35.1 C
New Delhi

Tag: bharat

spot_imgspot_img

लाउडस्पीकर कलहम्, पीएफआई इत्या: भर्त्सकः देहली हिंसायां च् स्पष्टम् बदित: राज ठाकरे ! लाउडस्पीकर विवाद, पीएफआई की धमकी और दिल्ली हिंसा पर खुलकर बोले...

मस्जिदेषु स्थापितानि लाउडस्पीकर इतम् गृहीत्वा मनसे प्रमुख: राज ठाकरेण दत्तन् कथनम् गृहीत्वा एतानि दिवसानि राजनीतिक कथानकानि बहु भवति ! इति मासस्यारंभे स्व द्वौ गोष्ठयो:...

जहांगीरपुरी हिंसायां आहत: एएसआई अरुण कुमार: कथित: प्रस्तराणां वर्षामभवत्, घातका: बांग्लायां अपशब्दानि ददान्ति स्म ! जहांगीरपुरी हिंसा में घायल एएसआई अरुण कुमार ने कहा...

देहल्या: जहांगीरपुर्यां शनिवासरम् अभवत् हिंसायां अष्टारक्षककर्मिण: अपि आहताः ! देहली आरक्षकः प्रकरणे १४ जनान् बंधने कृतः ! हिंसायाः काळम् गुलिकाघाते आहत: एसआई मेदालाल: मीडियातः...

गोरक्षपुरघातस्यारोपिन् पुनः कृतः सुरक्षाकर्मीषु घातं, चिकित्सकै: अपि कृतः अभद्रता ! गोरखपुर हमले के आरोपी ने फिर से किया पुलिस कर्मियों पर हमला, डॉक्टरों से...

गोरक्षपुर स्थितं गोरक्षनाथ मठे घातस्यारोपिन् मुर्तजा अब्बासिन् एकदा पुनः सुरक्षाकर्मीषु घातं कृतः, इदं घातम् तदा कृतः यदारक्षकः मुर्तजाया पृच्छनम् करोति स्म तदा च् तं...

जेएनयू इति परिक्षेत्रम् परितः स्थापितानि भगवा प्ररोचकानि ध्वजानि च्, हिंदूसेना भगवा प्ररोचकम् अपि स्थापितं ! जेएनयू कैंपस के चारों तरफ लगाए गए भगवा पोस्टर...

नवदेहल्या: जेएनयूपरिक्षेत्रम् एकदा पुनः वार्तासु अस्ति ! परिक्षेत्रम् परितः भगवा प्ररोचकं स्थापितानि सन्ति ! वर्तमाने मांसाहारम् गृहीत्वाभवन् कलहस्य अनंतरमधुना हिंदू सैन्यस्य कार्यकर्ता: जेएनयू इत्या:...

पीओके, पकिस्तानं, श्रीलंका सर्वाणि नयतु येन च् १५ वर्षेषु न १५ दिवसेषु करोतु, अखंडभारते राउतस्य कथनम् ! पीओके, पाकिस्तान, श्रीलंका सब ले लीजिए और...

शिवसेना नेता संजय राउत: अखंडभारते संघ प्रमुखस्य कथने प्रतिक्रियादत्तमस्ति ! राउत: कथित: तत कश्चिताखंड हिंदुस्तानस्य वार्ताम् करोति तर्हि तेन सर्वात् प्रथम पीओके भारतेन संलग्नितुं...

पीओके इत्या: एका सामूहिकदुष्कर्मपीड़िताम् सहाय्यस्यावश्यकता, प्रधानमंत्री नरेंद्र मोदिणा याचिष्यति सहाय्यं ! पीओके की एक गैंग रेप पीड़िता को मदद की दरकार, प्रधानमंत्री नरेंद्र मोदी...

पकिस्तानस्याधिपत्यकं कश्मीरस्य एका सामूहिक दुष्कर्म पीड़िता या पूर्व सप्तवर्षभिः न्यायाय रणति, अधुनाश्रयाय सुरक्षायै च् भारतीय प्रधानमंत्री नरेंद्र मोदिण: सहाय्य वांछति ! तया तस्या: च्...