35.1 C
New Delhi

सन्देशखली-नगरे टी. एम्. सी. नेता हाफिज़ुल् खान् इत्यस्य निवासस्थाने गोला-बारुदः विदेशीय-पिस्तोल् चलभत् ! संदेशखाली में TMC नेता हफीजुल खान के ठिकाने पर मिला गोला बारूद और विदेशी पिस्टल !

Date:

Share post:

केन्द्रीय-अन्वेषण-विभागेन (सि. बि. आई.) शुक्रवासरे (एप्रिल् २६, २०२४) पश्चिमबङ्गालराज्यस्य सन्देशखली-नगरे आक्रमणानि कृतानि। सन्देशखली-नगरे सी. बी. आई. इत्यनेन महतीं शस्त्राणि गोला-बारुदानि च प्राप्तानि। २०२४ जनवरीमासे सन्देशखली-नगरे ई. डी. दलस्य उपरि कृतस्य आक्रमणस्य अन्वेषणं सी. बी. आई.-संस्था कुर्वती अस्ति।

केन्द्रीय जाँच ब्यूरो (CBI) ने पश्चिम बंगाल के संदेशखाली में शुक्रवार (26 अप्रैल, 2024) को छापेमारी की है ! CBI को संदेशखाली में बड़ी मात्रा में हथियार और गोला बारूद बरामद हुए हैं ! CBI संदेशखाली में ED टीम पर हुए जनवरी, 2024 में हुए हमले की जाँच कर रही है !

सि. बि. आई. इत्यनेन सन्देशखली-नगरे शाहजहान् शेख् इत्यस्य निकटसहायकस्य गृहे अभिनिवेशः कृतः, यस्मात् महतीं शस्त्राणि प्राप्तानि। तस्य समीपे विदेशीय-निर्मितानि शस्त्राणि अपि प्राप्तानि इति कथ्यते। केन्द्रीयसुरक्षादलेन सह सी. बी. आई. दलम् अत्र आगतम्।

CBI ने संदेशखाली में शाहजहाँ शेख के एक करीबी के घर पर छापेमारी की है जहाँ से उसे बड़ी मात्रा में हथियार बरामद हुए हैं ! बताया जा रहा है कि यहाँ से उसे विदेश में बने हथियार तक बरामद हुए हैं ! CBI की टीम केन्द्रीय सुरक्षा बलों के साथ यहाँ पहुँची है !

इंडिया टुडे इत्यस्य सूचनाया: अनुसारम् सि. बि. आई. दलः सन्देशखली-नगरस्य सरबेरिया-क्षेत्रं रेय्ड् कर्तुं प्राप्नोत्, यत्र ते शाह् जहाँ इत्यस्य निकटसहायकस्य हफीज़ुल् खान् इत्यस्य गृहात् एतानि शस्त्राणि प्राप्तवन्तः। हफीजुलः अपि तृणमूल्-काङ्ग्रेस्-पक्षस्य नेता इति कथ्यते !

इंडिया टुडे की रिपोर्ट के अनुसार, CBI की टीम संदेशखाली के सर्बेरिया इलाके में छापेमारी करने पहुँची है जहाँ उसने शाहजहाँ के एक करीबी हफीजुल खान के घर से यह हथियार बरामद किए हैं ! हफीजुल भी तृणमूल कांग्रेस का नेता बताया जा रहा है !

२०२४ जनवरी ५ दिनाङ्के सन्देशखली-नगरे प्रवर्तन-निर्देशालयस्य (ई. डी.) उपरि आक्रमणस्य सन्दर्भे एतत् आक्रमणं कर्तुं सी. बी. आई. आगतम्। अस्मिन् विषये अद्यपर्यन्तं सर्वकारेण किमपि प्रत्युत्तरं नालभत् ।

CBI 5 जनवरी, 2024 को प्रवर्तन निदेशालय (ED) पर संदेशखाली में हुए हमले के सिलसिले में यह छापेमारी करने पहुँची है, CBI की यह छापेमारी सुबह से ही जारी है ! इस मामले में अभी बंगाल सरकार की कोई प्रतिक्रिया सामने नहीं आई है !

उल्लेखनीयम् यत् ५ जनवरी २०२४ तमे दिने एन्फोर्स्मेण्ट् डाइरेक्टोरेट् (ई. डी.) इत्यस्य एकः दलः सन्देशखली-नगरे विचारणे अगच्छत्! एषः दलः रेशन्-स्काम्-प्रकरणे शेख्-शाहजहान् इत्येनं पृच्छितुं आगतः आसीत्। अस्मिन् काले, ई. डी. इत्यस्य, केन्द्रीयसुरक्षादलस्य च दलस्य उपरि शाहजहानस्य गुण्डाः आक्रमणं कृतवन्तः।

गौरतलब है कि 5 जनवरी, 2024 को प्रवर्तन निदेशालय (ED) की एक टीम संदेशखाली में पूछताछ करने गई थी ! यह टीम राशन घोटाला मामले में शेख शाहजहाँ से पूछताछ करने पहुँची थी ! इस दौरान ED और केन्द्रीय सुरक्षा बलों की टीम पर शाहजहाँ के गुंडों ने हमला बोल दिया था !

तेषां कार्-यानानि भग्नानि, अधिकारिणः च व्रणिताः अभवन्! आक्रमणे त्रयः अधिकारिणः व्रणिताः अभवन्। ई. डी. दलस्य अत्रात् बहिः गन्तुं कठिनः समयः आसीत्! तदनन्तरं आक्रमणस्य विषये एफ्. ऐ. आर्. पञ्जीकृतम्। अस्य आक्रमणस्य प्रायः एकमासानन्तरं सन्देशखली इत्यस्य भयानकं सत्यं प्रकटितुम् आरब्धम् !

उनकी गाड़ियाँ तोड़ दी थीं और अधिकारियों को घायल कर दिया था ! इस हमले में तीन अधिकारी घायल हो गए थे ! ED की टीम काफी मुश्किल से यहाँ से निकल पाई थी ! इसके बाद इस हमले के मामले में FIR दर्ज हुई थी ! इस हमले के लगभग एक महीने के बाद संदेशखाली का भयावह सच देश के सामने आना चालू हुआ था !

टी. एम्. सी. इत्यस्य पूर्वनेता तथा स्थानीयः प्रबलः शेख् शाह् जहाँ तथा अन्ये केचन नेतारः च महिलैः यौनशोषणस्य आरोपं प्राप्तवन्तः। एतदतिरिच्य, तेषां उपरि जनानां भूमिः अपहृत्य, प्रहारं कृत्वा, भयप्रेरणया च आरोपः कृतः! शेख् शाह् जहाँ पूर्वं पलायितवान् आसीत्, परन्तु पश्चात् गृहीतः। सः सम्प्रति केन्द्रीयसंस्थानां अभिरक्षायां अस्ति।

पूर्व TMC नेता और स्थानीय दबंग शेख शाहजहाँ और कुछ अन्य नेताओं पर महिलाओं ने यौन शोषण के आरोप लगे थे ! इसके अलावा इन पर लोगों की जमीन कब्जाने, मारने पीटने और धमकाने के आरोप भी लगे थे ! शेख शाहजहाँ पहले फरार हो गया था लेकिन बाद में वह पकड़ा गया था ! वर्तमान में वह केन्द्रीय एजेंसियों की हिरासत में है !

LEAVE A REPLY

Please enter your comment!
Please enter your name here

spot_img

Related articles

आचार्य-प्रमोद-कृष्णम् इत्यनेन अभिधीयत यत् यदि काङ्ग्रेस्-पक्षः सर्वकारस्य निर्माणं करोति तर्हि राहुलगान्धी-वर्यः राममन्दिरस्य विषये सर्वोच्चन्यायालयस्य निर्णयं व्यतिक्रमयिष्यति इति। आचार्य प्रमोद कृष्णम का दावा, कांग्रेस की...

काङ्ग्रेस्-पक्षः यदि केन्द्रे सर्वकारस्य निर्माणं करोति तर्हि राममन्दिरस्य विषये सर्वोच्चन्यायालयस्य निर्णये परिवर्तनं कर्तुम् इच्छति। अस्मिन् सभायां काङ्ग्रेस्-पक्षस्य पूर्वराष्ट्रपतिः...

मुस्लिमः भूत्वा आरक्षणं प्राप्नुयात्, सामाजिक माध्यमेषु याचना भवति, भारतं दारुल्-इस्लाम्-मतं प्रति अग्रे अवर्धत् ? मुस्लिम बनो और आरक्षण पाओ, सोशल मीडिया पर डिमांड, दारुल...

प्रधानमन्त्रिणा नरेन्द्रमोदिना २०२४ तमस्य वर्षस्य लोकसभा-निर्वाचनस्य प्रचारस्य समये स्वस्य अनेकासु सार्वजनिकसभासु उक्तवान् यत् सः कस्यापि मूल्येन धर्मस्य आधारेण...

गोधरायां रामभक्तानां दहनं कर्तुम् लालुप्रसादः प्रयत्नम् अकरोत्-पीएम मोदी ! लालू यादव ने की गोधरा में रामभक्तों को जलाने वाले को बचाने की कोशिश-PM मोदी...

प्रधानमन्त्री नरेन्द्रमोदी शनिवासरे (मे ४,२०२४) बिहारस्य मिथिला-नगरस्य दर्भङ्गा-नगरं प्राप्तवान्, यत्र सः २०२४ तमस्य वर्षस्य लोकसभा-निर्वाचनात् पूर्वं विशालां जनसभां...

मुम्बई आक्रमणः आर. एस. एस समर्थित आरक्षकेण आई. पी. एस. अधिकारी हेमंत करकरे इत्यस्य हत्या-कांग्रेस नेता ! मुंबई हमले में IPS हेमंत करकरे को...

२०२४ तमे वर्षे लोकसभायाः निर्वाचनं आसन्नम् अस्ति। महाराष्ट्र-विधानसभायाः विपक्षस्य नेता तथा काङ्ग्रेस्-सदस्यः विजय् वडेट्टीवारः अवदत् यत् मुम्बै-आक्रमणस्य समये...