या आप जिस पेन ड्राइव को लम्बे समय से सीक्रेट बना कर रख रहे थे अब बाहर आ गई है ? क्या हासन की सड़कों पर घूम रही पेन ड्राइव आपकी है ? कर्नाटक के हासन में शुक्रवार (26 अप्रैल, 2024) को मतदान है ! इन कथित सेक्स वीडियो के सामने आने के बाद इनका प्रभाव चुनाव पर भी पड़ सकता है !

साभार-ऑपइंडिया

LEAVE A REPLY

Please enter your comment!
Please enter your name here

spot_img

Related articles

गोधरायां रामभक्तानां दहनं कर्तुम् लालुप्रसादः प्रयत्नम् अकरोत्-पीएम मोदी ! लालू यादव ने की गोधरा में रामभक्तों को जलाने वाले को बचाने की कोशिश-PM मोदी...

प्रधानमन्त्री नरेन्द्रमोदी शनिवासरे (मे ४,२०२४) बिहारस्य मिथिला-नगरस्य दर्भङ्गा-नगरं प्राप्तवान्, यत्र सः २०२४ तमस्य वर्षस्य लोकसभा-निर्वाचनात् पूर्वं विशालां जनसभां...

मुम्बई आक्रमणः आर. एस. एस समर्थित आरक्षकेण आई. पी. एस. अधिकारी हेमंत करकरे इत्यस्य हत्या-कांग्रेस नेता ! मुंबई हमले में IPS हेमंत करकरे को...

२०२४ तमे वर्षे लोकसभायाः निर्वाचनं आसन्नम् अस्ति। महाराष्ट्र-विधानसभायाः विपक्षस्य नेता तथा काङ्ग्रेस्-सदस्यः विजय् वडेट्टीवारः अवदत् यत् मुम्बै-आक्रमणस्य समये...

राजस्थानस्य डीगे अलभत् महाभारत कालस्य अवशेष: ! राजस्थान के डीग में मिले महाभारत काल के अवशेष !

भारतीय-पुरातत्त्व-सर्वेक्षणेन (ए. एस्. आई.) राजस्थानस्य डीग्-जनपदस्य बहज्-ग्रामे उत्खननकाले महाभारत-कालस्य, महाजनपद-कालस्य, मौर्य-कालस्य, कुषाण-कालस्य च अवशेषाः प्राप्ताः। ग्रामे गतचतुर्मासात् उत्खननम्...

हैदरतः हरिनारायण भूते इस्लामिक कट्टरपंथिन: हन्तुं भर्त्सकः दत्तुमरभत् ! हैदर से हरि नारायण बनने पर इस्लामिक कट्टरपंथी देने लगे जान से मारने की धमकी...

मध्यप्रदेशस्य इन्दोर्-नगरे सनातनधर्मात् प्रभावितः हैदर्-शेख् नामकः इस्लाम्-मतं परित्यज्य सम्पूर्णं विधि-व्यवस्थां विधिपूर्वकं हिन्दुधर्मं प्रति परिवर्त्य हैदर्-शेख् इत्यतः हरि-नारायणः अभवत्!...