31.8 C
New Delhi

Tag: News in samskritam

spot_imgspot_img

द्वौ हिंदू भगिनीभ्याम् शहाबुद्दीन: करोति स्माश्लील चंचलता, चलचित्र प्रसरे आरक्षकः कृतः बंधनम् ! दो हिंदू बहनों से शहाबुद्दीन कर रहा था अश्लील हरकत, वीडियो...

देशे आगतानि दिवसानि कट्टरपंथिन् मुस्लिमै: अवक्षेप: लवजिहाद च् यथा घटनायाः प्रकरणानि संमुखमागच्छन्ति , यत्र मुस्लिम युवकै; हिंदू बालिकान् स्वानृतं प्रीतिपाशे अवरुद्धते ! देश में आए...

केचन जनाः धर्मस्य नामनि द्वेष: प्रसारयन्ति, भारतस्य प्रगत्यै देशस्यैकतावश्यकी:-एनएसए अजित डोभाल: ! कुछ लोग धर्म के नाम पर नफरत फैला रहे हैं, भारत की...

राष्ट्रीय सुरक्षा सलाहकारः अजीत डोभाल: शनिवासरम् एके कार्यक्रमे कथित: तत केचन तत्वाः इदृशम् स्थितिं निर्माणस्य प्रयत्नम् कुर्वन्ति यत् भारतस्य प्रगत्यां विघ्नम् कुर्वन्ति ! ते...

कर्णपुर हिंसायाः मुख्यारोपिन् जफर हयात हाशमी इत्यां आरोपित: एनएसए ! कानपुर हिंसा के मुख्य आरोपी जफर हयात हाशमी पर लगा एनएसए !

कर्णपुरे ३ जूनमभवत् हिंसायाः मुख्यारोपिन् जफर हयात हाशमी इत्यां राष्ट्रीय सुरक्षा विधेयकस्यानुरूपं अपि कार्यवाहिम् भवितमस्ति ! कर्णपुर हिंसायां उत्तर प्रदेश सर्वकारस्याधुनैवस्य इदम् सर्वात् वृहत्...

मस्जिदे षड्वर्षीय बालिकाया दुष्कर्म, धार्मिक शिक्षा दाता उवैस: कृतः दुष्कर्म ! मस्जिद में 6 साल की बच्ची से दुष्कर्म, दीनी तालीम देने वाले उवैस...

प्रतीक चित्र उत्तरप्रदेशस्य संभले अकीर्तिकरः प्रकरणम् संमुखम् आगतमस्ति, यत्र मस्जिदे धार्मिकशिक्षा दाता उवैस: षड् वर्षस्य बालिकाया सह दुष्कर्म कृतः ! यस्य अनंतरमारोपिन् बालिकाम् तस्या: कुटुंबीजनान्...

हिंदू वेषे मजार त्रोटका: मुस्लिम युवकै: एटीएस गोप्य संस्था च् करिष्यत: पृच्छनम् ! हिंदू भेष में मजार तोड़ने वाले मुस्लिम युवकों से एटीएस और...

बिजनौर जनपदे शेरकोट क्षेत्रस्य पार्श्व कांवड़ यात्रायाः काळम् द्वय मुस्लिम युवकाभ्यां हिंदू वेषम् धृत्वा मजारे ध्वंसनस्य प्रकरणम् यूपी एटीएस स्व हस्ते गृहीत्वान्वेषणमारंभितमस्ति ! आरक्षकेण...

उत्तराखंडे शुक्रवासरस्य दिवसं पूर्वावकाश कर्ता: विद्यालयस्य मान्यता भविष्यति निरस्तं, शिक्षा विभागम् तत्परः कृतं फाइल ! उत्तराखंड में जुमे के दिन पहले छुट्टी करने वाले...

देहरादूने जीवनगढ़स्यैकस्य विद्यालयस्य शुक्रवासरस्य दिवसं कालात् पूर्वम् विद्यालयस्य अवकाशदत्तस्य घोषणायाः हिंदू संगठनानि विरोधम् कृतवन्तः स्म ! सम्प्रति धामी सर्वकारः अपि यस्मिन् तीक्ष्ण रूपम् स्वीकृतमस्ति...