44 C
New Delhi

Tag: Mahabharat

spot_imgspot_img

राजस्थानस्य डीगे अलभत् महाभारत कालस्य अवशेष: ! राजस्थान के डीग में मिले महाभारत काल के अवशेष !

भारतीय-पुरातत्त्व-सर्वेक्षणेन (ए. एस्. आई.) राजस्थानस्य डीग्-जनपदस्य बहज्-ग्रामे उत्खननकाले महाभारत-कालस्य, महाजनपद-कालस्य, मौर्य-कालस्य, कुषाण-कालस्य च अवशेषाः प्राप्ताः। ग्रामे गतचतुर्मासात् उत्खननम् प्रचलति! तस्मिन् एव समये, संशोधकानाम् एकः...

किं पतंजलिम् लोहसुष्या: लक्ष्ये भवतम् लुंठितं ? अंततः आयुर्वेदस्यैव विरोधम् किं ? क्या पतंजलि ने बंदूक की नोक पर आप को लूटा ? आखिर...

किं आचार्य बालकृष्ण: भवतः कोश: कर्तयतु ? किं आचार्य महाशयः श्रृंगाटकिमस्योपासेवनस्य, कवचस्य, भस्मस्य नामै: भवतम् निर्बुद्धिम् निर्मित: ? किं २०० देशेषु योगम् प्राप्त्वा रामदेव...