29.1 C
New Delhi

Tag: bharat

spot_imgspot_img

अक्षय तृतीया, ईदतः पूर्व निर्वर्तिष्यति अवैध लाउड स्पीकर, यूपी सर्वकारस्य वृहत् निर्णयम् ! अक्षय तृतीया, ईंद से पहले हटेंगे अवैध लाउड स्पीकर, यूपी सरकार...

उत्तर प्रदेश सर्वकारः राज्ये लाउडस्पीकर इत्याः प्रयुज्ये वृहत् निर्णयम् कृतवान ! नवादेशस्यानुसारम् धार्मिक स्थलेभ्यः अवैध लाउडस्पीकर ३० अप्रैल एव निर्वर्तनम् कथितं ! एकः वरिष्ठ...

असमारक्षकः वृहत् कुचक्रम् कृतः निष्फल:, अंसार उल बांग्लायाः १६ आतंकिण: अवरुद्ध: ! असम पुलिस ने बड़ी साजिश को किया नाकाम, अंसार उल बांग्ला के...

प्रतीक चित्र असमारक्षकः वृहत् कुचक्रं निष्फल: कृत: ! अंसार उल बांग्लायाः १६ आतंकिण: अवरुद्धम्, एनआईए इतम् प्रदाष्यते अवरुद्ध: १६ आतंकिण: ! आतंकीनां स्लीपर सेल इत्या...

लाउडस्पीकर इत्यां हनुमान चालीसायाः पाठ कारयस्य समर्थने आगतं कांग्रेसम्, एकमन्य राजनैतिक नाटकम् ! लाउडस्पीकर पर हनुमान चालीसा का पाठ करने के समर्थन में आई...

महाराष्ट्रस्य राजनित्यारंभित्वा लाउडस्पीकर इत्यां हनुमान चालीसायाः प्रकरणम् पूर्णदेशे प्रसृतमस्ति ! राज ठाकरेण उद्धव सर्वकारम् दत्तं अह्वेयतायाः अनंतरम् हनुमान चालीसायाः राजनित्या महाराष्ट्रे राजनैतिक संग्राममारंभितमस्ति ! महाराष्ट्र...

कर्नाटके हिंदूसंगठनानां याचनां, मुस्लिमै: न क्रयन्तु सुवर्णम्, नैव ताः करिष्यते स्थितिमसाधु ! कर्नाटक में हिंदू संगठनों की अपील, मुस्लिमों से ना खरीदें सोना, वरना...

कर्नाटके सम्प्रति हिंदू संगठना: मुस्लिमै: सुवर्णम् न क्रयस्याह्वानम् कृताः ! पूर्वकेचनकाले राज्यस्य विभिन्न अंशेषु द्वयो पक्षयो मध्य हिंसायाः प्रकरणानि संमुखमागमनस्यानंतरम् राज्यसर्वकारः चेते अस्ति ! कर्नाटक...

अमित मिश्रस्य इरफान पठनस्य च् मध्य ट्वितर रणं, इरफान: भारतीय संविधानस्य प्रस्तावना प्रस्तुत: ! अमित मिश्रा व इरफान पठान के मध्य ट्विटर वार,...

भारतीय कन्दुकक्रीड़ा दलस्य द्वयो पूर्वक्रीडकयो मध्य सोशल मीडिया इत्यां चरितौ वार्तालापम् संपादितं नाभवताम् ! पूर्व ऑलराउंडर अद्यापि च् आईपीएल इत्यां कमेंट्री इति कुर्येत् इरफान...

गुवाहाटी नगरनिगम निर्वाचने भाजपा षष्ठ्यां तः अष्ट पंचाशतम् आसनम् जयित्वारचयत् इतिहासम् ! गुवाहाटी नगर निगम चुनाव में भाजपा ने 60 में से 58...

गुवाहाटी नगरनिगम निर्वाचनस्य सर्वानां वार्ड इत्या: परिणामघोषितानि ! भाजपासम्यक् साफल्यं अर्जयन् षष्ठ्यां तः अष्टपंचाशतमासनेषु जयं ळब्धं यद्यपि एकं आसनम् तस्य सहयोगिन् दलस्य अंशे गतं...