31.8 C
New Delhi

Tag: Homepage

spot_imgspot_img

सनातन हिन्दू हिन्दुत्वस्य जन्मदाता संस्कृतम् – संस्कृत दिवसे विशेषम् ! सनातन हिन्दू हिन्दुत्व की जन्मदाता संस्कृत – संस्कृत दिवस पर विशेष !

सर्वेषाम् भाषानाम् जननी संस्कृतम्,संस्कृत ज्ञाने आधारितम् सनातन हिन्दू ! सभी भाषाओं की जननी संस्कृत,संस्कृत ज्ञान  पर आधारित सनातन हिन्दू ! प्रथम् तर्हि अवगमति सनातन धर्म अस्तिका...

पिंगली वेंकैय्या: शतचतुश्चत्वारिंशत् जयन्त्याम् विशेषम् – अमर: राष्ट्रध्वजम् सृजकः ! पिंगली वेंकैय्या के 144वीं जयन्ती पर विशेष – अमर राष्ट्रध्वज निर्माता !

विजयी विश्वम् त्रिवर्णम् प्रियम्ध्वजम् उच्चै रहतु अस्माकं अस्य ध्वजस्य निच्चै निर्भयं,ग्रहणतु स्वराज्यम् अयम् अविचलम् निश्चितम्, बदन्तु भारत मातुः जयम्,स्वतंत्रताम् भवतु उद्देश्यम् अस्माकं !! श्याम लाल गुप्तेन १९२४...

करुणेश शुक्ल: अबिभृत् सर्वोच्च न्यायालयस्य सम्मुख समाजवादम् धर्मनिरपेक्षम् वा शब्दम् संविधानस्य प्रस्तावनात् निरसनस्य याचनाम् ! करुणेश शुक्ल ने रखी सुप्रीम कोर्ट के सामने समाजवाद...

मूकानां सभायां किं ज्ञानम् अन्वेषयसि !अज्ञातम् मार्गे किं राहम् अन्वेषयसि !अन्धकानाम् नगरे किं परिचयम् अन्वेषयसि !शब्दनाम् चक्रे किं अरित्रम् अन्वेषयसि !भवान् जानीति सर्वम् अज्ञानीम्...

लेखन्या: अग्रदूतस्य शतचत्वारिंशत् जयन्त्याम् विशेषम् ! कलम के अग्रदूत की 140 वीं जयन्ती पर विशेष !

मुंशी प्रेमचंदस्य सादरम् समर्पितं -ऋणे नत मम अयम् लेखनी, सम्प्रति त्वमेव वद लिखानि किं च् !शब्दम् कुंठितुम् मम तु, सम्प्रति त्वमेव वद कथानि अद्य...

वयं नव शिक्षा नीतिस्य प्रति सम्प्रतैव किं जनामः ? हम नई शिक्षा नीति के बारे में अब तक क्या जानते हैं ?

सम्प्रति नव शिक्षा नीतेन भविष्यति, बालकानि अलंकृतस्य प्रयत्नम् ! अब नई शिक्षा नीति द्वारा होगी, नौनिहालों को संवारने की कोशिश ! https://twitter.com/ANI/status/1288437937550458880?s=19 १० + २ प्रण्ल्याम् ५...

कुत्रचित् पूजनम् कुत्रचित् शोथम् कुर्चकः जिन्ना: वा -संबित पात्रास्य गूर्ण भवति प्रमाणितम्, भवानपि पठतु ! कहीं पूजन कहीं सूजन व दाढ़ी वाला जिन्ना –...

आउट लुकस्य अनुसारम् बाबरी मस्जिद एकम् मस्जिद अस्ति अयम् च् सदैव एकम् निर्मितिष्यति - असदुद्दीन ओवैसी: आउट लुक के अनुसार बाबरी मस्जिद एक मस्जिद है...