31.1 C
New Delhi

Tag: Uttar pradesh vidhan sabha chunav

spot_imgspot_img

अद्य विरमितं गोवायाः, उत्तराखंडस्योत्तरप्रदेशस्य च् द्वितीयचरणस्य प्रचाराभियानम् ! आज थम गया गोवा, उत्तराखंड और यूपी के दूसरे चरण का प्रचार अभियान !

गोवा, उत्तराखंड द्वितीयचरणाय च् उत्तर प्रदेशे अद्य सायं ५ वादनात् निर्वाचनप्रचारस्य स्वरम् विरमितं ! यत्र प्रचारस्याद्य अंतिम दिवसमस्ति, यद्यपि विना तुमुलरवं प्रत्याशिण: प्रतिगृहम् गत्वा...

बरेल्या: धराया अमित शाह हुंकारित:, सर्वान् ज्ञातम् अस्ति आजमस्य, अतीकस्य, मुख्तार अंसारिण: वासम् कुत्रास्ति ! बरेली की धरती से अमित शाह गरजे, सबको पता...

१० फरवरिम् प्रथमचरणे ५८ आसनेषु मतदानम् संपन्नमभवतधुना च् द्वितीय चरणाय निर्वाचनी प्रचारं तीव्रमभवत् ! बरेल्यां केंद्रीय गृहमंत्री अमित शाह: भाजपा प्रत्याशिनां समर्थने अवतरित: कथित:...

उत्तरप्रदेशस्य ततासनं, यत्र जयेण-पराजयेण निश्चितं भवति लक्ष्मणनगरे क: करिष्यति राज्यं महाभारत कालेणास्ति संबंधम् ! यूपी की वो सीट, जहां हार-जीत से तय होता है...

उत्तरप्रदेशे विधानसभा निर्वाचनस्य प्रथम चरणाय मतदानमभवत् ! येषु आसनेषु प्रथम चरणस्यानुरूपं अद्य मतदानमभवत्, येषु पश्चिमी उत्तरप्रदेशस्य हस्तिनापुर विधानसभा आसनमपि अस्ति ! हस्तिनापुर यत्रैतिहासिक रूपेण...

हिजाबकलहे विवादित: मानव: लालूप्रसाद यादवस्य विवादितं कथनम्-देशम् गृहयुद्धं प्रति बर्ध्यति ! हिजाब विवाद पर विवादित आदमी लालू प्रसाद यादव का विवादित बयान-देश गृह युद्ध...

कर्नाटके छात्राणां हिजाब धारणे राजनीतिक कलहं निरंतरभवितं ! कांग्रेसेण सह बहु विपक्षिण: दलानि येन गृहीत्वा भाजपायां लक्ष्यम् लक्षितानि, यस्य केंद्रेण सह-सह कर्नाटके अपि सर्वकारः...

निर्वाचनी राज्येषु बर्धितानि राजनैतिकोष्णतां, पीएम नरेंद्र मोदिण: योगिण: च् सततं गोष्ठ्य:, ममतापि निर्वाचनीक्षेत्रे ! चुनावी राज्यों में चढ़ा सियासी पारा, पीएम नरेंद्र मोदी और...

विधानसभा निर्वाचनस्य कारणेन भौमवासरस्य दिवसं बहु महत्वपूर्णमस्ति ! निर्वाचनस्य समाघातानि कुर्वन्ति पंच राज्येषुतः चत्वाराणि प्रदेशानि उत्तर प्रदेशे, उत्तराखंडे, पंजाबे एवं गोवायां सततं राजनैतिक कार्यक्रमाणि...

योगिन् बदित: जाट तत ८० प्रतिशतस्य अंशमस्ति, यंप्रत्ये अहम् वार्ता कृतमासीत् ! योगी बोले जाट उस 80 प्रतिशत का हिस्सा हैं, जिसके बारे में...

उत्तरप्रदेशस्य मुख्यमंत्री योगी आदित्यनाथस्य मान्यनमस्ति तत उत्तरप्रदेशे जाटानां भाजपाम् समर्थनम् न्यूनम् नाभवत् ! सः कथित: तत जाट समुदायं भगवा दलेण पृथक न भवितुं शक्नोति...